ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [24]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamo   aniyato   kattha   paññattoti   .  sāvatthiyā  paññatto  .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi  mātugāmena  saddhiṃ  eko  ekāya  raho  paṭicchanne
āsane   alaṅkammaniye  nisajjaṃ  kappesi  tasmiṃ  vatthusmiṃ  .  atthi  tattha
paññatti    anuppaññatti    anuppannapaññattīti    .    ekā    paññatti
anuppaññatti    anuppannapaññatti   tasmiṃ   natthi   .   sabbattha   paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
asādhāraṇapaññattīti.
     {24.1}  Asādhāraṇapaññatti  .  ekatopaññatti  ubhatopaññattīti .
Ekatopaññatti    .    pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ   kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ   āgacchatīti   .   catutthena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  siyā sīlavipatti siyā ācāravipatti.
Sattannaṃ    āpattikkhandhānaṃ    katamo    āpattikkhandhoti    .    siyā
pārājikāpattikkhandho      siyā      saṅghādisesāpattikkhandho     siyā
pācittiyāpattikkhandho     .     channaṃ     āpattisamuṭṭhānānaṃ     katīhi
samuṭṭhānehi   samuṭṭhātīti   .   ekena  samuṭṭhānena  samuṭṭhāti  kāyato
Ca  cittato  ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ.
     {24.2}  Sattannaṃ  samathānaṃ  katīhi  samathehi  sammatīti. Tīhi samathehi
sammati  siyā  sammukhāvinayena  ca  paṭiññātakaraṇena  ca siyā sammukhāvinayena
ca  tiṇavatthārakena  ca  .  ko tattha vinayo ko tattha abhivinayoti. Paññatti
vinayo  vibhatti  abhivinayo . Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti.
Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ. Kā vipattīti. Asaṃvaro vipatti.
     {24.3} Kā sampattīti. Saṃvaro sampatti. Kā paṭipattīti. Na evarūpaṃ
karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya  sikkhati  sikkhāpadesu . Kati
atthavase  paṭicca  bhagavatā  paṭhamo  aniyato  paññattoti  .  dasa atthavase
paṭicca   bhagavatā  paṭhamo  aniyato  paññatto  saṅghasuṭṭhutāya  saṅghaphāsutāya
dummaṅkūnaṃ    puggalānaṃ    niggahāya    pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya
diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   samparāyikānaṃ  āsavānaṃ  paṭighātāya
appasannānaṃ    pasādāya    pasannānaṃ    bhiyyobhāvāya    saddhammaṭṭhitiyā
vinayānuggahāya   .   ke   sikkhantīti  .  sekkhā  ca  puthujjanakalyāṇakā
ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto  sikkhitasikkhā  .  kattha
ṭhitanti. Sikkhākāmesu ṭhitaṃ. Ke dhārentīti. Yesaṃ vattati te dhārenti.
Kassa  vacananti  .  bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhaṭanti.
Paramparābhaṭaṃ.
          Upāli dāsako ceva             soṇako siggavo tathā
          moggalīputtena pañcamā     ete jambusirivhaye.
          Tato mahindo iṭṭiyo         uttiyo ceva sambalo
                           .pe.
          Ete nāgā mahāpaññā     vinayaññū maggakovidā
          vinayaṃ dīpe pakāsesuṃ             piṭakaṃ tambapaṇṇiyāti.



             The Pali Tipitaka in Roman Character Volume 8 page 15-17. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=24              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :