ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [593]   Sammato   cāyasmā   1-  dabbo  mallaputto  sabhāgānaṃ
sabhāgānaṃ   2-   bhikkhūnaṃ  ekajjhaṃ  senāsanaṃ  paññāpeti  ye  te  bhikkhū
suttantikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
suttantaṃ  saṅgāyissantīti  ye  te  bhikkhū  vinayadharā tesaṃ ekajjhaṃ senāsanaṃ
paññāpeti   te   aññamaññaṃ   vinayaṃ   vinicchinissantīti   ye   te  bhikkhū
dhammakathikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
dhammaṃ  sākacchissantīti  ye  te  bhikkhū  jhāyino  tesaṃ  ekajjhaṃ  senāsanaṃ
paññāpeti   te   aññamaññaṃ   na   byābādhissantīti   ye   te   bhikkhū
tiracchānakathikā    kāyadaḷhibahulā    3-    viharanti   tesampi   ekajjhaṃ
senāsanaṃ    paññāpeti   imāyapīme   4-   āyasmantā   5-   ratiyā
acchissantīti    yepi    te    bhikkhū    vikāle   āgacchanti   tesampi
tejodhātuṃ   samāpajjitvā  teneva  ālokena  senāsanaṃ  paññāpeti .
Apissu    bhikkhū    sañcicca    vikāle    āgacchanti   mayaṃ   āyasmato
dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmāti.
     {593.1}    Te   āyasmantaṃ   dabbaṃ   mallaputtaṃ   upasaṅkamitvā
evaṃ   vadenti   amhākaṃ   āvuso   dabba   senāsanaṃ  paññāpehīti .
Te   āyasmā   dabbo   mallaputto   evaṃ  vadeti  kattha  āyasmantā
icchanti   kattha   paññāpemīti   .   te   sañcicca   dūre   apadissanti
amhākaṃ      āvuso      dabba      gijjhakūṭe      pabbate     6-
@Footnote: 1 Ma. ca panāyasmā. Yu. ca āyasmā .  2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Yu. kāyadaḷhībahulā .  4 Ma. Yu. imāyapime .  5 Ma. āyasmanto.
@6 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page307.

Senāsanaṃ paññāpehi . amhākaṃ āvuso dabba 1- corappapāte senāsanaṃ paññāpehi . amhākaṃ āvuso dabba isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi . amhākaṃ āvuso dabba vebhārapasse sattapaṇṇaguhāyaṃ senāsanaṃ paññāpehi . amhākaṃ āvuso dabba sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba gomaṭakandarāyaṃ senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba tiṇḍukakandarāyaṃ 2- senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba kapotakandarāyaṃ 3- senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba tapodārāme senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba jīvakambavane senāsanaṃ paññāpehi . amhākaṃ āvuso dabba maddakucchimhi migadāye senāsanaṃ paññāpehīti. {593.2} Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati . Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pānīyaṃ idaṃ paribhojanīyaṃ ayaṃ kattaradaṇḍo idaṃ saṅghassa katikasaṇṭhānaṃ imaṃ kālaṃ @Footnote: 1 ito paraṃ dabbātyālapanaṃ sabbattha na dissati . 2 Yu. Rā. tindukakandarāyaṃ. @3 Yu. tapodakandarāyaṃ.

--------------------------------------------------------------------------------------------- page308.

Pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.


             The Pali Tipitaka in Roman Character Volume 6 page 306-308. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=593&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=593&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=593&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=593&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=593              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :