ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [249]   Athakho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi  ahaṃ  kho  pubbe  ākiṇṇo  na  phāsuṃ  1-  vihāsiṃ
tehi    kosambikehi    2-    bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi
vivādakārakehi   bhassakārakehi   saṅghe  adhikaraṇakārakehi  somhi  etarahi
eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi  aññatreva  tehi  kosambikehi
bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi   vivādakārakehi   bhassakārakehi
saṅghe adhikaraṇakārakehīti.
     {249.1}   Aññataropi  kho  hatthināgo  ākiṇṇo  viharati  hatthīhi
hatthinīhi    hatthikalabhehi   3-   hatthicchāpehi   4-   chinnaggāni   ceva
tiṇāni    khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ   khādanti   āvilāni
ca   pānīyāni   pivati   ogāhañcassa   5-  otiṇṇassa  hatthiniyo  kāyaṃ
upanighaṃsantiyo   gacchanti   .   athakho   tassa   hatthināgassa   etadahosi
ahaṃ  kho  ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikalabhehi  hatthicchāpehi
chinnaggāni     ceva     tiṇāni     khādāmi    obhaggobhaggañca    me
@Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu.
@hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.

--------------------------------------------------------------------------------------------- page342.

Sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivāmi ogāhañca 1- me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko va gaṇasmā vūpakaṭṭho vihareyyanti . athakho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti. {249.2} Athakho tassa hatthināgassa etadahosi ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu āvilāni ca pānīyāni apāyiṃ ogāhañca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehīti. {249.3} Athakho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi etaṃ 2- nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yadeko ramatī vaneti.


             The Pali Tipitaka in Roman Character Volume 5 page 341-342. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=249&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=249&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=249&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=249&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=249              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :