ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [249]   Athakho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi  ahaṃ  kho  pubbe  ākiṇṇo  na  phāsuṃ  1-  vihāsiṃ
tehi    kosambikehi    2-    bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi
vivādakārakehi   bhassakārakehi   saṅghe  adhikaraṇakārakehi  somhi  etarahi
eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi  aññatreva  tehi  kosambikehi
bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi   vivādakārakehi   bhassakārakehi
saṅghe adhikaraṇakārakehīti.
     {249.1}   Aññataropi  kho  hatthināgo  ākiṇṇo  viharati  hatthīhi
hatthinīhi    hatthikalabhehi   3-   hatthicchāpehi   4-   chinnaggāni   ceva
tiṇāni    khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ   khādanti   āvilāni
ca   pānīyāni   pivati   ogāhañcassa   5-  otiṇṇassa  hatthiniyo  kāyaṃ
upanighaṃsantiyo   gacchanti   .   athakho   tassa   hatthināgassa   etadahosi
ahaṃ  kho  ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikalabhehi  hatthicchāpehi
chinnaggāni     ceva     tiṇāni     khādāmi    obhaggobhaggañca    me
@Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu.
@hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.
Sākhābhaṅgaṃ   khādanti   āvilāni   ca  pānīyāni  pivāmi  ogāhañca  1-
me   otiṇṇassa   hatthiniyo   kāyaṃ   upanighaṃsantiyo   gacchanti  yannūnāhaṃ
eko   va  gaṇasmā  vūpakaṭṭho  vihareyyanti  .  athakho  so  hatthināgo
yūthā    apakkamma    yena   pārileyyakaṃ   rakkhitavanasaṇḍo   bhaddasālamūlaṃ
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    soṇḍāya    bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti.
     {249.2}  Athakho  tassa  hatthināgassa  etadahosi  ahaṃ  kho pubbe
ākiṇṇo    na    phāsuṃ    vihāsiṃ    hatthīhi    hatthinīhi    hatthikalabhehi
hatthicchāpehi    chinnaggāni    ceva    tiṇāni   khādiṃ   obhaggobhaggañca
me   sākhābhaṅgaṃ   khādiṃsu   āvilāni   ca  pānīyāni  apāyiṃ  ogāhañca
me    otiṇṇassa    hatthiniyo   kāyaṃ   upanighaṃsantiyo   agamaṃsu   somhi
etarahi   eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi   aññatreva  hatthīhi
hatthinīhi hatthikalabhehi hatthicchāpehīti.
     {249.3}  Athakho  bhagavā  attano  ca  pavivekaṃ  viditvā  tassa ca
hatthināgassa     cetasā     cetoparivitakkamaññāya     tāyaṃ    velāyaṃ
imaṃ udānaṃ udānesi
     etaṃ 2- nāgassa nāgena      īsādantassa hatthino
     sameti cittaṃ cittena             yadeko ramatī vaneti.



             The Pali Tipitaka in Roman Character Volume 5 page 341-342. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=249&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=249&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=249&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=249&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=249              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :