ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [169]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  diṭṭheva  dhamme
sasaṅkhāraparinibbāyī    hoti   idha   pana   bhikkhave   ekacco   puggalo
kāyassa   bhedā  sasaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave  ekacco
puggalo   diṭṭheva   dhamme  asaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave
ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
     {169.1}  Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya     viharati    saddhābalaṃ    hirībalaṃ    ottappabalaṃ    viriyabalaṃ
Paññābalaṃ     tassimāni     pañcindriyāni     adhimattāni     pātubhavanti
saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ  paññindriyaṃ  so
imesaṃ     pañcannaṃ     indriyānaṃ    adhimattattā    diṭṭheva    dhamme
sasaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo   diṭṭheva
dhamme sasaṅkhāraparinibbāyī hoti.
     {169.2}  Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   kāyassa  bhedā  sasaṅkhāraparinibbāyī  hoti  evaṃ  kho  bhikkhave
puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
     {169.3}  Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
Ottappabalaṃ      viriyabalaṃ     paññābalaṃ     tassimāni     pañcindriyāni
adhimattāni      pātubhavanti     saddhindriyaṃ     viriyindriyaṃ     satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     so    imesaṃ    pañcannaṃ    indriyānaṃ
adhimattattā   diṭṭheva   dhamme   asaṅkhāraparinibbāyī   hoti   evaṃ  kho
bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
     {169.4}  Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
ottappabalaṃ    viriyabalaṃ    paññābalaṃ    tassimāni   pañcindriyāni   mudūni
pātubhavanti     saddhindriyaṃ     viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ
paññindriyaṃ    so    imesaṃ   pañcannaṃ   indriyānaṃ   muduttā   kāyassa
bhedā    asaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo
kāyassa   bhedā   asaṅkhāraparinibbāyī   hoti   .   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 209-211. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :