ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [169]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  diṭṭheva  dhamme
sasaṅkhāraparinibbāyī    hoti   idha   pana   bhikkhave   ekacco   puggalo
kāyassa   bhedā  sasaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave  ekacco
puggalo   diṭṭheva   dhamme  asaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave
ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
     {169.1}  Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya     viharati    saddhābalaṃ    hirībalaṃ    ottappabalaṃ    viriyabalaṃ

--------------------------------------------------------------------------------------------- page210.

Paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. {169.2} Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. {169.3} Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ

--------------------------------------------------------------------------------------------- page211.

Ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. {169.4} Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 209-211. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=169&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=169&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=169&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=169&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :