ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [87]   Tena   kho   pana   samayena   aññataro  bhikkhu  kosambiyaṃ
gilāno   hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ
āgacchatu   bhaddanto   1-  mayaṃ  upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu
gacchāvuso   ñātakā   taṃ   upaṭṭhahissantīti   .  so  evamāha  bhagavatā
āvuso   sikkhāpadaṃ   paññattaṃ   navaṃ  pana  bhikkhunā  santhataṃ  kārāpetvā
chabbassāni   dhāretabbanti   ahañcamhi   gilāno   na   sakkomi   santhataṃ
ādāya   pakkamituṃ   mayhañca   vinā   santhatā   na   phāsu  hoti  nāhaṃ
gamissāmīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi anujānāmi
bhikkhave     gilānassa     bhikkhuno     santhatasammatiṃ    dātuṃ    evañca
@Footnote: 1 Ma. bhadanto. evamuparipi.
Pana   bhikkhave   dātabbā  tena  gilānena  bhikkhunā  saṅghaṃ  upasaṅkamitvā
ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ
bhante   gilāno   na   sakkomi  santhataṃ  ādāya  pakkamituṃ  sohaṃ  bhante
saṅghaṃ    santhatasammatiṃ    yācāmīti   .   dutiyampi   yācitabbā   tatiyampi
yācitabbā   .   byattena   bhikkhunā   paṭibalena   saṅgho   ñāpetabbo
suṇātu  me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  gilāno  na sakkoti
santhataṃ   ādāya   pakkamituṃ  .  so  saṅghaṃ  santhatasammatiṃ  yācati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    itthannāmassa   bhikkhuno   santhatasammatiṃ
dadeyya. Esā ñatti.
     {87.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  santhataṃ  ādāya  pakkamituṃ  .  so saṅghaṃ santhatasammatiṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   santhatasammatiṃ   deti  .  yassāyasmato
khamati   itthannāmassa   bhikkhuno   santhatasammatiyā   dānaṃ   so   tuṇhassa
yassa nakkhamati so bhāseyya.
     {87.2}  Dinnā  saṅghena  itthannāmassa  bhikkhuno  santhatasammati .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {87.3} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {87.4}   navaṃ   pana   bhikkhunā  santhataṃ  kārāpetvā  chabbassāni
dhāretabbaṃ   .   orena  ce  channaṃ  vassānaṃ  taṃ  santhataṃ  vissajjetvā
vā   avissajjetvā   vā   aññaṃ   navaṃ   santhataṃ  kārāpeyya  aññatra
Bhikkhusammatiyā nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 72-74. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=87&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=87&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=87&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=87&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :