ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                    Vinayapiṭake mahāvibhaṅgassa
                       dutiyo bhāgo
                        -------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Nissaggiyakaṇḍaṃ
     ime   kho   panāyasmanto   tiṃsa   nissaggiyā  pācittiyā  dhammā
uddesaṃ āgacchanti.
                  Cīvaravaggassa paṭhamasikkhāpadaṃ
     [1] Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye.
Tena   kho   pana  samayena  bhagavatā  bhikkhūnaṃ  ticīvaraṃ  anuññātaṃ  hoti .
Chabbaggiyā   bhikkhū   bhagavatā   ticīvaraṃ  anuññātanti  aññeneva  ticīvarena
gāmaṃ  pavisanti  aññeneva  1-  ticīvarena ārāme acchanti aññeneva 1-
ticīvarena  nahānaṃ  otaranti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2-
lajjino  kukkuccakā  sikkhākāmā  2-  te  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  atirekacīvaraṃ  dhāressantīti. Athakho te
bhikkhū  [3]-  bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne
etasmiṃ    pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   chabbaggiye   bhikkhū
paṭipucchi      saccaṃ      kira      tumhe     bhikkhave     atirekacīvaraṃ
@Footnote: 1 Ma. Yu. aññena .  2-2 Ma. ime pāṭhā natthi .  3 Ma. chabbaggiye bhikkhū
@anekapariyāyena vigarahitvā.
Dhārethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisā    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ
kathaṃ   hi   nāma   tumhe   moghapurisā   atirekacīvaraṃ   dhāressatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {1.1}   yo   pana   bhikkhu   atirekacīvaraṃ   dhāreyya   nissaggiyaṃ
pācittiyanti.
     {1.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 1-2. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :