ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [610]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhikkhū  tapode  nhāyanti.
Athakho   1-   rājā   māgadho  seniyo  bimbisāro  sīsaṃ  nhāyissāmīti
tapodaṃ   gantvā   yāva   ayyā   nhāyantīti  ekamantaṃ  paṭimānesi .
Bhikkhū   yāva  samandhakārā  nhāyiṃsu  .  athakho  rājā  māgadho  seniyo
bimbisāro  vikāle  sīsaṃ  nhāyitvā  nagaradvāre  thakkite  2- bahinagare
vasitvā   kālasseva  asambhinnena  vilepanena  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {610.1}  Ekamantaṃ  nisinnaṃ  kho  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
bhagavā  etadavoca  kissa  tvaṃ  mahārāja  kālasseva  āgato asambhinnena
vilepanenāti   .  athakho  rājā  māgadho  seniyo  bimbisāro  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   rājā   māgadho  seniyo  bimbisāro  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   bhikkhū  rājānaṃpi  passitvā  na
@Footnote: 1 Ma. Yu. tena kho pana samayena .  2 Ma. thakite.
Mattaṃ   jānitvā   nhāyantīti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  rājānaṃpi  passitvā
na   mattaṃ   jānitvā   nhāyissanti   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {610.2}   yo   pana   bhikkhu   orenaḍḍhamāsaṃ   1-  nhāyeyya
pācittiyanti.
     {610.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 398-399. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=610&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=610&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=610&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=610&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=610              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9599              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9599              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :