ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [304]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā    bhikkhū   vaggumudāya   nadiyā   tīre   vassaṃ   upagacchiṃsu  .
Tena   kho   pana  samayena  vajjī  dubbhikkhā  hoti  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena   paggahena   yāpetuṃ   .  athakho
tesaṃ   bhikkhūnaṃ   etadahosi   etarahi   kho   vajjī  dubbhikkhā  dvīhitikā
setaṭṭhikā   salākāvuttā   na   sukarā   uñchena   paggahena   yāpetuṃ
kena   nu   kho   mayaṃ   upāyena   samaggā  sammodamānā  avivadamānā
phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilamissāmāti 1-.
     {304.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ   vaseyyāma   2-   na  ca
piṇḍakena   kilamissāmāti   .   ekacce   evamāhaṃsu  alaṃ  āvuso  kiṃ
gihīnaṃ    kammantaṃ   adhiṭṭhitena   handa   mayaṃ   āvuso   gihīnaṃ   dūteyyaṃ
harāma   evante   amhākaṃ   dātuṃ   maññissanti   evaṃ   mayaṃ  samaggā
sammodamānā    avivadamānā    phāsukaṃ    vassaṃ    vaseyyāma   na   ca
piṇḍakena kilamissāmāti.
     {304.2}    Ekacce   evamāhaṃsu   alaṃ   āvuso   kiṃ   gihīnaṃ
kammantaṃ    adhiṭṭhitena    kiṃ    gihīnaṃ    dūteyyaṃ   haṭena   handa   mayaṃ
āvuso      gihīnaṃ      aññamaññassa      uttarimanussadhammassa     vaṇṇaṃ
@Footnote: 1 Ma. kilameyyāmāti .  2 Ma. vasissāma. evamuparipi.
Bhāsissāma  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  asuko  bhikkhu  dutiyassa
jhānassa   lābhī   asuko   bhikkhu   tatiyassa  jhānassa  lābhī  asuko  bhikkhu
catutthassa   jhānassa   lābhī   asuko   bhikkhu   sotāpanno  asuko  bhikkhu
sakadāgāmī   asuko  bhikkhu  anāgāmī  asuko  bhikkhu  arahā  asuko  bhikkhu
tevijjo    asuko    bhikkhu    chaḷabhiññoti   evante   amhākaṃ   dātuṃ
maññissanti   evaṃ   mayaṃ   samaggā   sammodamānā   avivadamānā  phāsukaṃ
vassaṃ  vaseyyāma  na  ca  piṇḍakena  kilamissāmāti  esoyeva kho āvuso
seyyo    yo    amhākaṃ    gihīnaṃ    aññamaññassa   uttarimanussadhammassa
vaṇṇo bhāsitoti.
     {304.3}   Athakho   te  bhikkhū  gihīnaṃ  aññamaññassa  uttarimanussa-
dhammassa   vaṇṇaṃ   bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.
Asuko  bhikkhu  chaḷabhiññoti  .  athakho  te  manussā  lābhā vata no suladdhaṃ
vata  no  yesaṃ  no  evarūpā  bhikkhū vassaṃ upagatā na vata no ito pubbe
evarūpā   bhikkhū   vassaṃ   upagatā   yathāyime   1-   bhikkhū   sīlavanto
kalyāṇadhammāti   .   te   na   tādisāni   bhojanāni  attanā  bhuñjanti
mātāpitūnaṃ     denti     puttadārassa    denti    dāsakammakaraporisassa
denti    mittāmaccānaṃ    denti   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ    denti    na    tādisāni   khādanīyāni   sāyanīyāni   pānāni
attanā     pivanti     mātāpitūnaṃ     denti    puttadārassa    denti
dāsakammakaraporisassa    denti   mittāmaccānaṃ   denti   ñātisālohitānaṃ
@Footnote: 1 Ma. yathayime.
Denti  yādisāni  bhikkhūnaṃ  denti  .  athakho  te  bhikkhū  vaṇṇavanto  1-
ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.



             The Pali Tipitaka in Roman Character Volume 2 page 208-210. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=304&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=304&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=304&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=304&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=304              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :