ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [439]   Atha   kho   āyasmā   mahāmoggallāno  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinno    kho    āyasmā    mahāmoggallāno   bhagavantaṃ
etadavoca   abhijānāti   no   bhante   bhagavā  āhunaññeva  aññatarassa
mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.1}   Abhijānāmahaṃ   moggallāna  idha  sakko  devānamindo
yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhito  kho  moggallāna  sakko  devānamindo  maṃ  etadavoca
kittāvatā   nu   kho   bhante   bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti
     {439.2}   evaṃ   vutte   ahaṃ  moggallāna  sakkaṃ  devānamindaṃ
etadavocaṃ    idha    devānaminda    bhikkhuno    sutaṃ    hoti    sabbe
dhammā     nālaṃ     abhinivesāyāti     evañce    taṃ    devānaminda
bhikkhuno    sutaṃ   hoti   sabbe   dhammā   nālaṃ   abhinivesāyāti   so
sabbaṃ    dhammaṃ    abhijānāti    sabbaṃ   dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ
@Footnote: 1 Po. vata.

--------------------------------------------------------------------------------------------- page471.

Parijānāti sabbaṃ dhammaṃ pariññāya yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā so tāsu vedanāsu aniccānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati so tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti evaṃ kho ahaṃ moggallāna abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti. {439.3} Idamavoca bhagavā attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti. Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 12 page 470-471. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=439&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=439&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=439&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=439&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=439              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :