ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.

--------------------------------------------------------------------------------------------- page609.

Tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā accharā tattha naccanti puthū nānattavaṇṇiyo yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo ve buddhena cudito 1- bhikkhusaṅghassa pekkhato migāramātu pāsādaṃ pādaṅguṭṭhena kampayi yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalena patthaddho saṃvejesi ca devatā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsāde sakkaṃ so paripucchati api āvuso 2- jānāsi taṇhakkhayavimuttiyo tassa sakko viyākāsi pañhaṃ puṭṭho yathākathaṃ yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo brahmānaṃ 3- paripucchati sudhammāyaṃ abhitosabhaṃ @Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.

--------------------------------------------------------------------------------------------- page610.

Ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaraṃ tassa brahmā viyākāsi anupubbaṃ yathākathaṃ na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke pabhassaraṃ sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo mahāneruno 1- kūṭaṃ vimokkhena aphassayi vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi na ve aggi cetayati ahaṃ bālaṃ ḍahāmiti bālo ca jalitaṃ aggiṃ āsajjana 2- sa ḍayhati evameva tuvaṃ māra āsajjana tathāgataṃ sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ apuññaṃ pasavi māro āsajjana tathāgataṃ kinnu maññasi pāpima na me pāpaṃ vipaccati karoto cīyati pāpaṃ cirarattāya kandati 3- māra nibbinda buddhamhā āsammākāsi bhikkhusu @Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.

--------------------------------------------------------------------------------------------- page611.

Iti māraṃ atajjesi 1- bhikkhu bhesakaḷāvane tato so dummano yakkho tatthevantaradhāyathāti. Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ. Cūḷayamakavaggo pañcamo. Tassudānaṃ sāleyyaverañjavedalla 2- cūḷamahādhammasamādānaṃ vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo mūlapaṇṇāsakaṃ niṭṭhitaṃ. -------- @Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi @ cūḷamahādhammasamādānañca @ vīmaṃsakā kosambi ca @ brahmano dūsī ca māro dasamo ca vaggo @ sāleyyavaggo niṭṭhito pañcamo @ idaṃ vaggānamuddānaṃ @ mūlapariyāyo ceva sīhanādo ca uttamo @ kakaco ceva gosiṅgo sāleyyo ca ime pañca @ mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 608-611. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=566&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=566&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=566              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :