ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [290]   Atha   kho   āyasmā   kumārakassapo   tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
kumārakassapo    bhagavantaṃ   etadavoca   imaṃ   bhante   rattiṃ   aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
Obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhitā  kho  bhante  sā  devatā  maṃ  etadavoca  bhikkhu  bhikkhu
ayaṃ   vammiko   rattiṃ   dhūmāyati   divā   pajjalati  brāhmaṇo  evamāha
abhikkhana   sumedha   satthaṃ   ādāyāti   .   abhikkhananto  sumedho  satthaṃ
ādāya   addasa   paliṅgaṃ   paliṅgā   bhanteti  .  brāhmaṇo  evamāha
ukkhipa   paliṅgaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti
.pe.   addasa   nāgaṃ   nāgo   bhanteti   .   brāhmaṇo   evamāha
tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti.
     {290.1}   Ime   kho   tvaṃ   bhikkhu   paṇṇarasa  pañhe  bhagavantaṃ
upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti  tathā  naṃ
dhāreyyāsi  .  nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   yo   imesaṃ   pañhānaṃ
veyyākaraṇena  cittaṃ  ārādheyya  aññatra tathāgatena vā tathāgatasāvakena
vā  ito  vā  pana  sutvāti  .  idamavoca bhante sā devatā idaṃ vatvā
tattheva  antaradhāyi  .  ko  nu  kho  bhante  vammiko kā rattiṃ dhūmāyanā
kā  divā  pajjalanā  ko brāhmaṇo ko sumedho kiṃ satthaṃ kā abhikkhanā 1-
kā  paliṅgī  kā  uddhumāyikā  ko  dvidhāpatho kiṃ paṅkavāraṃ ko kummo kā
@Footnote: 1 Yu. kiṃ abhikkhaṇaṃ.
Asisūnā kā maṃsapesi ko nāgoti.



             The Pali Tipitaka in Roman Character Volume 12 page 283-285. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=290&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=290&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=290&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=290&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=290              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :