ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [291]    Vammikoti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .    kā   rattiṃ   dhūmāyanāti
yaṃ  kho  bhikkhu  divā  kammante  ārabbha  rattiṃ  anuvitakketi  anuvicāreti
ayaṃ   rattiṃ   dhūmāyanā  .  kā  divā  pajjalanāti  yaṃ  kho  bhikkhu  rattiṃ
anuvitakketvā   anuvicāretvā   divā   kammante   payojeti   kāyena
vācāya  ayaṃ  divā  pajjalanā  .  brāhmaṇoti  kho  bhikkhu  tathāgatassetaṃ
adhivacanaṃ   arahato  sammāsambuddhassa  .  sumedhoti  kho  bhikkhu  sekhassetaṃ
bhikkhuno adhivacanaṃ. Satthanti kho bhikkhu ariyāyetaṃ paññāya adhivacanaṃ.
     {291.1}  Abhikkhanāti  kho bhikkhu viriyārambhassetaṃ adhivacanaṃ. Paliṅgīti
kho  bhikkhu  avijjāyetaṃ  adhivacanaṃ  .  ukkhipa  paliṅgaṃ  pajaha avijjaṃ abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa   attho  .  uddhumāyikāti  kho
bhikkhu    kodhupāyāsassetaṃ    adhivacanaṃ   .   ukkhipa   uddhumāyikaṃ   pajaha
kodhupāyāsaṃ   abhikkhana   sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Dvidhāpathoti   kho   bhikkhu   vicikicchāyetaṃ  adhivacanaṃ  .  ukkhipa  dvidhāpathaṃ
pajaha  vicikicchaṃ  abhikkhana  sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Paṅkavāranti  kho  bhikkhu  pañcannetaṃ  nīvaraṇānaṃ  adhivacanaṃ  kāmachandanīvaraṇassa
byāpādanīvaraṇassa        thīnamiddhanīvaraṇassa        uddhaccakukkuccanīvaraṇassa
vicikicchānīvaraṇāya      .     ukkhipa     paṅkavāraṃ     pajaha     pañca
Nīvaraṇe   abhikkhana   sumedha   satthaṃ   ādāyāti   ayametassa  attho .
Kummoti   kho   bhikkhu   pañcannetaṃ  upādānakkhandhānaṃ  adhivacanaṃ  seyyathīdaṃ
rūpūpādānakkhandhassa       vedanūpādānakkhandhassa      saññūpādānakkhandhassa
saṅkhārūpādānakkhandhassa      viññāṇūpādānakkhandhassa      .      ukkhipa
kummaṃ   pajaha   pañcupādānakkhandhe   abhikkhana   sumedha   satthaṃ  ādāyāti
ayametassa   attho   .   asisūnāti   kho  bhikkhu  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ    cakkhuviññeyyānaṃ    rūpānaṃ    iṭṭhānaṃ    kantānaṃ   manāpānaṃ
piyarūpānaṃ   kāmūpasañhitānaṃ   rajanīyānaṃ   sotaviññeyyānaṃ   saddānaṃ  ...
Ghānaviññeyyānaṃ    gandhānaṃ    ...   jivhāviññeyyānaṃ   rasānaṃ   ...
Kāyaviññeyyānaṃ     phoṭṭhabbānaṃ     iṭṭhānaṃ     kantānaṃ     manāpānaṃ
piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ.
     {291.2}   Ukkhipa   asisūnaṃ   pajaha   pañca   kāmaguṇe   abhikkhana
sumedha   satthaṃ   ādāyāti  ayametassa  attho  .  maṃsapesīti  kho  bhikkhu
nandirāgassetaṃ   adhivacanaṃ   .  ukkhipa  maṃsapesiṃ  pajaha  nandirāgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa  attho  .  nāgoti  kho  bhikkhu
khīṇāsavassetaṃ   bhikkhuno  adhivacanaṃ  .  tiṭṭhatu  nāgo  mā  nāgaṃ  ghaṭṭesi
namo karohi nāgassāti ayametassa atthoti.
     Idamavoca   bhagavā   attamano   āyasmā   kumārakassapo  bhagavato
bhāsitaṃ abhinandīti.
                  Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 12 page 285-286. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=291&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=291&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=291&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=291&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=291              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :