ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [593]   Athakho   devadatto  sapariso  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno  kho  devadatto  bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya     santuṭṭhatāya     sallekhāya     dhūtāya     pāsādikāya
appaccayāya     viriyārambhāya     saṃvattanti    sādhu    bhante    bhikkhū
yāvajīvaṃ   āraññakā  assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya
yāvajīvaṃ   piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya   vajjaṃ   naṃ
phuseyya   yāvajīvaṃ   paṃsukūlikā   assu  yo  gahapaticīvaraṃ  sādiyeyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ  upagaccheyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ   macchamaṃsaṃ  na  khādeyyuṃ  yo  macchamaṃsaṃ  khādeyya
vajjaṃ   naṃ   phuseyyāti   .   alaṃ   devadatta   yo  icchati  āraññako
hotu   yo   icchati   gāmante  viharatu  yo  icchati  piṇḍapātiko  hotu
@Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.
Yo   icchati   nimantanaṃ   sādiyatu   yo   icchati   paṃsukūliko  hotu  yo
icchati    gahapaticīvaraṃ    sādiyatu    aṭṭhamāse   kho   mayā   devadatta
rukkhamūlasenāsanaṃ     anuññātaṃ     tikoṭiparisuddhaṃ     macchamaṃsaṃ     adiṭṭhaṃ
assutaṃ aparisaṅkitanti.



             The Pali Tipitaka in Roman Character Volume 1 page 399-400. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=593&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=593&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=591&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=591&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=591              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :