ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                  Dasamasaṅghādisesaṃ
     [592]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  athakho  devadatto  yena  kokāliko  kaṭamorakatissako
khaṇḍadeviyā     putto     samuddadatto    tenupasaṅkami    upasaṅkamitvā
kokālikaṃ   kaṭamorakatissakaṃ   khaṇḍadeviyā   puttaṃ   samuddadattaṃ  etadavoca
etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ karissāma cakkabhedanti.
Evaṃ    vutte    kokāliko    devadattaṃ    etadavoca   samaṇo   kho
āvuso   gotamo   mahiddhiko  mahānubhāvo  kathaṃ  mayaṃ  samaṇassa  gotamassa
saṅghabhedaṃ   karissāma  cakkabhedanti  .  etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ
upasaṅkamitvā   pañca  vatthūni  yācissāma  bhagavā  bhante  anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya  santuṭṭhatāya  1-  sallekhāya  dhūtāya  2-  pāsādikāya  3-
viriyārambhāya   saṃvattanti  sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  assu
yo   gāmantaṃ   osareyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  piṇḍapātikā
assu   yo   nimantanaṃ  sādiyeyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  paṃsukūlikā
assu    yo   gahapaticīvaraṃ   sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
rukkhamūlikā   assu   yo  channaṃ  upagaccheyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ
@Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.
Macchamaṃsaṃ   na   khādeyyuṃ   yo  macchamaṃsaṃ  khādeyya  vajjaṃ  naṃ  phuseyyāti
imāni   samaṇo   gotamo   nānujānissati   te   mayaṃ   imehi   pañcahi
vatthūhi   janaṃ   saññāpessāmāti   .   sakkā   kho   āvuso   imehi
pañcahi   vatthūhi  samaṇassa  gotamassa  saṅghabhedaṃ  1-  kātuṃ  cakkabhedaṃ  2-
lūkhappasannā hi āvuso manussāti.



             The Pali Tipitaka in Roman Character Volume 1 page 398-399. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=590&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=590&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :