ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page398.

Dasamasaṅghādisesaṃ [592] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . athakho devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto tenupasaṅkami upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti. Evaṃ vutte kokāliko devadattaṃ etadavoca samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti . etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya 1- sallekhāya dhūtāya 2- pāsādikāya 3- viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ @Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.

--------------------------------------------------------------------------------------------- page399.

Macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni samaṇo gotamo nānujānissati te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedaṃ 1- kātuṃ cakkabhedaṃ 2- lūkhappasannā hi āvuso manussāti.


             The Pali Tipitaka in Roman Character Volume 1 page 398-399. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=590&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=590&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :