ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [31]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
paccakkhātā   .   idha   bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno   .pe.   asakyaputtiyabhāvaṃ   patthayamāno  buddhaṃ  paccakkhāmīti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca paccakkhātā.
     {31.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  dhammaṃ paccakkhāmīti vadati viññāpeti.
Saṅghaṃ  paccakkhāmīti  vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti.
Vinayaṃ   paccakkhāmīti  vadati  viññāpeti  .  pātimokkhaṃ  paccakkhāmīti  vadati
viññāpeti   .   uddesaṃ   paccakkhāmīti  vadati  viññāpeti  .  upajjhāyaṃ
paccakkhāmīti    vadati    viññāpeti   .   ācariyaṃ   paccakkhāmīti   vadati
viññāpeti    .    saddhivihārikaṃ   paccakkhāmīti   vadati   viññāpeti  .
Antevāsikaṃ    paccakkhāmīti    vadati    viññāpeti   .   samānupajjhāyakaṃ
paccakkhāmīti    vadati    viññāpeti    .    samānācariyakaṃ   paccakkhāmīti
vadati   viññāpeti   .   sabrahmacāriṃ   paccakkhāmīti   vadati   viññāpeti
.pe.   gihīti   maṃ   dhārehīti   vadati   viññāpeti   .  upāsakoti  maṃ
Dhārehīti   vadati   viññāpeti   .   ārāmikoti   maṃ   dhārehīti  vadati
viññāpeti   .   sāmaṇeroti   maṃ   dhārehīti   vadati   viññāpeti  .
Titthiyoti   maṃ   dhārehīti   vadati   viññāpeti   .   titthiyasāvakoti  maṃ
dhārehīti   vadati   viññāpeti   .   assamaṇoti   maṃ   dhārehīti   vadati
viññāpeti   .   asakyaputtiyoti   maṃ   dhārehīti   vadati  viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭiyamāno   harāyamāno   jigucchamāno   gihibhāvaṃ   patthayamāno  .pe.
Asakyaputtiyabhāvaṃ   patthayamāno   alaṃ   me  buddhenāti  vadati  viññāpeti
.pe.    alaṃ   me   sabrahmacārīhīti   vadati   viññāpeti   .   evaṃpi
bhikkhave   .pe.   athavā   pana   .pe.   kinnu  me  buddhenāti  vadati
viññāpeti   .pe.   kinnu   me   sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   na  mamattho  buddhenāti  vadati
viññāpeti   .pe.   na   mamattho  sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   sumuttāhaṃ   buddhenāti   vadati
viññāpeti   .pe.   sumuttāhaṃ   sabrahmacārīhīti   vadati   viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā   saṅghavevacanāni   vā   sikkhāvevacanāni   vā  vinayavevacanāni  vā
pātimokkhavevacanāni   vā   uddesavevacanāni   vā   upajjhāyavevacanāni
Vā  ācariyavevacanāni  vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā    samānupajjhāyakavevacanāni    vā    samānācariyakavevacanāni    vā
sabrahmacārivevacanāni   vā   gihivevacanāni   vā  upāsakavevacanāni  vā
ārāmikavevacanāni   vā   sāmaṇeravevacanāni  vā  titthiyavevacanāni  vā
titthiyasāvakavevacanāni   vā  assamaṇavevacanāni  vā  asakyaputtiyavevacanāni
vā   tehi   ākārehi  tehi  liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.



             The Pali Tipitaka in Roman Character Volume 1 page 48-50. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=31&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :