ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .
Yannūnāhaṃ    vinayaṃ   paccakkheyyanti   vadati   viññāpeti   .   yannūnāhaṃ
pātimokkhaṃ   paccakkheyyanti   vadati   viññāpeti   .  yannūnāhaṃ  uddesaṃ
paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ  upajjhāyaṃ  paccakkheyyanti
vadati    viññāpeti    .   yannūnāhaṃ   ācariyaṃ   paccakkheyyanti   vadati
viññāpeti  .  yannūnāhaṃ  saddhivihārikaṃ  paccakkheyyanti  vadati viññāpeti.
Yannūnāhaṃ   antevāsikaṃ   paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ
samānupajjhāyakaṃ    paccakkheyyanti    vadati    viññāpeti   .   yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
     {30.2}  Yannūnāhaṃ  sabrahmacāriṃ  paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ  gihī  assanti  vadati  viññāpeti  .  yannūnāhaṃ upāsako assanti
vadati  viññāpeti  .  yannūnāhaṃ  ārāmiko  assanti  vadati  viññāpeti.
Yannūnāhaṃ   sāmaṇero  assanti  vadati  viññāpeti  .  yannūnāhaṃ  titthiyo
assanti   vadati   viññāpeti  .  yannūnāhaṃ  titthiyasāvako  assanti  vadati
viññāpeti   .   yannūnāhaṃ   assamaṇo   assanti   vadati  viññāpeti .
Yannūnāhaṃ   asakyaputtiyo  assanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.3}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     yadi    panāhaṃ    buddhaṃ
paccakkheyyanti   vadati   viññāpeti   .pe.   yadi  panāhaṃ  asakyaputtiyo
Assanti   vadati   viññāpeti   .pe.  athāhaṃ  1-  buddhaṃ  paccakkheyyanti
vadati    viññāpeti    .pe.   athāhaṃ   asakyaputtiyo   assanti   vadati
viññāpeti   .pe.   handāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti
.pe.   handāhaṃ   asakyaputtiyo   assanti   vadati   viññāpeti   .pe.
Hotu   me   buddhaṃ  paccakkheyyanti  vadati  viññāpeti  .pe.  hotu  me
asakyaputtiyo    assanti    vadati    viññāpeti   .   evaṃpi   bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.4}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  mātaraṃ  sarāmīti  vadati viññāpeti.
Pitaraṃ  sarāmīti  vadati  viññāpeti  .  bhātaraṃ  sarāmīti  vadati viññāpeti.
Bhaginiṃ  sarāmīti  vadati  viññāpeti  .  puttaṃ  sarāmīti  vadati  viññāpeti.
Dhītaraṃ  sarāmīti  vadati  viññāpeti  .  pajāpatiṃ  sarāmīti vadati viññāpeti.
Ñātake  sarāmīti  vadati  viññāpeti  .  mitte sarāmīti vadati viññāpeti.
Gāmaṃ  sarāmīti  vadati  viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ
sarāmīti  vadati  viññāpeti  .  vatthuṃ  sarāmīti  vadati  viññāpeti. Hiraññaṃ
sarāmīti  vadati  viññāpeti  .  suvaṇṇaṃ  sarāmīti  vadati  viññāpeti. Sippaṃ
sarāmīti   vadati  viññāpeti  .  pubbe  hasitaṃ  lapitaṃ  kīḷitaṃ  samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
Vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca appaccakkhātā.
     {30.5}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   mātā   me  atthi  sā  mayā
posetabbāti  vadati  viññāpeti  .  pitā me atthi so mayā posetabboti
vadati  viññāpeti  .   bhātā   me   atthi  so mayā posetabboti vadati
viññāpeti  .  bhaginī  me  atthi sā mayā posetabbāti vadati viññāpeti.
Putto  me  atthi  so  mayā  posetabboti  vadati viññāpeti. Dhītā me
atthi  sā  mayā  posetabbāti  vadati  viññāpeti  .  pajāpatī  me atthi
sā  mayā  posetabbāti  vadati  viññāpeti . Ñātakā me atthi te mayā
posetabbāti  vadati  viññāpeti . Mittā me atthi te mayā posetabbāti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā.
     {30.6}  Athavā  pana  ukkaṇṭhiko  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     mātā    me    atthi
sā   maṃ   posessatīti   vadati   viññāpeti   .  pitā  me  atthi  so
maṃ   posessatīti   vadati   viññāpeti   .   bhātā  me  atthi  so  maṃ
posessatīti  vadati  viññāpeti  .  bhaginī  me  atthi  sā  maṃ posessatīti
Vadati   viññāpeti   .   putto   me   atthi   so   maṃ   posessatīti
vadati   viññāpeti   .   dhītā   me  atthi  sā  maṃ  posessatīti  vadati
viññāpeti   .   pajāpatī   me   atthi   sā   maṃ   posessatīti  vadati
viññāpeti   .   ñātakā   me   atthi   te   maṃ  posessantīti  vadati
viññāpeti   .   mittā   me   atthi   te   maṃ   posessantīti  vadati
viññāpeti   .   gāmo   me   atthi  tenapāhaṃ  1-  jīvissāmīti  vadati
viññāpeti    .   nigamo   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   khettaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    vatthuṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   hiraññaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   suvaṇṇaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    sippaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti   .   evaṃpi   bhikkhave   dubbalyāvikammañceva   hoti  sikkhā
ca appaccakkhātā.
     {30.7}    Athavā    pana    ukkaṇṭhito    anabhirato   sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno     .pe.     asakyaputtiyabhāvaṃ    patthayamāno    dukkaranti
vadati   viññāpeti   .   na   sukaranti   vadati  viññāpeti  .  duccaranti
vadati   viññāpeti  .  na  sucaranti  vadati  viññāpeti  .  na  ussahāmīti
vadati   viññāpeti   .  na  visahāmīti  vadati  viññāpeti  .  na  ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
Vadati   viññāpeti   .   nābhiramāmīti  vadati  viññāpeti  .  evaṃpi  kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.



             The Pali Tipitaka in Roman Character Volume 1 page 43-48. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=30&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=30&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=30&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=30&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :