ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .

--------------------------------------------------------------------------------------------- page44.

Yannūnāhaṃ vinayaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ pātimokkhaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ uddesaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ upajjhāyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ ācariyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ saddhivihārikaṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ antevāsikaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānupajjhāyakaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānācariyakaṃ paccakkheyyanti vadati viññāpeti. {30.2} Yannūnāhaṃ sabrahmacāriṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ gihī assanti vadati viññāpeti . yannūnāhaṃ upāsako assanti vadati viññāpeti . yannūnāhaṃ ārāmiko assanti vadati viññāpeti. Yannūnāhaṃ sāmaṇero assanti vadati viññāpeti . yannūnāhaṃ titthiyo assanti vadati viññāpeti . yannūnāhaṃ titthiyasāvako assanti vadati viññāpeti . yannūnāhaṃ assamaṇo assanti vadati viññāpeti . Yannūnāhaṃ asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.3} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno yadi panāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. yadi panāhaṃ asakyaputtiyo

--------------------------------------------------------------------------------------------- page45.

Assanti vadati viññāpeti .pe. athāhaṃ 1- buddhaṃ paccakkheyyanti vadati viññāpeti .pe. athāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. handāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. handāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. Hotu me buddhaṃ paccakkheyyanti vadati viññāpeti .pe. hotu me asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.4} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātaraṃ sarāmīti vadati viññāpeti. Pitaraṃ sarāmīti vadati viññāpeti . bhātaraṃ sarāmīti vadati viññāpeti. Bhaginiṃ sarāmīti vadati viññāpeti . puttaṃ sarāmīti vadati viññāpeti. Dhītaraṃ sarāmīti vadati viññāpeti . pajāpatiṃ sarāmīti vadati viññāpeti. Ñātake sarāmīti vadati viññāpeti . mitte sarāmīti vadati viññāpeti. Gāmaṃ sarāmīti vadati viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ sarāmīti vadati viññāpeti . vatthuṃ sarāmīti vadati viññāpeti. Hiraññaṃ sarāmīti vadati viññāpeti . suvaṇṇaṃ sarāmīti vadati viññāpeti. Sippaṃ sarāmīti vadati viññāpeti . pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmīti @Footnote: 1 Yu. Ma. apāhaṃ.

--------------------------------------------------------------------------------------------- page46.

Vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.5} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā mayā posetabbāti vadati viññāpeti . pitā me atthi so mayā posetabboti vadati viññāpeti . bhātā me atthi so mayā posetabboti vadati viññāpeti . bhaginī me atthi sā mayā posetabbāti vadati viññāpeti. Putto me atthi so mayā posetabboti vadati viññāpeti. Dhītā me atthi sā mayā posetabbāti vadati viññāpeti . pajāpatī me atthi sā mayā posetabbāti vadati viññāpeti . Ñātakā me atthi te mayā posetabbāti vadati viññāpeti . Mittā me atthi te mayā posetabbāti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.6} Athavā pana ukkaṇṭhiko anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā maṃ posessatīti vadati viññāpeti . pitā me atthi so maṃ posessatīti vadati viññāpeti . bhātā me atthi so maṃ posessatīti vadati viññāpeti . bhaginī me atthi sā maṃ posessatīti

--------------------------------------------------------------------------------------------- page47.

Vadati viññāpeti . putto me atthi so maṃ posessatīti vadati viññāpeti . dhītā me atthi sā maṃ posessatīti vadati viññāpeti . pajāpatī me atthi sā maṃ posessatīti vadati viññāpeti . ñātakā me atthi te maṃ posessantīti vadati viññāpeti . mittā me atthi te maṃ posessantīti vadati viññāpeti . gāmo me atthi tenapāhaṃ 1- jīvissāmīti vadati viññāpeti . nigamo me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . khettaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . vatthuṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . hiraññaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . suvaṇṇaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . sippaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.7} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno dukkaranti vadati viññāpeti . na sukaranti vadati viññāpeti . duccaranti vadati viññāpeti . na sucaranti vadati viññāpeti . na ussahāmīti vadati viññāpeti . na visahāmīti vadati viññāpeti . na ramāmīti @Footnote: 1 tena cāhantipi pāṭho.

--------------------------------------------------------------------------------------------- page48.

Vadati viññāpeti . nābhiramāmīti vadati viññāpeti . evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.


             The Pali Tipitaka in Roman Character Volume 1 page 43-48. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=30&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=30&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=30&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=30&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :