ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page273.

Kevaṭṭasuttaṃ ekādasamaṃ [338] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane . athakho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti . evaṃ vutte bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca na kho ahaṃ kevaṭṭa bhikkhūnaṃ evaṃ dhammaṃ desemi etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothāti. {338.1} Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca nāhaṃ bhante bhagavantaṃ ṭhapesiṃ apica evaṃ vadāmi ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti. Tatiyampi .pe. [339] Tīṇi kho imāni kevaṭṭa pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni tīṇi iddhipāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page274.

Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ. {339.1} Katamañca kevaṭṭa iddhipāṭihāriyaṃ idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {339.2} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karontaṃ seyyathāpi udake udakepi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ yāva brahmalokāpi kāyena vasaṃ vattentaṃ. {339.3} Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ

--------------------------------------------------------------------------------------------- page275.

Bahudhāpi hutvā eko hontaṃ .pe. yāva brahmalokāpi kāyena vasaṃ vattentanti . tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho gandhāri nāma vijjā tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāva brahmalokāpi kāyena vasaṃ vattetīti . taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . Imaṃ kho ahaṃ kevaṭṭa iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [340] Katamañca kevaṭṭa ādesanāpāṭihāriyaṃ . idha kevaṭṭa bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. {340.1} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evampi te mano itthampi te mano itipi te cittanti . Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ evaṃpi te mano itthampi te mano itipi te cittanti . tamenaṃ

--------------------------------------------------------------------------------------------- page276.

So assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho maṇikā nāma vijjā tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti. Taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . imaṃ kho ahaṃ kevaṭṭa ādesanāpāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. [341] Katamañca kevaṭṭa anusāsanipāṭihāriyaṃ . idha kevaṭṭa bhikkhu evamanusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasikarotha idaṃ pajahatha idaṃ upasampajja viharathāti. Idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ. [342] Puna caparaṃ kevaṭṭa idha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. idaṃpi vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . dutiyaṃ jhānaṃ . Tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . idaṃ vuccati kevaṭṭa anusāsanipāṭihāriyaṃ . .pe. Nāparaṃ itthattāyāti pajānāti idaṃ vuccati anusāsanipāṭihāriyaṃ . Imāni kho kevaṭṭa tīṇi pāṭihāriyāni mayā sayaṃ

--------------------------------------------------------------------------------------------- page277.

Abhiññā sacchikatvā paveditāni. [343] Bhūtapubbaṃ kevaṭṭa imasmiṃyeva bhikkhusaṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi kattha nu kho 1- ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte devayāniyo maggo pāturahosi. {343.1} Athakho so kevaṭṭa bhikkhu yena cātummahārājikā devā tenupasaṅkami upasaṅkamitvā cātummahārājike deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cātummahārājikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {343.2} Athakho kevaṭṭa bhikkhu yena cattāro mahārājāno tenupasaṅkami upasaṅkamitvā cattāro mahārājāno etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ @Footnote: 1 Sī. kathannu kho.

--------------------------------------------------------------------------------------------- page278.

Paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthi .pe. vāyodhātūti atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu yena tāvatiṃsā devā tenupasaṅkami upasaṅkamitvā tāvatiṃse deve etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . Evaṃ vutte kevaṭṭa tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu sakko devānamindo amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro .pe. Vāyodhātūti. {343.3} Athakho so kevaṭṭa bhikkhu yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca kattha nu kho āvuso cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa sakko devānamindo taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro .pe. vāyodhātūti atthi kho bhikkhu yāmā nāma devā .pe. suyāmo nāma devaputto .pe. Tusitā nāma devā .pe. santusito nāma devaputto .pe.

--------------------------------------------------------------------------------------------- page279.

Nimmānaratī nāma devā .pe. sunimmito nāma devaputto .pe. Paranimmitavasavattī nāma devā .pe. paranimmitavasavatti nāma devaputto amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [344] Athakho so kevaṭṭa bhikkhu yena vasavatti devaputto tenupasaṅkami upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa vasavatti devaputto taṃ bhikkhuṃ etadavoca ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca te kho evaṃ jāneyyuṃ yatthime cattāro .pe. vāyodhātūti . athakho kevaṭṭa bhikkhu tathārūpaṃ samādhiṃ samāpajji yathā samāhite citte brahmayāniyo maggo pāturahosi. [345] Athakho so kevaṭṭa bhikkhu yena brahmakāyikā devā tenupasaṅkami upasaṅkamitvā brahmakāyike deve etadavoca kattha nu kho āvuso ime cattāro .pe. vāyodhātūti . evaṃ vutte kevaṭṭa brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ mayaṃpi kho bhikkhu

--------------------------------------------------------------------------------------------- page280.

Na jānāma yatthime .pe. vāyodhātūti atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ amhehi abhikkantataro ca paṇītataro ca so kho evaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . kahaṃ panāvuso etarahi so mahābrahmāti . mayaṃpi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā apica bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Athakho so kevaṭṭa mahābrahmā nacirasseva pāturahosi. [346] Athakho so kevaṭṭa bhikkhu yena mahābrahmā tenupasaṅkami upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evaṃ vutte kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . dutiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahaṃ taṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso

--------------------------------------------------------------------------------------------- page281.

Vasavatti issaro kattā nimmitā sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . dutiyampi kho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ etadavoca ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānanti . tatiyampi kho kevaṭṭa so bhikkhu taṃ mahābrahmānaṃ etadavoca na kho ahantaṃ āvuso evaṃ pucchāmi tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ evañca kho ahantaṃ āvuso evaṃ pucchāmi kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. [347] Athakho kevaṭṭa so mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca ime kho maṃ bhikkhu brahmakāyikā devā evaṃ jānanti natthi kiñci brahmuno aññātaṃ natthi kiñci brahmuno adiṭṭhaṃ natthi kiñci brahmuno aviditaṃ natthi kiñci brahmuno asacchikatanti tasmā ahametesaṃ sammukhā na byākāsiṃ ahaṃpi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu

--------------------------------------------------------------------------------------------- page282.

Tejodhātu vāyodhātūti tasmā tiha bhikkhu tumhevetaṃ dukkaṭaṃ tumhevetaṃ aparaddhaṃ yaṃ tvaṃ bhagavantaṃ abhimuñcitvā 1- bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya gaccha tvaṃ bhikkhu tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha yathā te bhagavā byākaroti tathā naṃ dhāreyyāsīti. [348] Athakho kevaṭṭa so bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho so kevaṭṭa so bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nasinno kho kevaṭṭa so bhikkhu maṃ etadavoca kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. {348.1} Evaṃ vutte ahaṃ kevaṭṭa taṃ bhikkhuṃ etadavocaṃ bhūtapubbaṃ bhikkhu sāmuddikā bāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya ajjhogāhanti te atīradassiniyā nāvāya tīradassiṃ sakuṇaṃ muñcanti so gacchati puratthimaṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati uddhaṃ disaṃ gacchati anudisaṃ sace so samantā tīraṃ passati tathāpakkanto va hoti sace pana so samantā tīraṃ na passati tameva nāvaṃ paccāgacchati ayameva kho tvaṃ bhikkhu yato yāva brahmalokā pariyesamāno imassa @Footnote: 1 Sī. atisitvā.

--------------------------------------------------------------------------------------------- page283.

Pañhassa veyyākaraṇena ajjhagamā athakho mayhameva santike paccāgato na kho eso bhikkhu pañho evaṃ pucchitabbo kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . evañca kho so bhikkhu pañho pucchitabbo. [349] Kattha āpo ca paṭhavī ca tejo vāyo na gādhati kattha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ kattha nāmañca rūpañca asesaṃ uparujjhatīti. Tatra veyyākaraṇaṃ bhavati. [350] Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ ettha āpo ca paṭhavī ca tejo vāyo na gādhati ettha dīghañca rassañca anuṃ thūlaṃ subhāsubhaṃ ettha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhatīti. Idamavoca bhagavā . attamano kevaṭṭo gahapatiputto bhagavato bhāsitaṃ abhinandīti. Kevaṭṭasuttaṃ ekādasamaṃ niṭṭhitaṃ. ------------------

--------------------------------------------------------------------------------------------- page284.

Lohiccasuttaṃ dvādasamaṃ [351] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari . tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [352] Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . assosi kho lohicco brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ

--------------------------------------------------------------------------------------------- page285.

Pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [353] Athakho lohicco brāhmaṇo rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . evaṃ bhanteti kho rosiko nhāpiko lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rosiko nhāpiko bhagavantaṃ etadavoca lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. Adhivāsesi bhagavā tuṇhībhāvena. [354] Athakho rosiko nhāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ lohicco bhante

--------------------------------------------------------------------------------------------- page286.

Brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti adhivuṭṭhañca pana tena bhagavatāti . athakho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi kālo bho gotama niṭṭhitaṃ bhattanti . evaṃ bhoti kho rosiko nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rosiko nhāpito bhagavato kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti. [355] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena sālavatikā tenupasaṅkami. {355.1} Tena kho pana samayena rosiko nhāpito bhagavantaṃ piṭṭhito piṭṭhito anubandho hoti . athakho rosiko nhāpito bhagavantaṃ etadavoca lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ

--------------------------------------------------------------------------------------------- page287.

Sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetūti . appevanāma siyā rosike appevanāma siyā rosiketi. Athakho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. [356] Athakho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca saccaṃ kira lohicca te evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . Evaṃ bho gotama . taṃ kiṃ maññasi lohicca nanu tvaṃ sālavatikaṃ ajjhāvasasīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ

--------------------------------------------------------------------------------------------- page288.

Antarāyakaro vā hoti no vāti. {356.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [357] Taṃ kiṃ maññasi lohicca nanu rājā pasenadikosalo kāsikosalaṃ ajjhāvasatīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro vā hoti no vāti. {357.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

--------------------------------------------------------------------------------------------- page289.

[358] Iti kira lohicca yo evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {358.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ .pe. karissatīti . Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [359] Iti kira lohicca yo evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va

--------------------------------------------------------------------------------------------- page290.

Taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {359.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakammaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [360] Tayo khome lohicca satthāro ye loke codanārahā yo ca panevarūpe satthāro codeti sā codanā bhūtā tacchā dhammikā

--------------------------------------------------------------------------------------------- page291.

Anavajjā katame tayo idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti seyyathāpi nāma osakkantiyā vā usakkeyya parammukhiṃ vā āliṅgeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā. [361] Puna caparaṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma

--------------------------------------------------------------------------------------------- page292.

Satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito hoti so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti seyyathāpi nāma sakaṃ khettaṃ ohāya parakkhettaṃ niddāyitabbaṃ maññeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca dutiyo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā.


             The Pali Tipitaka in Roman Character Volume 9 page 273-292. https://84000.org/tipitaka/read/roman_item.php?book=9&item=338&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=338&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=338&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=338&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=338              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]