ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page1.

Suttantapiṭake dīghanikāyassa paṭhamo bhāgo ------- sīlakkhandhavaggo paṭhamo namo tassa bhagavato arahato sammāsambuddhassa. Brahmajālasuttaṃ paṭhamaṃ [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi . suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena . tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1- bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca. {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi @Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.

--------------------------------------------------------------------------------------------- page2.

Saddhiṃ bhikkhusaṃghena . suppiyopi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi 1- saddhiṃ antevāsinā brahmadattena māṇavena . tatrapi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañca. {1.2} Athakho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo 2- udapādi acchariyaṃ āvuso abbhūtaṃ 3- āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā 4- ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho 5- ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito @Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ. @4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

Anubandhā honti bhikkhusaṃghañcāti. {1.3} Athakho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṃkhiyadhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatāti . Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcāti ayaṃ kho no bhante antarā kathā vippakatā atha bhagavā anuppattoti. {1.4} Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi na āghāto na apaccayo na cetaso anabhiraddhi karaṇīyā . mamaṃ vā

--------------------------------------------------------------------------------------------- page4.

Bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā tumhaññevassa tena antarāyo . Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā apinu tumhe paresaṃ subhāsitaṃ vā dubbhāsitaṃ vā ājāneyyāthāti. Nohetaṃ bhante . mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ itipetaṃ abhūtaṃ itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti. {1.5} Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra ce tumhe bhikkhave assatha ānandino sumanā ubbilāvitattā tumhaññevassa tena antarāyo . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ itipetaṃ bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti. [2] Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ yena

--------------------------------------------------------------------------------------------- page5.

Puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . katamañcetaṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [3] Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṃkhī athenena sucibhūtena attanā viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [4] Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho ṭheto 1- paccayiko avisaṃvādako lokassāti . Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya . iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato @Footnote: 1 Sī. theto.

--------------------------------------------------------------------------------------------- page6.

Samagganandī samaggakaraṇiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. {4.1} Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [5] Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamoti . Iti vā hi bhikkhave .pe. [6] Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo . Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo . Uccāsayanamahāsayanā paṭivirato samaṇo gotamo . jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. [7] Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo . Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo . itthīkumārikapaṭiggahaṇā paṭivirato samaṇo gotamo . dāsīdāsapaṭiggahaṇā paṭivirato samaṇo

--------------------------------------------------------------------------------------------- page7.

Gotamo . ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo . Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo . Hatthigavassavaḷavāpaṭiggahaṇā paṭivirato samaṇo gotamo . Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. [8] Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo . Kayavikkayā paṭivirato samaṇo gotamo . tulākūṭakaṃsakūṭamānakūṭā paṭivirato samaṇo gotamo . ukkoṭanavañcananikatisāviyogā paṭivirato samaṇo gotamo . chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Cūḷasīlaṃ niṭṭhitaṃ. [9] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti . seyyathīdaṃ . mūlabījaṃ khandhabījaṃ phalabījaṃ aggabījaṃ bījabījameva pañcamaṃ iti vā . iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [10] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikārakaparibhogaṃ 1- anuyuttā @Footnote: 1 sannidhikāraparibhogantipi pāṭho.

--------------------------------------------------------------------------------------------- page8.

Viharanti . seyyathīdaṃ . annasannidhi 1- pānasannidhi vatthasannidhi yānasannidhi sayanasannidhi vilepanasannidhi gandhasannidhi āmisasannidhi iti vā . iti evarūpā sannidhikārakaparibhogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [11] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti . Seyyathīdaṃ . naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 2- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā . iti evarūpā visūkadassanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [12] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogamanuyuttā viharanti . seyyathīdaṃ . aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ 3- ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ @Footnote: 1 annasannidhintipi annasannidhītipi dissati. 2 sobhananaṅgarakantipi @sobhaṇagarakantipi sobhanakaraṇantipi sobhaṇakantipi pāṭhantaraṃ. 3 balikaṃ.

--------------------------------------------------------------------------------------------- page9.

Ciṅgulikaṃ 1- pattāḷhakaṃ rathakaṃ dhanukaṃ akkhalikaṃ manesikaṃ 2- yathāvajjaṃ iti vā . iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [13] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti . seyyathīdaṃ . āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddhalomiṃ 3- ekantalomiṃ kaṭṭhissaṃ 4- koseyyaṃ kuttakaṃ 5- hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā . iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [14] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā viharanti . seyyathīdaṃ . ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepaṃ 6- hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ asiṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni iti vā . iti evarūpā @Footnote: 1 ciṅgulakaṃ. 2 mānesikaṃ. 3 uddalomiṃ. 4 kaṭṭissaṃ. @5 kuṭṭakaṃ. 6 mukhālepanaṃ.

--------------------------------------------------------------------------------------------- page10.

Maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [15] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti . Seyyathīdaṃ . rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ 1- sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ iti vā . iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [16] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti . Seyyathīdaṃ . na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi . kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno . sahitaṃ me asahitante . pure vacanīyaṃ pacchā avaca . pacchā vacanīyaṃ pure avaca . adhiciṇṇante vipparāvattaṃ . āropito te vādo . niggahito tvamasi . cara vādappamokkhāya nibbeṭhehi vā sace pahosīti . iti evarūpāya @Footnote: 1 Sī. purisakathanti idaṃ natthi.

--------------------------------------------------------------------------------------------- page11.

Viggāhikakathāya paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [17] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti . seyyathīdaṃ . raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ idha gaccha amutra gaccha idaṃ hara amutra idaṃ āharāti . iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [18] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro . iti evarūpā kuhanalapanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Majjhimasīlaṃ niṭṭhitaṃ. [19] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā

--------------------------------------------------------------------------------------------- page12.

Vatthuvijjā khettavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [20] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ satthalakkhaṇaṃ 1- asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ 2- itthīlakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vā . Iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [21] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . raññaṃ niyyānaṃ bhavissati . @Footnote: 1 Sī. Yu. satthalakkhaṇanti idaṃ na dissati. 2 Sī. āyudhalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page13.

Raññaṃ aniyyānaṃ bhavissati . abbhantarānaṃ raññaṃ upayānaṃ bhavissati . Bāhirānaṃ raññaṃ apayānaṃ bhavissati . bāhirānaṃ raññaṃ upayānaṃ bhavissati . abbhantarānaṃ raññaṃ apayānaṃ bhavissati . abbhantarānaṃ raññaṃ jayo bhavissati . bāhirānaṃ raññaṃ parājayo bhavissati . Bāhirānaṃ raññaṃ jayo bhavissati . abbhantarānaṃ raññaṃ parājayo bhavissati . iti imassa jayo bhavissati imassa parājayo bhavissati iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [22] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . candaggāho bhavissati . suriyaggāho bhavissati . nakkhattaggāho bhavissati . candimasuriyānaṃ pathagamanaṃ bhavissati . candimasuriyānaṃ uppathagamanaṃ bhavissati . nakkhattānaṃ pathagamanaṃ bhavissati . nakkhattānaṃ uppathagamanaṃ bhavissati . ukkāpāto bhavissati . disāḍāho bhavissati . bhūmicālo bhavissati . devadundubhi bhavissati . candimasuriyanakkhattānaṃ uggamanaṃ oggamanaṃ saṃkilesaṃ vodānaṃ bhavissati . evaṃvipāko candaggāho bhavissati . evaṃvipāko suriyaggāho bhavissati . evaṃvipāko nakkhattaggāho bhavissati . Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati . evaṃvipākaṃ candimasuriyānaṃ

--------------------------------------------------------------------------------------------- page14.

Uppathagamanaṃ bhavissati . evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati . evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati . evaṃvipāko ukkāpāto bhavissati . evaṃvipāko disāḍāho bhavissati . Evaṃvipāko bhūmicālo bhavissati . evaṃvipāko 1- devadundubhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ oggamanaṃ saṃkilesaṃ vodānaṃ bhavissati iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [23] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . suvuṭṭhikā bhavissati . dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati . dubbhikkhaṃ bhavissati . khemaṃ bhavissati . Bhayaṃ bhavissati . rogo bhavissati . ārogyaṃ bhavissati . muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [24] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ @Footnote: 1 evaṃvipākāti pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page15.

Saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānibandhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ -* kumārīpaṇhaṃ devapaṇhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirīvhāyanaṃ iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.


             The Pali Tipitaka in Roman Character Volume 9 page 1-15. https://84000.org/tipitaka/read/roman_item.php?book=9&item=1&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=1&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=1&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=1&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]