ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                   Suttantapiṭake dīghanikāyassa
                          paṭhamo   bhāgo
                                -------
                      sīlakkhandhavaggo paṭhamo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Brahmajālasuttaṃ paṭhamaṃ
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  antarā  ca rājagahaṃ
antarā   ca   nāḷandaṃ   addhānamaggapaṭipanno   hoti  mahatā  bhikkhusaṃghena
saddhiṃ   pañcamattehi  bhikkhusatehi  .  suppiyopi  kho  paribbājako  antarā
ca   rājagahaṃ   antarā   ca   nāḷandaṃ  addhānamaggapaṭipanno  hoti  saddhiṃ
antevāsinā    brahmadattena    māṇavena   .   tatra   sudaṃ   suppiyo
paribbājako    anekapariyāyena    buddhassa    avaṇṇaṃ   bhāsati   dhammassa
avaṇṇaṃ    bhāsati    saṃghassa    avaṇṇaṃ    bhāsati    .   suppiyassa   pana
paribbājakassa    antevāsī    brahmadatto    māṇavo   anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsati    dhammassa   vaṇṇaṃ   bhāsati   saṃghassa   vaṇṇaṃ
bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1-
bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca.
     {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi
@Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.
Saddhiṃ    bhikkhusaṃghena   .   suppiyopi   kho   paribbājako   ambalaṭṭhikāyaṃ
rājāgārake  ekarattivāsaṃ  upagañchi  1- saddhiṃ antevāsinā brahmadattena
māṇavena   .   tatrapi   sudaṃ   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   .   suppiyassa   pana   paribbājakassa   antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ   bhāsati   .  itiha  te  ubho  ācariyantevāsī
aññamaññassa   ujuvipaccanikavādā   bhagavantaṃ   piṭṭhito   piṭṭhito  anubandhā
honti bhikkhusaṃghañca.
     {1.2}  Athakho  sambahulānaṃ  bhikkhūnaṃ  rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ
maṇḍalamāḷe   sannisinnānaṃ   sannipatitānaṃ   ayaṃ  saṃkhiyadhammo  2-  udapādi
acchariyaṃ  āvuso  abbhūtaṃ  3-  āvuso  yāvañcidaṃ  tena  bhagavatā jānatā
passatā     arahatā     sammāsambuddhena    sattānaṃ    nānādhimuttikatā
supaṭividitā    4-   ayaṃ   hi   suppiyo   paribbājako   anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati    suppiyassa    pana    paribbājakassa    antevāsī   brahmadatto
māṇavo    anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsati   dhammassa   vaṇṇaṃ
bhāsati   saṃghassa   vaṇṇaṃ  bhāsati  itiha  ime  ubho  5-  ācariyantevāsī
aññamaññassa     ujuvipaccanikavādā     bhagavantaṃ     piṭṭhito     piṭṭhito
@Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ.
@4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.
Anubandhā honti bhikkhusaṃghañcāti.
     {1.3}  Athakho  bhagavā  tesaṃ  bhikkhūnaṃ  imaṃ  saṃkhiyadhammaṃ viditvā yena
maṇḍalamāḷo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane  nisīdi .
Nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha bhikkhave etarahi kathāya
sannisinnā  sannipatitā  kā  ca  pana  vo  antarā  kathā  vippakatāti .
Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha bhante amhākaṃ rattiyā
paccūsasamayaṃ    paccuṭṭhitānaṃ    maṇḍalamāḷe    sannisinnānaṃ    sannipatitānaṃ
ayaṃ   saṃkhiyadhammo   udapādi  acchariyaṃ  āvuso  abbhūtaṃ  āvuso  yāvañcidaṃ
tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sattānaṃ
nānādhimuttikatā  supaṭividitā  ayaṃ  hi  suppiyo paribbājako anekapariyāyena
buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṃghassa   avaṇṇaṃ
bhāsati   suppiyassa   pana  paribbājakassa  antevāsī  brahmadatto  māṇavo
anekapariyāyena   buddhassa   vaṇṇaṃ  bhāsati  dhammassa  vaṇṇaṃ  bhāsati  saṃghassa
vaṇṇaṃ    bhāsati    itiha   ime   ubho   ācariyantevāsī   aññamaññassa
ujuvipaccanikavādā    bhagavantaṃ    piṭṭhito    piṭṭhito   anubandhā   honti
bhikkhusaṃghañcāti  ayaṃ  kho  no  bhante  antarā  kathā  vippakatā atha bhagavā
anuppattoti.
     {1.4}  Mamaṃ  vā  bhikkhave  pare  avaṇṇaṃ  bhāseyyuṃ  dhammassa  vā
avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi
na  āghāto  na  apaccayo  na  cetaso  anabhiraddhi  karaṇīyā  .  mamaṃ vā
Bhikkhave   pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   avaṇṇaṃ  bhāseyyuṃ
saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ   tatra   ce   tumhe  assatha  kupitā
vā  anattamanā  vā  tumhaññevassa  tena  antarāyo . Mamaṃ vā bhikkhave
pare   avaṇṇaṃ   bhāseyyuṃ   dhammassa  vā  avaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
avaṇṇaṃ   bhāseyyuṃ   tatra   ce  tumhe  assatha  kupitā  vā  anattamanā
vā  apinu  tumhe  paresaṃ  subhāsitaṃ  vā dubbhāsitaṃ vā ājāneyyāthāti.
Nohetaṃ   bhante   .   mamaṃ   vā   bhikkhave   pare   avaṇṇaṃ  bhāseyyuṃ
dhammassa    vā   avaṇṇaṃ   bhāseyyuṃ   saṃghassa   vā   avaṇṇaṃ   bhāseyyuṃ
tatra    tumhehi    abhūtaṃ    abhūtato    nibbeṭhetabbaṃ   itipetaṃ   abhūtaṃ
itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti.
     {1.5}  Mamaṃ  vā  bhikkhave  pare  vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ
bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ  bhāseyyuṃ  tatra  tumhehi  na  ānando  na
somanassaṃ  na  cetaso  ubbilāvitattaṃ  karaṇīyaṃ  .  mamaṃ  vā  bhikkhave pare
vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ   bhāseyyuṃ  saṃghassa  vā  vaṇṇaṃ
bhāseyyuṃ   tatra   ce   tumhe   bhikkhave   assatha   ānandino  sumanā
ubbilāvitattā   tumhaññevassa   tena  antarāyo  .  mamaṃ  vā  bhikkhave
pare   vaṇṇaṃ   bhāseyyuṃ   dhammassa   vā   vaṇṇaṃ  bhāseyyuṃ  saṃghassa  vā
vaṇṇaṃ   bhāseyyuṃ   tatra   tumhehi   bhūtaṃ   bhūtato  paṭijānitabbaṃ  itipetaṃ
bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti.
     [2]  Appamattakaṃ  kho  panetaṃ  bhikkhave  oramattakaṃ  sīlamattakaṃ yena
Puthujjano    tathāgatassa    vaṇṇaṃ   vadamāno   vadeyya   .   katamañcetaṃ
bhikkhave   appamattakaṃ   oramattakaṃ  sīlamattakaṃ  yena  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [3]  Pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  samaṇo gotamo
nihitadaṇḍo    nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī
viharatīti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ vadamāno
vadeyya   .   adinnādānaṃ   pahāya   adinnādānā   paṭivirato   samaṇo
gotamo    dinnādāyī    dinnapāṭikaṃkhī    athenena   sucibhūtena   attanā
viharatīti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ vadamāno
vadeyya  .  abrahmacariyaṃ  pahāya  brahmacārī  samaṇo  gotamo  ārācārī
virato  methunā  gāmadhammāti  .  iti  vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [4]   Musāvādaṃ   pahāya   musāvādā  paṭivirato  samaṇo  gotamo
saccavādī  saccasandho  ṭheto  1-  paccayiko  avisaṃvādako  lokassāti .
Iti    vā    hi   bhikkhave   puthujjano   tathāgatassa   vaṇṇaṃ   vadamāno
vadeyya   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  samaṇo
gotamo   ito   sutvā   na  amutra  akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā  amūsaṃ  bhedāya  .  iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
@Footnote: 1 Sī. theto.
Samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitāti   .   iti  vā  hi  bhikkhave
puthujjano   tathāgatassa  vaṇṇaṃ  vadamāno  vadeyya  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  samaṇo  gotamo  yā  sā  vācā  nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ  vācaṃ  bhāsitāti  .  iti  vā  hi  bhikkhave  puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     {4.1}   Samphappalāpaṃ   pahāya   samphappalāpā   paṭivirato  samaṇo
gotamo   kālavādī   bhūtavādī   atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ
vācaṃ  bhāsitā  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitanti  .  iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [5]   Bījagāmabhūtagāmasamārambhā   paṭivirato   samaṇo  gotamoti .
Iti vā hi bhikkhave .pe.
     [6]  Ekabhattiko  samaṇo gotamo rattūparato virato vikālabhojanā.
Naccagītavāditavisūkadassanā      paṭivirato      samaṇo     gotamo    .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā   paṭivirato   samaṇo  gotamo .
Uccāsayanamahāsayanā  paṭivirato  samaṇo  gotamo  .  jātarūparajatapaṭiggahaṇā
paṭivirato samaṇo gotamo.
     [7]    Āmakadhaññapaṭiggahaṇā    paṭivirato   samaṇo   gotamo  .
Āmakamaṃsapaṭiggahaṇā   paṭivirato  samaṇo  gotamo  .  itthīkumārikapaṭiggahaṇā
paṭivirato   samaṇo   gotamo   .   dāsīdāsapaṭiggahaṇā  paṭivirato  samaṇo
Gotamo    .    ajeḷakapaṭiggahaṇā    paṭivirato   samaṇo   gotamo  .
Kukkuṭasūkarapaṭiggahaṇā       paṭivirato      samaṇo      gotamo     .
Hatthigavassavaḷavāpaṭiggahaṇā      paṭivirato     samaṇo     gotamo    .
Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo.
     [8]   Dūteyyapahiṇagamanānuyogā   paṭivirato   samaṇo   gotamo .
Kayavikkayā    paṭivirato    samaṇo   gotamo   .   tulākūṭakaṃsakūṭamānakūṭā
paṭivirato   samaṇo   gotamo   .  ukkoṭanavañcananikatisāviyogā  paṭivirato
samaṇo   gotamo  .  chedanavadhabandhanaviparāmosaālopasahasākārā  paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
                      Cūḷasīlaṃ niṭṭhitaṃ.
     [9]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā  saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ   bījagāmabhūtagāmasamārambhaṃ  anuyuttā
viharanti   .  seyyathīdaṃ  .  mūlabījaṃ  khandhabījaṃ  phalabījaṃ  aggabījaṃ  bījabījameva
pañcamaṃ   iti  vā  .  iti  evarūpā  bījagāmabhūtagāmasamārambhā  paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [10]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  sannidhikārakaparibhogaṃ  1-  anuyuttā
@Footnote: 1 sannidhikāraparibhogantipi pāṭho.
Viharanti   .   seyyathīdaṃ   .   annasannidhi   1-  pānasannidhi  vatthasannidhi
yānasannidhi   sayanasannidhi   vilepanasannidhi   gandhasannidhi   āmisasannidhi   iti
vā    .    iti   evarūpā   sannidhikārakaparibhogā   paṭivirato   samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [11]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  visūkadassanaṃ  anuyuttā  viharanti .
Seyyathīdaṃ   .   naccaṃ   gītaṃ  vāditaṃ  pekkhaṃ  akkhānaṃ  pāṇissaraṃ  vetāḷaṃ
kumbhathūnaṃ   sobhanagarakaṃ   2-   caṇḍālaṃ   vaṃsaṃ  dhovanaṃ  hatthiyuddhaṃ  assayuddhaṃ
mahisayuddhaṃ    usabhayuddhaṃ   ajayuddhaṃ   meṇḍayuddhaṃ   kukkuṭayuddhaṃ   vaṭṭakayuddhaṃ
daṇḍayuddhaṃ     muṭṭhiyuddhaṃ    nibbuddhaṃ    uyyodhikaṃ    balaggaṃ    senābyūhaṃ
anīkadassanaṃ   iti   vā   .   iti   evarūpā   visūkadassanā   paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [12]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni    bhuñjitvā    te   evarūpaṃ   jūtappamādaṭṭhānānuyogamanuyuttā
viharanti   .   seyyathīdaṃ   .   aṭṭhapadaṃ   dasapadaṃ   ākāsaṃ   parihārapathaṃ
santikaṃ   khalikaṃ   3-  ghaṭikaṃ  salākahatthaṃ  akkhaṃ  paṅgacīraṃ  vaṅkakaṃ  mokkhacikaṃ
@Footnote: 1 annasannidhintipi annasannidhītipi dissati. 2 sobhananaṅgarakantipi
@sobhaṇagarakantipi sobhanakaraṇantipi sobhaṇakantipi pāṭhantaraṃ. 3 balikaṃ.
Ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ  dhanukaṃ  akkhalikaṃ  manesikaṃ 2- yathāvajjaṃ iti
vā   .   iti   evarūpā   jūtappamādaṭṭhānānuyogā   paṭivirato  samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [13]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni    bhuñjitvā    te   evarūpaṃ   uccāsayanamahāsayanaṃ   anuyuttā
viharanti  .  seyyathīdaṃ  .  āsandiṃ  pallaṅkaṃ  goṇakaṃ  cittakaṃ  paṭikaṃ paṭalikaṃ
tūlikaṃ  vikatikaṃ  uddhalomiṃ  3-  ekantalomiṃ kaṭṭhissaṃ 4- koseyyaṃ kuttakaṃ 5-
hatthattharaṃ    assattharaṃ    rathattharaṃ   ajinappaveṇiṃ   kādalimigapavarapaccattharaṇaṃ
sauttaracchadaṃ    ubhatolohitakūpadhānaṃ    iti    vā   .   iti   evarūpā
uccāsayanamahāsayanā     paṭivirato     samaṇo    gotamoti    .    iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [14]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ  maṇḍanavibhūsanaṭṭhānānuyogaṃ  anuyuttā
viharanti  .  seyyathīdaṃ  .  ucchādanaṃ  parimaddanaṃ  nahāpanaṃ sambāhanaṃ ādāsaṃ
añjanaṃ   mālāvilepanaṃ   mukhacuṇṇakaṃ   mukhālepaṃ   6-  hatthabandhaṃ  sikhābandhaṃ
daṇḍaṃ   nālikaṃ   asiṃ   khaggaṃ   chattaṃ   citrupāhanaṃ  uṇhīsaṃ  maṇiṃ  vālavījaniṃ
odātāni    vatthāni    dīghadasāni    iti   vā   .   iti   evarūpā
@Footnote: 1 ciṅgulakaṃ. 2 mānesikaṃ. 3 uddalomiṃ. 4 kaṭṭissaṃ.
@5 kuṭṭakaṃ. 6 mukhālepanaṃ.
Maṇḍanavibhūsanaṭṭhānānuyogā    paṭivirato    samaṇo    gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [15]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te  evarūpaṃ  tiracchānakathaṃ  anuyuttā  viharanti .
Seyyathīdaṃ    .    rājakathaṃ   corakathaṃ   mahāmattakathaṃ   senākathaṃ   bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ
purisakathaṃ   1-   sūrakathaṃ  visikhākathaṃ  kumbhaṭṭhānakathaṃ  pubbapetakathaṃ  nānattakathaṃ
lokakkhāyikaṃ    samuddakkhāyikaṃ   iti   bhavābhavakathaṃ   iti   vā   .   iti
evarūpāya    tiracchānakathāya   paṭivirato   samaṇo   gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [16]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te  evarūpaṃ  viggāhikakathaṃ  anuyuttā  viharanti .
Seyyathīdaṃ   .   na  tvaṃ  imaṃ  dhammavinayaṃ  ājānāsi  ahaṃ  imaṃ  dhammavinayaṃ
ājānāmi   .   kiṃ   tvaṃ   imaṃ  dhammavinayaṃ  ājānissasi  micchāpaṭipanno
tvamasi   ahamasmi   sammāpaṭipanno   .  sahitaṃ  me  asahitante  .  pure
vacanīyaṃ   pacchā   avaca  .  pacchā  vacanīyaṃ  pure  avaca  .  adhiciṇṇante
vipparāvattaṃ   .  āropito  te  vādo  .  niggahito  tvamasi  .  cara
vādappamokkhāya   nibbeṭhehi   vā   sace  pahosīti  .  iti  evarūpāya
@Footnote: 1 Sī. purisakathanti idaṃ natthi.
Viggāhikakathāya   paṭivirato   samaṇo  gotamoti  .  iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [17]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpaṃ   dūteyyapahiṇagamanānuyogaṃ  anuyuttā
viharanti  .  seyyathīdaṃ  .  raññaṃ  rājamahāmattānaṃ  khattiyānaṃ  brāhmaṇānaṃ
gahapatikānaṃ   kumārānaṃ   idha  gaccha  amutra  gaccha  idaṃ  hara  amutra  idaṃ
āharāti    .    iti   evarūpā   dūteyyapahiṇagamanānuyogā   paṭivirato
samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano  tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     [18]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   kuhakā   ca  honti  lapakā  ca  nemittikā
ca   nippesikā   ca  lābhena  ca  lābhaṃ  nijigiṃsitāro  .  iti  evarūpā
kuhanalapanā   paṭivirato   samaṇo   gotamoti   .   iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
                     Majjhimasīlaṃ niṭṭhitaṃ.
     [19]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   aṅgaṃ   nimittaṃ   uppādaṃ  supinaṃ
lakkhaṇaṃ     mūsikacchinnaṃ     aggihomaṃ    dabbihomaṃ    thusahomaṃ    kaṇahomaṃ
taṇḍulahomaṃ    sappihomaṃ    telahomaṃ   mukhahomaṃ   lohitahomaṃ   aṅgavijjā
Vatthuvijjā    khettavijjā   sivavijjā   bhūtavijjā   bhūrivijjā   ahivijjā
visavijjā   vicchikavijjā   mūsikavijjā  sakuṇavijjā  vāyasavijjā  pakkajjhānaṃ
saraparittānaṃ   migacakkaṃ   iti   vā  .  iti  evarūpāya  tiracchānavijjāya
micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti  vā  hi  bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [20]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .  maṇilakkhaṇaṃ  daṇḍalakkhaṇaṃ  vatthalakkhaṇaṃ
satthalakkhaṇaṃ   1-   asilakkhaṇaṃ   usulakkhaṇaṃ   dhanulakkhaṇaṃ   āvudhalakkhaṇaṃ   2-
itthīlakkhaṇaṃ     purisalakkhaṇaṃ     kumāralakkhaṇaṃ    kumārīlakkhaṇaṃ    dāsalakkhaṇaṃ
dāsīlakkhaṇaṃ     hatthilakkhaṇaṃ     assalakkhaṇaṃ     mahisalakkhaṇaṃ     usabhalakkhaṇaṃ
golakkhaṇaṃ     ajalakkhaṇaṃ     meṇḍalakkhaṇaṃ     kukkuṭalakkhaṇaṃ    vaṭṭakalakkhaṇaṃ
godhālakkhaṇaṃ    kaṇṇikālakkhaṇaṃ   kacchapalakkhaṇaṃ   migalakkhaṇaṃ   iti   vā  .
Iti    evarūpāya    tiracchānavijjāya    micchājīvā   paṭivirato   samaṇo
gotamoti   .   iti   vā   hi   bhikkhave   puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [21]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ   .   raññaṃ   niyyānaṃ   bhavissati  .
@Footnote: 1 Sī. Yu. satthalakkhaṇanti idaṃ na dissati. 2 Sī. āyudhalakkhaṇaṃ.
Raññaṃ   aniyyānaṃ   bhavissati  .  abbhantarānaṃ  raññaṃ  upayānaṃ  bhavissati .
Bāhirānaṃ   raññaṃ   apayānaṃ   bhavissati   .   bāhirānaṃ   raññaṃ   upayānaṃ
bhavissati   .   abbhantarānaṃ   raññaṃ   apayānaṃ   bhavissati  .  abbhantarānaṃ
raññaṃ   jayo   bhavissati   .   bāhirānaṃ   raññaṃ   parājayo  bhavissati .
Bāhirānaṃ   raññaṃ   jayo   bhavissati   .   abbhantarānaṃ   raññaṃ  parājayo
bhavissati   .   iti   imassa   jayo  bhavissati  imassa  parājayo  bhavissati
iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā  paṭivirato
samaṇo  gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa  vaṇṇaṃ
vadamāno vadeyya.
     [22]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ  kappenti  .  seyyathīdaṃ  .  candaggāho  bhavissati  .  suriyaggāho
bhavissati    .   nakkhattaggāho   bhavissati   .   candimasuriyānaṃ   pathagamanaṃ
bhavissati    .    candimasuriyānaṃ   uppathagamanaṃ   bhavissati   .   nakkhattānaṃ
pathagamanaṃ   bhavissati   .  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  ukkāpāto
bhavissati   .  disāḍāho  bhavissati  .  bhūmicālo  bhavissati  .  devadundubhi
bhavissati    .    candimasuriyanakkhattānaṃ    uggamanaṃ    oggamanaṃ   saṃkilesaṃ
vodānaṃ  bhavissati  .  evaṃvipāko  candaggāho  bhavissati  .  evaṃvipāko
suriyaggāho   bhavissati   .   evaṃvipāko   nakkhattaggāho   bhavissati .
Evaṃvipākaṃ  candimasuriyānaṃ  pathagamanaṃ  bhavissati  .  evaṃvipākaṃ  candimasuriyānaṃ
Uppathagamanaṃ     bhavissati     .     evaṃvipākaṃ    nakkhattānaṃ    pathagamanaṃ
bhavissati  .  evaṃvipākaṃ  nakkhattānaṃ  uppathagamanaṃ  bhavissati  .  evaṃvipāko
ukkāpāto    bhavissati    .   evaṃvipāko   disāḍāho   bhavissati  .
Evaṃvipāko  bhūmicālo  bhavissati  .  evaṃvipāko 1- devadundubhi bhavissati.
Evaṃvipākaṃ   candimasuriyanakkhattānaṃ   uggamanaṃ   oggamanaṃ  saṃkilesaṃ  vodānaṃ
bhavissati   iti   vā   .   iti  evarūpāya  tiracchānavijjāya  micchājīvā
paṭivirato   samaṇo   gotamoti   .   iti   vā   hi  bhikkhave  puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [23]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni  bhuñjitvā  te  evarūpāya  tiracchānavijjāya  micchājīvena  jīvikaṃ
kappenti  .  seyyathīdaṃ  .  suvuṭṭhikā  bhavissati  .  dubbuṭṭhikā bhavissati.
Subhikkhaṃ    bhavissati   .   dubbhikkhaṃ   bhavissati   .   khemaṃ   bhavissati  .
Bhayaṃ   bhavissati   .   rogo  bhavissati  .  ārogyaṃ  bhavissati  .  muddā
gaṇanā   saṃkhānaṃ   kāveyyaṃ   lokāyataṃ   iti   vā  .  iti  evarūpāya
tiracchānavijjāya   micchājīvā   paṭivirato   samaṇo   gotamoti   .   iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     [24]  Yathā  vā  paneke  bhonto  samaṇabrāhmaṇā saddhādeyyāni
bhojanāni   bhuñjitvā   te   evarūpāya   tiracchānavijjāya   micchājīvena
jīvikaṃ   kappenti   .   seyyathīdaṃ  .  āvāhanaṃ  vivāhanaṃ  saṃvadanaṃ  vivadanaṃ
@Footnote: 1 evaṃvipākāti pāṭhena bhavitabbaṃ.
Saṅkiraṇaṃ   vikiraṇaṃ   subhagakaraṇaṃ   dubbhagakaraṇaṃ   viruddhagabbhakaraṇaṃ  jivhānibandhanaṃ
hanusaṃhananaṃ    hatthābhijappanaṃ   kaṇṇajappanaṃ   ādāsapañhaṃ   -*   kumārīpaṇhaṃ
devapaṇhaṃ     ādiccupaṭṭhānaṃ    mahatupaṭṭhānaṃ    abbhujjalanaṃ    sirīvhāyanaṃ
iti  vā  .  iti  evarūpāya  tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamoti  .  iti  vā  hi  bhikkhave  puthujjano  tathāgatassa vaṇṇaṃ vadamāno
vadeyya.



             The Pali Tipitaka in Roman Character Volume 9 page 1-15. https://84000.org/tipitaka/read/roman_item.php?book=9&item=1&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=1&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=1&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=1&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]