ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [669]   Tattha   katamā  1-  āpatti  āpattādhikaraṇaṃ  .  pañcapi
āpattikkhandhā       āpattādhikaraṇaṃ       sattapi       āpattikkhandhā
āpattādhikaraṇaṃ   ayaṃ   āpatti   āpattādhikaraṇaṃ   .  tattha  katamā  2-
āpatti   no   adhikaraṇaṃ   .   sotāpatti  samāpatti  ayaṃ  āpatti  no
@Footnote: 1-2 Ma. Yu. katamaṃ.

--------------------------------------------------------------------------------------------- page348.

Adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no āpatti . kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ idaṃ adhikaraṇaṃ no āpatti . Tattha katamaṃ adhikaraṇañceva āpatti ca . āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca. [670] Kiccaṃ kiccādhikaraṇaṃ kiccaṃ no adhikaraṇaṃ adhikaraṇaṃ no kiccaṃ adhikaraṇañceva kiccañca . siyā kiccaṃ kiccādhikaraṇaṃ siyā kiccaṃ no adhikaraṇaṃ siyā adhikaraṇaṃ no kiccaṃ siyā adhikaraṇañceva kiccañca. [671] Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ . yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ kiccaṃ kiccādhikaraṇaṃ . tattha katamaṃ kiccaṃ no adhikaraṇaṃ . ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācariyakiccaṃ idaṃ kiccaṃ no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no kiccaṃ . vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ idaṃ adhikaraṇaṃ no kiccaṃ . tattha katamaṃ adhikaraṇañceva kiccañca . Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca. [672] Vivādādhikaraṇaṃ katīhi samathehi sammati . vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena 1- ca yebhuyyasikāya ca. Siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena sammeyya sammukhāvinayenāti . siyātissa vacanīyaṃ . yathākathaṃ viya @Footnote: 1 Yu. sammukhāvinayena ca.

--------------------------------------------------------------------------------------------- page349.

Idha pana bhikkhave bhikkhū 1- vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā appaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā {672.1} te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. {672.2} Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . Kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā 2- sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ @Footnote: 1 Ma. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati . 2 Yu. attapaccatthikā.

--------------------------------------------------------------------------------------------- page350.

Kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [673] Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā 1- bhikkhū so āvāso gantabbo . te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarāmagge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā. {673.1} Kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā . kā ca tattha puggalasammukhatā . Yo ca vivadati yena ca vivadati ubho atthapaccatthitā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. @Footnote: 1 Ma. sambahulā.

--------------------------------------------------------------------------------------------- page351.

[674] Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā 3- antarāmagge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evamassu vacanīyā idaṃ kho āvuso adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhāyasmanto 2- imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathāyidaṃ 3- adhikaraṇaṃ suvūpasantaṃ assāti. {674.1} Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti āgantukā bhikkhū navakatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti. {674.2} Sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā tenahi tumhe āyasmanto muhuttaṃ idheva tāva 4- hotha yāva mayaṃ mantemāti. Sace 5- bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti na mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti na taṃ adhikaraṇaṃ āvāsikehi bhikkhūhi 6- paṭicchitabbaṃ 7- . sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti sakkoma mayaṃ imaṃ 8- adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti tehi bhikkhave @Footnote: 1 Ma. āgacchantā . 2 Ma. Yu. sādhāyasmantā . 3 Ma. Yu. yathayidaṃ . 4 Yu. @tāvasaddo na dissati . 5 Ma. sace pana . 6 Yu. āvāsikehi bhikkhūhīti padadvayaṃ @na dissati . 7 Ma. sampaṭicchitabbaṃ . 8 Ma. idaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page352.

Āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā sace tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā suvūpasantaṃ 2- bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ paṭicchissāma 3- . no ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ paṭicchissāmāti . Evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi bhikkhūhi taṃ adhikaraṇaṃ paṭicchitabbaṃ 4-. {674.3} Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā yathājātaṃ yathāsamuppannaṃ kho 4- mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma sace āyasmanto 5- sakkonti ettakena vā ettakena vā 6- antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma no ce āyasmanto sakkonti ettakena vā ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma @Footnote: 1 Yu. vūpasantaṃ . 2 Ma. sampaṭicchissāma . 3 Ma. sampaṭicchitabbaṃ . 4 Ma. Yu. @khosaddo natthi . 5 Ma. Yu. āyasmantā . 6 Yu. āmeḍitavacanaṃ natthi.

--------------------------------------------------------------------------------------------- page353.

Mayameva imassa adhikaraṇassa sāmino bhavissāmāti . evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. {674.4} Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ suvūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [675] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anantāni 1- ceva bhassāni jāyanti na cetassa 2- bhāsitassa attho viññāyati anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ . dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno 3- aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ 4- kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 5- dhammā bahussutā honti dhatā 6- vacasā paricitā manasānupekkhitā @Footnote: 1 Yu. anaggāni . 2 Ma. Yu. na cekassa . 3 Yu. ācārasampanno . 4 Yu. sātthā @sabyañjanā . 5 Ma. Yu. tathārūpassa . 6 Ma. dhātā.

--------------------------------------------------------------------------------------------- page354.

Diṭṭhiyā suppaṭividdhā ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso 1- anubyañjanaso vinaye kho pana ṭhito 2- hoti asaṃhiro paṭibalo hoti ubho atthapaccatthike saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ 3- pasādetuṃ adhikaraṇasamuppādaṃ vūpasametuṃ kusalo 4- hoti adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminipaṭipadaṃ jānāti anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ. [676] Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {676.1} suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti. {676.2} Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati . saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammannati ubbāhikāya imaṃ @Footnote: 1 Yu. suttato . 2 Ma. Yu. cheko . 3 dassetuṃ. @4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.

--------------------------------------------------------------------------------------------- page355.

Adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {676.3} Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [677] Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . Dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [678] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa 1- bhikkhu dhammakathiko tassa neva suttaṃ āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {678.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa neva suttaṃ āgataṃ hoti 2- no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā @Footnote: 1 Ma. tatrāssa . 2 Yu. hotīti na paññāyati.

--------------------------------------------------------------------------------------------- page356.

Imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [679] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa bhikkhu dhammakathiko tassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {679.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [680] Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page357.

Ubbāhikāya vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ saṅgho va imaṃ adhikaraṇaṃ vūpasametūti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vupasametuṃ . pañcahaṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya .pe. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-. Yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena ca yebhuyyasikāya ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā @Footnote: 1 Ma. Yu. gāhetabbā.

--------------------------------------------------------------------------------------------- page358.

Vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kā ca tattha yebhuyyasikāya . yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha yebhuyyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyanti. [681] Tena kho pana samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ adhikaraṇaṃ hoti . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā sikkhākāmā te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.1} Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho te therā yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ 1- tathā taṃ adhikaraṇaṃ @Footnote: 1 Ma. Yu. tathāvūpasantanti.

--------------------------------------------------------------------------------------------- page359.

Vūpasamesuṃ . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti .pe. Dve therā viharanti .pe. eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.2} Athakho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi. {681.3} Athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā tiṇṇaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā dvinnaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page360.

Ārocesuṃ . nīhatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ 1-. Anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ . kathañca bhikkhave gūḷhako salākagāho hoti . tena salākagāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekeko 2- bhikkhu upasaṅkamitvā evamassa vacanīyo ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci dassehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave gūḷhako salākagāho hoti . Kathañca bhikkhave sakaṇṇajappako salākagāho hoti. {681.4} Tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci ārocehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti . kathañca bhikkhave vivaṭako salākagāho hoti . sace jānāti dhammavādī bahutarāti vissaṭṭheneva vivaṭena salākagāhena @Footnote: 1 Ma. Yu. suvūpasantanti . 2 Ma. Yu. ekameko.

--------------------------------------------------------------------------------------------- page361.

Gāhetabbā 1- evaṃ kho bhikkhave vivaṭako salākagāho hoti ime kho bhikkhave tayo salākagāhāti. [682] Anuvādādhikaraṇaṃ katīhi samathehi sammati . anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. [683] Siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷhavinayañca tassapāpiyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . Idha pana bhikkhave 2- bhikkhū bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Tassa kho taṃ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo . evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā .pe. Evamassa vacanīyo maṃ bhante bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo. [684] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {684.1} suṇātu me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti . so sativepullappatto saṅghaṃ sativinayaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno @Footnote: 1 Ma. Yu. visattheneva vivaṭena gāhetabbo . 2 Ma. Yu. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page362.

Sativepullappattassa sativinayaṃ dadeyya. Esā ñatti. {684.2} Suṇātu me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti . so sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ deti . Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {684.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {684.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca sativinayena ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. Kā ca tattha puggalasammukhatā . yo ca anuvadati yañca anuvadati ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha sativinayasmiṃ . yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha sativinayasmiṃ . Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [685] Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca tassapāpiyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca

--------------------------------------------------------------------------------------------- page363.

Amūḷhavinayena cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . tassa kho bhikkhave bhikkhuno amūḷhassa amūḷhavinayo dātabbo. {685.1} Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā .pe. Evamassa vacanīyo ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi muḷhena me etaṃ

--------------------------------------------------------------------------------------------- page364.

Katanti . evaṃpi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo. [686] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {686.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . Evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti. {686.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ

--------------------------------------------------------------------------------------------- page365.

Āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . evaṃpi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {686.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {686.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena ca amūḷhavinayena ca . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kiñca tattha amūḷhavinayasmiṃ . yā amūḷhavinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha amūḷhavinayasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [687] Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca

--------------------------------------------------------------------------------------------- page366.

Amūḷhavinayañca dvīhi samathehi sammeyya sammukhāvinayena ca tassapāpiyasikāya cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . Idha pana bhikkhave bhikkhu bhikkhuṃ saṅghamajjhe garukāya āpattiyā codeti saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . tamenaṃ so niveṭhentaṃ 1- ativeṭheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. {687.1} So evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattakaṃpi āpattiṃ āpajjitāti . tamenaṃ so niveṭhentaṃ ativeṭheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti imaṃ hi nāmāhaṃ āvuso appamattakaṃpi 2- āpattiṃ āpajjitā 3- apuṭṭho paṭijānissāmi kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti . So evaṃ vadeti imaṃ hi nāma tvaṃ āvuso appamattakaṃpi āpattiṃ āpajjitā apuṭṭho na paṭijānissasi kiṃ pana tvaṃ @Footnote: 1 Ma. Yu. nibbeṭhentaṃ . 2 Ma. Yu. appamattakaṃ . 3 Ma. Yu. āpajjitvā.

--------------------------------------------------------------------------------------------- page367.

Evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evaṃ vadeti 1- sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā davā me etaṃ vuttaṃ ravā me etaṃ vuttaṃ nāhantaṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . Tassa khvetaṃ 2- bhikkhave bhikkhuno tassapāpiyasikākammaṃ kātabbaṃ. [688] Evañca pana bhikkhave kātabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {688.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tassapāpiyasikākammaṃ kareyya . Esā ñatti. {688.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . saṅgho itthannāmassa bhikkhuno tassapāpiyasikākammaṃ @Footnote: 1 Ma. vadesi . 2 Ma. kho taṃ. Yu. kho.

--------------------------------------------------------------------------------------------- page368.

Karoti . yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyasikākammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {688.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. kataṃ saṅghena itthannāmassa bhikkhuno tassapāpiyasikākammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti {688.4} idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca tassapāpiyasikāya ca . kiñca tattha sammukhāvinayasmiṃ. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. Kā ca tattha tassapāpiyasikāya . yā tassapāpiyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha tassapāpiyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [689] Āpattādhikaraṇaṃ katīhi samathehi sammati . āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. [690] Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi sammeyya sammukhāvinayena ca paṭiññātakaraṇena cāti . Siyātissa vacanīyaṃ . yathā kathaṃ viya . idha pana bhikkhave bhikkhu lahukaṃ āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ 1- nisīditvā @Footnote: 1 Ma. karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ.

--------------------------------------------------------------------------------------------- page369.

Añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . Āma passāmīti. Āyatiṃ saṃvareyyāsīti. {690.1} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca paṭiññātakaraṇena ca . kiñca tattha sammukhāvinayasmiṃ. Dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kā ca tattha puggalasammukhatā . yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha paṭiññātakaraṇasmiṃ . Yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha paṭiññātakaraṇasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. {690.2} Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {690.3} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti . Yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti . tena vattabbo passasīti .

--------------------------------------------------------------------------------------------- page370.

Āma passāmīti . āyatiṃ saṃvareyyāsīti . idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena ca paṭiññātakaraṇena ca . kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. kā ca tattha puggalasammukhatā . Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha paṭiññātakaraṇasmiṃ . yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha paṭiññātakaraṇasmiṃ . Evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. {690.4} Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {690.5} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti . yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti . tena vattabbo passasīti. Āma passāmīti. Āyatiṃ saṃvareyyāsīti. {690.6} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca paṭiññātakaraṇena

--------------------------------------------------------------------------------------------- page371.

Ca . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [691] Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cāti . siyātissa vacanīyaṃ . yathā kathaṃ viya . idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tatra ce bhikkhave 1- bhikkhūnaṃ evaṃ hoti amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyyāti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. {691.1} Evañca pana bhikkhave vūpasametabbaṃ. Sabbeheva ekajjhaṃ sannipatitabbaṃ sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {691.2} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya @Footnote: 1 Ma. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page372.

Saṃvatteyya . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo {691.3} suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. [692] Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo {692.1} suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . Yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.

--------------------------------------------------------------------------------------------- page373.

[693] [1]- Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {693.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti. {693.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {693.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe @Footnote: 1 Ma. athāparesaṃ.

--------------------------------------------------------------------------------------------- page374.

Tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athāparesaṃ .pe. Evametaṃ dhārayāmīti. {693.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca tiṇavatthārakena ca . kiñca tattha sammukhāvinayasmiṃ. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā. {693.5} Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha tiṇavatthārakasmiṃ . Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha tiṇavatthārakasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [694] Kiccādhikaraṇaṃ katīhi samathehi sammati . kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayenāti. Samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ 1-. ------------ @Footnote: 1 Ma. samathakkhandhako niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 6 page 347-374. https://84000.org/tipitaka/read/roman_item.php?book=6&item=669&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=669&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=669&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=669&items=26&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=669              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]