ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [669]   Tattha   katamā  1-  āpatti  āpattādhikaraṇaṃ  .  pañcapi
āpattikkhandhā       āpattādhikaraṇaṃ       sattapi       āpattikkhandhā
āpattādhikaraṇaṃ   ayaṃ   āpatti   āpattādhikaraṇaṃ   .  tattha  katamā  2-
āpatti   no   adhikaraṇaṃ   .   sotāpatti  samāpatti  ayaṃ  āpatti  no
@Footnote: 1-2 Ma. Yu. katamaṃ.
Adhikaraṇaṃ   .   tattha   katamaṃ   adhikaraṇaṃ   no   āpatti  .  kiccādhikaraṇaṃ
vivādādhikaraṇaṃ    anuvādādhikaraṇaṃ    idaṃ    adhikaraṇaṃ   no   āpatti  .
Tattha    katamaṃ    adhikaraṇañceva    āpatti    ca    .   āpattādhikaraṇaṃ
adhikaraṇañceva āpatti ca.
     [670]    Kiccaṃ   kiccādhikaraṇaṃ   kiccaṃ   no   adhikaraṇaṃ   adhikaraṇaṃ
no   kiccaṃ   adhikaraṇañceva   kiccañca   .   siyā   kiccaṃ   kiccādhikaraṇaṃ
siyā    kiccaṃ    no   adhikaraṇaṃ   siyā   adhikaraṇaṃ   no   kiccaṃ   siyā
adhikaraṇañceva kiccañca.
     [671]   Tattha   katamaṃ   kiccaṃ   kiccādhikaraṇaṃ   .   yā  saṅghassa
kiccayatā     karaṇīyatā     apalokanakammaṃ     ñattikammaṃ    ñattidutiyakammaṃ
ñatticatutthakammaṃ    idaṃ   kiccaṃ   kiccādhikaraṇaṃ   .   tattha   katamaṃ   kiccaṃ
no    adhikaraṇaṃ    .    ācariyakiccaṃ   upajjhāyakiccaṃ   samānupajjhāyakiccaṃ
samānācariyakiccaṃ   idaṃ   kiccaṃ   no   adhikaraṇaṃ  .  tattha  katamaṃ  adhikaraṇaṃ
no   kiccaṃ   .   vivādādhikaraṇaṃ   anuvādādhikaraṇaṃ   āpattādhikaraṇaṃ   idaṃ
adhikaraṇaṃ   no   kiccaṃ   .   tattha   katamaṃ   adhikaraṇañceva   kiccañca .
Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca.
     [672]   Vivādādhikaraṇaṃ   katīhi  samathehi  sammati  .  vivādādhikaraṇaṃ
dvīhi  samathehi  sammati  sammukhāvinayena  1-  ca  yebhuyyasikāya  ca. Siyā
vivādādhikaraṇaṃ   ekaṃ   samathaṃ   anāgamma   yebhuyyasikaṃ   ekena  samathena
sammeyya   sammukhāvinayenāti   .   siyātissa   vacanīyaṃ  .  yathākathaṃ  viya
@Footnote: 1 Yu. sammukhāvinayena ca.
Idha   pana   bhikkhave   bhikkhū  1-  vivadanti  dhammoti  vā  adhammoti  vā
vinayoti    vā   avinayoti   vā   bhāsitaṃ   lapitaṃ   tathāgatenāti   vā
abhāsitaṃ    alapitaṃ   tathāgatenāti   vā   āciṇṇaṃ   tathāgatenāti   vā
anāciṇṇaṃ     tathāgatenāti     vā    paññattaṃ    tathāgatenāti    vā
appaññattaṃ    tathāgatenāti    vā   āpattīti   vā   anāpattīti   vā
lahukā   āpattīti   vā   garukā   āpattīti  vā  sāvasesā  āpattīti
vā   anavasesā   āpattīti   vā  duṭṭhullā  āpattīti  vā  aduṭṭhullā
āpattīti vā
     {672.1}   te   ce   bhikkhave   bhikkhū   sakkonti  taṃ  adhikaraṇaṃ
vūpasametuṃ    idaṃ    vuccati    bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena
vūpasantaṃ   .   sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ  .
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
     {672.2}   Kā   ca   tattha   saṅghasammukhatā  .  yāvatikā  bhikkhū
kammappattā    te   āgatā   honti   chandārahānaṃ   chando   āhaṭo
hoti   sammukhībhūtā   na   paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā  .
Kā   ca   tattha   dhammasammukhatā  vinayasammukhatā  .  yena  dhammena  yena
vinayena   yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   ayaṃ   tattha
dhammasammukhatā   vinayasammukhatā  .  kā  ca  tattha  puggalasammukhatā  .  yo
ca  vivadati  yena  ca  vivadati  ubho  atthapaccatthikā  2- sammukhībhūtā honti
ayaṃ   tattha   puggalasammukhatā   .  evaṃ  vūpasantaṃ  ce  bhikkhave  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati .  2 Yu. attapaccatthikā.
Kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ   .   chandadāyako   khīyati
khīyanakaṃ pācittiyaṃ.
     [673]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
tasmiṃ   āvāse   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  yasmiṃ  āvāse
bahutarā   1-   bhikkhū   so  āvāso  gantabbo  .  te  ce  bhikkhave
bhikkhū   taṃ   āvāsaṃ   gacchantā   antarāmagge   sakkonti  taṃ  adhikaraṇaṃ
vūpasametuṃ   idaṃ   vuccati   bhikkhave  adhikaraṇaṃ  vūpasantaṃ  .  kena  vūpasantaṃ
sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ   .   saṅghasammukhatā
dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .   kā   ca   tattha
saṅghasammukhatā    .    yāvatikā    bhikkhū   kammappattā   te   āgatā
honti    chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā   na
paṭikkosanti ayaṃ tattha saṅghasammukhatā.
     {673.1}   Kā  ca  tattha  dhammasammukhatā  vinayasammukhatā  .  yena
dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ  vūpasammati  ayaṃ
tattha  dhammasammukhatā  vinayasammukhatā  .  kā  ca  tattha  puggalasammukhatā .
Yo  ca  vivadati  yena  ca  vivadati  ubho  atthapaccatthitā sammukhībhūtā honti
ayaṃ  tattha  puggalasammukhatā  .  evaṃ  vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako
ukkoṭeti    ukkoṭanakaṃ   pācittiyaṃ   .   chandadāyako   khīyati   khīyanakaṃ
pācittiyaṃ.
@Footnote: 1 Ma. sambahulā.
     [674]  Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā 3- antarāmagge
na    sakkonti    taṃ    adhikaraṇaṃ   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi
taṃ   āvāsaṃ   gantvā   āvāsikā   bhikkhū   evamassu   vacanīyā   idaṃ
kho   āvuso   adhikaraṇaṃ   evaṃjātaṃ   evaṃsamuppannaṃ  sādhāyasmanto  2-
imaṃ   adhikaraṇaṃ  vūpasamentu  dhammena  vinayena  satthusāsanena  yathāyidaṃ  3-
adhikaraṇaṃ suvūpasantaṃ assāti.
     {674.1}   Sace   bhikkhave   āvāsikā  bhikkhū  vuḍḍhatarā  honti
āgantukā    bhikkhū   navakatarā   tehi   bhikkhave   āvāsikehi   bhikkhūhi
āgantukā    bhikkhū   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto
muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti.
     {674.2}  Sace  pana  bhikkhave  āvāsikā  bhikkhū  navakatarā honti
āgantukā    bhikkhū   vuḍḍhatarā   tehi   bhikkhave   āvāsikehi   bhikkhūhi
āgantukā   bhikkhū   evamassu   vacanīyā   tenahi   tumhe   āyasmanto
muhuttaṃ  idheva  tāva  4-  hotha  yāva mayaṃ mantemāti. Sace 5- bhikkhave
āvāsikānaṃ   bhikkhūnaṃ   mantayamānānaṃ   evaṃ   hoti   na   mayaṃ  sakkoma
imaṃ   adhikaraṇaṃ   vūpasametuṃ   dhammena   vinayena   satthusāsanenāti  na  taṃ
adhikaraṇaṃ  āvāsikehi  bhikkhūhi  6-  paṭicchitabbaṃ  7-  .  sace pana bhikkhave
āvāsikānaṃ   bhikkhūnaṃ  mantayamānānaṃ  evaṃ  hoti  sakkoma  mayaṃ  imaṃ  8-
adhikaraṇaṃ   vūpasametuṃ   dhammena   vinayena  satthusāsanenāti  tehi  bhikkhave
@Footnote: 1 Ma. āgacchantā .  2 Ma. Yu. sādhāyasmantā .  3 Ma. Yu. yathayidaṃ .  4 Yu.
@tāvasaddo na dissati .  5 Ma. sace pana .  6 Yu. āvāsikehi bhikkhūhīti padadvayaṃ
@na dissati .  7 Ma. sampaṭicchitabbaṃ .  8 Ma. idaṃ. ito paraṃ īdisameva.
Āvāsikehi    bhikkhūhi   āgantukā   bhikkhū   evamassu   vacanīyā   sace
tumhe   āyasmanto   amhākaṃ   imaṃ   adhikaraṇaṃ  yathājātaṃ  yathāsamuppannaṃ
ārocessatha   yathā   ca   mayaṃ   imaṃ   adhikaraṇaṃ  vūpasamessāma  dhammena
vinayena   satthusāsanena   tathā   suvūpasantaṃ   2-   bhavissati   evaṃ  mayaṃ
imaṃ  adhikaraṇaṃ  paṭicchissāma  3-  .  no  ce  tumhe āyasmanto amhākaṃ
imaṃ    adhikaraṇaṃ    yathājātaṃ   yathāsamuppannaṃ   ārocessatha   yathā   ca
mayaṃ   imaṃ   adhikaraṇaṃ   vūpasamessāma   dhammena   vinayena   satthusāsanena
tathā   na  suvūpasantaṃ  bhavissati  na  mayaṃ  imaṃ  adhikaraṇaṃ  paṭicchissāmāti .
Evaṃ   supariggahitaṃ   kho   bhikkhave   katvā   āvāsikehi   bhikkhūhi   taṃ
adhikaraṇaṃ paṭicchitabbaṃ 4-.
     {674.3}    Tehi   bhikkhave   āgantukehi   bhikkhūhi   āvāsikā
bhikkhū   evamassu   vacanīyā  yathājātaṃ  yathāsamuppannaṃ  kho  4-  mayaṃ  imaṃ
adhikaraṇaṃ  āyasmantānaṃ  ārocessāma  sace  āyasmanto  5-  sakkonti
ettakena  vā  ettakena  vā  6-  antarena  imaṃ  adhikaraṇaṃ  vūpasametuṃ
dhammena   vinayena   satthusāsanena   tathā  suvūpasantaṃ  bhavissati  evaṃ  mayaṃ
imaṃ   adhikaraṇaṃ   āyasmantānaṃ   niyyādessāma   no   ce  āyasmanto
sakkonti   ettakena   vā   ettakena   vā  antarena  imaṃ  adhikaraṇaṃ
vūpasametuṃ    dhammena    vinayena   satthusāsanena   tathā   na   suvūpasantaṃ
bhavissati    na    mayaṃ    imaṃ   adhikaraṇaṃ   āyasmantānaṃ   niyyādessāma
@Footnote: 1 Yu. vūpasantaṃ .  2 Ma. sampaṭicchissāma .  3 Ma. sampaṭicchitabbaṃ .  4 Ma. Yu.
@khosaddo natthi .  5 Ma. Yu. āyasmantā .  6 Yu. āmeḍitavacanaṃ natthi.
Mayameva   imassa  adhikaraṇassa  sāmino  bhavissāmāti  .  evaṃ  supariggahitaṃ
kho   bhikkhave   katvā   āgantukehi   bhikkhūhi  taṃ  adhikaraṇaṃ  āvāsikānaṃ
bhikkhūnaṃ niyyādetabbaṃ.
     {674.4}  Te  ce  bhikkhave  bhikkhū  sakkonti taṃ adhikaraṇaṃ vūpasametuṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   suvūpasantaṃ   .   kena   vūpasantaṃ .
Sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ   .   saṅghasammukhatā
dhammasammukhatā     vinayasammukhatā     puggalasammukhatā     .pe.     evaṃ
vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ
pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [675]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
anantāni  1-  ceva  bhassāni  jāyanti  na  cetassa  2- bhāsitassa attho
viññāyati    anujānāmi    bhikkhave    evarūpaṃ    adhikaraṇaṃ   ubbāhikāya
vūpasametuṃ     .     dasahaṅgehi    samannāgato    bhikkhu    ubbāhikāya
sammannitabbo      sīlavā     hoti     pātimokkhasaṃvarasaṃvuto     viharati
ācāragocarasampanno   3-   aṇumattesu   vajjesu  bhayadassāvī  samādāya
sikkhati   sikkhāpadesu   bahussuto  hoti  sutadharo  sutasanniccayo  ye  te
dhammā    ādikalyāṇā    majjhekalyāṇā    pariyosānakalyāṇā   sātthaṃ
sabyañjanaṃ  4-  kevalaparipuṇṇaṃ  parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 5-
dhammā   bahussutā   honti  dhatā  6-  vacasā  paricitā  manasānupekkhitā
@Footnote: 1 Yu. anaggāni .  2 Ma. Yu. na cekassa .  3 Yu. ācārasampanno .  4 Yu. sātthā
@sabyañjanā .  5 Ma. Yu. tathārūpassa .  6 Ma. dhātā.
Diṭṭhiyā   suppaṭividdhā   ubhayāni   kho  panassa  pātimokkhāni  vitthārena
svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  1-
anubyañjanaso   vinaye   kho   pana   ṭhito  2-  hoti  asaṃhiro  paṭibalo
hoti    ubho    atthapaccatthike    saññāpetuṃ    nijjhāpetuṃ   pekkhetuṃ
passituṃ   3-   pasādetuṃ   adhikaraṇasamuppādaṃ  vūpasametuṃ  kusalo  4-  hoti
adhikaraṇaṃ    jānāti    adhikaraṇasamudayaṃ   jānāti   adhikaraṇanirodhaṃ   jānāti
adhikaraṇanirodhagāminipaṭipadaṃ     jānāti    anujānāmi    bhikkhave    imehi
dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.
     [676]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {676.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne    anantāni    ceva    bhassāni   jāyanti   na   cetassa
bhāsitassa   attho   viññāyati   .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmañca    itthannāmañca   bhikkhuṃ   sammanneyya   ubbāhikāya   imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {676.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cetassa  bhāsitassa
attho    viññāyati   .   saṅgho   itthannāmañca   itthannāmañca   bhikkhuṃ
sammannati ubbāhikāya imaṃ
@Footnote: 1 Yu. suttato .  2 Ma. Yu. cheko .  3 dassetuṃ.
@4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.
Adhikaraṇaṃ    vūpasametuṃ    .    yassāyasmato   khamati   itthannāmassa   ca
itthannāmassa    ca    bhikkhuno    sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {676.3}  Sammato  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhu
ubbāhikāya   imaṃ   adhikaraṇaṃ  vūpasametuṃ  khamati  saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [677]  Te  ce  bhikkhave  bhikkhū  sakkonti taṃ adhikaraṇaṃ ubbāhikāya
vūpasametuṃ    idaṃ    vuccati    bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena
vūpasantaṃ   .   sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ  .
Dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .pe.   evaṃ   vūpasantaṃ
ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [678]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   1-   bhikkhu   dhammakathiko   tassa   neva   suttaṃ  āgataṃ  hoti
no    suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya
atthaṃ    paṭibāhati    byattena    bhikkhunā    paṭibalena    te    bhikkhū
ñāpetabbā
     {678.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa   neva   suttaṃ  āgataṃ  hoti  2-  no  suttavibhaṅgo
so    atthaṃ   asallakkhento   byañjanacchāyāya   atthaṃ   paṭibāhati  .
Yadāyasmantānaṃ   pattakallaṃ   itthannāmaṃ   bhikkhuṃ   vuṭṭhāpetvā  avasesā
@Footnote: 1 Ma. tatrāssa .  2 Yu. hotīti na paññāyati.
Imaṃ   adhikaraṇaṃ   vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū  taṃ  bhikkhuṃ
vuṭṭhāpetvā    sakkonti    taṃ    adhikaraṇaṃ    vūpasametuṃ   idaṃ   vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā    .pe.    evaṃ    vūpasantaṃ   ce   bhikkhave   adhikaraṇaṃ
kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [679]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   bhikkhu   dhammakathiko   tassa   suttaṃ  hi  kho  āgataṃ  hoti  no
suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya   atthaṃ
paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā
     {679.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa  suttaṃ  hi  kho  āgataṃ  hoti  no  suttavibhaṅgo  so
atthaṃ     asallakkhento    byañjanacchāyāya    atthaṃ    paṭibāhati   .
Yadāyasmantānaṃ     pattakallaṃ     itthannāmaṃ     bhikkhuṃ     vuṭṭhāpetvā
avasesā   imaṃ   adhikaraṇaṃ  vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū
taṃ   bhikkhuṃ   vuṭṭhāpetvā  sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  idaṃ  vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā   .pe.   evaṃ  vūpasantaṃ  ce  bhikkhave  adhikaraṇaṃ  kārako
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [680]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
Ubbāhikāya   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  taṃ  adhikaraṇaṃ  saṅghassa
niyyādetabbaṃ   na   mayaṃ   bhante   sakkoma   imaṃ  adhikaraṇaṃ  ubbāhikāya
vūpasametuṃ    saṅgho   va   imaṃ   adhikaraṇaṃ   vūpasametūti   .   anujānāmi
bhikkhave   evarūpaṃ   adhikaraṇaṃ   yebhuyyasikāya   vupasametuṃ  .  pañcahaṅgehi
samannāgato     bhikkhu    salākagāhāpako    sammannitabbo    yo    na
chandāgatiṃ    gaccheyya    na    dosāgatiṃ    gaccheyya    na   mohāgatiṃ
gaccheyya   na   bhayāgatiṃ   gaccheyya   gahitāgahitañca   jāneyya   .pe.
Sammato    saṅghena    itthannāmo    bhikkhu    salākagāhāpako    khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-.
Yathā  bahutarā  bhikkhū  dhammavādino  vadenti  tathā  taṃ adhikaraṇaṃ vūpasametabbaṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena   vūpasantaṃ  .
Sammukhāvinayena  ca  yebhuyyasikāya  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā     dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .
Kā    ca   tattha   saṅghasammukhatā   .   yāvatikā   bhikkhū   kammappattā
te   āgatā   honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā
na    paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā   .   kā   ca   tattha
dhammasammukhatā   vinayasammukhatā   .   yena  dhammena  yena  vinayena  yena
satthusāsanena    taṃ    adhikaraṇaṃ   vūpasammati   ayaṃ   tattha   dhammasammukhatā
@Footnote: 1 Ma. Yu. gāhetabbā.
Vinayasammukhatā   .   kā   ca  tattha  puggalasammukhatā  .  yo  ca  vivadati
yena   ca   vivadati   ubho   atthapaccatthikā   sammukhībhūtā   honti   ayaṃ
tattha   puggalasammukhatā   .   kā   ca   tattha   yebhuyyasikāya   .  yā
yebhuyyasikāya   kammassa   kiriyā   karaṇaṃ  upagamanaṃ  ajjhupagamanaṃ  adhivāsanā
appaṭikkosanā   ayaṃ   tattha   yebhuyyasikāya   .   evaṃ   vūpasantaṃ  ce
bhikkhave    adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ  .
Chandadāyako khīyati khīyanakaṃ pācittiyanti.
     [681]  Tena  kho  pana  samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ
adhikaraṇaṃ   hoti   .  athakho  te  bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   assosuṃ   kho   amukasmiṃ   kira   āvāse  sambahulā
therā  viharanti  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
paṇḍitā    viyattā    medhāvino    lajjino   kukkuccakā   sikkhākāmā
te    ce    therā   imaṃ   adhikaraṇaṃ   vūpasameyyuṃ   dhammena   vinayena
satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.1}  Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  therā  imaṃ
adhikaraṇaṃ    vūpasamentu    dhammena    vinayena    satthusāsanena   yathāyidaṃ
adhikaraṇaṃ   suvūpasantaṃ   assāti  .  athakho  te  therā  yathā  sāvatthiyā
saṅghena   adhikaraṇaṃ   vūpasamitaṃ   yathāsuvūpasantaṃ   1-   tathā   taṃ  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. tathāvūpasantanti.
Vūpasamesuṃ   .   athakho   te   bhikkhū   asantuṭṭhā   sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
assosuṃ  kho  amukasmiṃ  kira  āvāse  tayo  therā  viharanti .pe. Dve
therā   viharanti   .pe.  eko  thero  viharati  bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako  sikkhākāmo  so  ce  thero  imaṃ adhikaraṇaṃ vūpasameyya dhammena
vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.2}  Athakho  te  bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  thero  imaṃ
adhikaraṇaṃ   vūpasametu   dhammena   vinayena  satthusāsanena  yathāyidaṃ  adhikaraṇaṃ
suvūpasantaṃ   assāti   .  athakho  so  thero  yathā  sāvatthiyā  saṅghena
adhikaraṇaṃ   vūpasamitaṃ   yathā   sambahulehi  therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā
tīhi   therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā  dvīhi  therehi  adhikaraṇaṃ  vūpasamitaṃ
yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi.
     {681.3}   Athakho   te   bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
asantuṭṭhā  tiṇṇaṃ  therānaṃ  adhikaraṇavūpasamanena  asantuṭṭhā  dvinnaṃ  therānaṃ
adhikaraṇavūpasamanena    asantuṭṭhā    ekassa   therassa   adhikaraṇavūpasamanena
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavato   etamatthaṃ
Ārocesuṃ  .  nīhatametaṃ  bhikkhave  adhikaraṇaṃ  santaṃ vūpasantaṃ suvūpasantaṃ 1-.
Anujānāmi   bhikkhave   tesaṃ   bhikkhūnaṃ   saññattiyā   tayo   salākagāhe
gūḷhakaṃ    sakaṇṇajappakaṃ    vivaṭakaṃ    .    kathañca    bhikkhave    gūḷhako
salākagāho   hoti   .   tena   salākagāhāpakena  bhikkhunā  salākāyo
vaṇṇāvaṇṇāyo   katvā   ekeko   2-  bhikkhu  upasaṅkamitvā  evamassa
vacanīyo    ayaṃ    evaṃvādissa   salākā   ayaṃ   evaṃvādissa   salākā
yaṃ   icchasi   taṃ   gaṇhāhīti   .   gahite   vattabbo   mā  ca  kassaci
dassehīti    .    sace    jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ   .   evaṃ   kho   bhikkhave  gūḷhako  salākagāho  hoti .
Kathañca bhikkhave sakaṇṇajappako salākagāho hoti.
     {681.4}  Tena  salākagāhāpakena  bhikkhunā  ekamekassa  bhikkhuno
upakaṇṇake   ārocetabbaṃ   ayaṃ  evaṃvādissa  salākā  ayaṃ  evaṃvādissa
salākā  yaṃ  icchasi  taṃ  gaṇhāhīti  .  gahite  vattabbo  mā  ca  kassaci
ārocehīti    .   sace   jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ    .    evaṃ   kho   bhikkhave   sakaṇṇajappako   salākagāho
hoti   .   kathañca   bhikkhave   vivaṭako   salākagāho   hoti  .  sace
jānāti   dhammavādī   bahutarāti   vissaṭṭheneva   vivaṭena   salākagāhena
@Footnote: 1 Ma. Yu. suvūpasantanti .  2 Ma. Yu. ekameko.
Gāhetabbā   1-    evaṃ   kho   bhikkhave  vivaṭako  salākagāho  hoti
ime kho bhikkhave tayo salākagāhāti.
     [682]  Anuvādādhikaraṇaṃ  katīhi  samathehi  sammati  .  anuvādādhikaraṇaṃ
catūhi   samathehi  sammati  sammukhāvinayena  ca  sativinayena  ca  amūḷhavinayena
ca tassapāpiyasikāya ca.
     [683]  Siyā  anuvādādhikaraṇaṃ  dve  samathe anāgamma amūḷhavinayañca
tassapāpiyasikañca     dvīhi     samathehi     sammeyya     sammukhāvinayena
ca   sativinayena   cāti   .   siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya .
Idha  pana  bhikkhave  2-  bhikkhū  bhikkhuṃ  amūlikāya sīlavipattiyā anuddhaṃsenti.
Tassa    kho    taṃ   bhikkhave   bhikkhuno   sativepullappattassa   sativinayo
dātabbo   .   evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa    vacanīyo    maṃ    bhante    bhikkhū   amūlikāya   sīlavipattiyā
anuddhaṃsenti    sohaṃ    bhante    sativepullappatto    saṅghaṃ    sativinayaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [684] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {684.1}  suṇātu  me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya
sīlavipattiyā   anuddhaṃsenti   .   so   sativepullappatto  saṅghaṃ  sativinayaṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
@Footnote: 1 Ma. Yu. visattheneva vivaṭena gāhetabbo .  2 Ma. Yu. bhikkhaveti natthi.
Sativepullappattassa sativinayaṃ dadeyya. Esā ñatti.
     {684.2}  Suṇātu  me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya
sīlavipattiyā  anuddhaṃsenti  .  so sativepullappatto saṅghaṃ sativinayaṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   sativepullappattassa  sativinayaṃ  deti .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno    sativepullappattassa
sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {684.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .pe.  dinno  saṅghena  itthannāmassa  bhikkhuno sativepullappattassa
sativinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {684.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena   ca   sativinayena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā   puggalasammukhatā   .pe.
Kā  ca  tattha  puggalasammukhatā  .  yo  ca  anuvadati  yañca  anuvadati ubho
sammukhībhūtā    honti   ayaṃ   tattha   puggalasammukhatā   .   kiñca   tattha
sativinayasmiṃ   .   yā   sativinayassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ
ajjhupagamanaṃ   adhivāsanā   appaṭikkosanā   idaṃ   tattha   sativinayasmiṃ  .
Evaṃ   vūpasantaṃ   ce  bhikkhave  adhikaraṇaṃ  kārako  ukkoṭeti  ukkoṭanakaṃ
pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [685]  Siyā  anuvādādhikaraṇaṃ  dve  samathe  anāgamma  sativinayañca
tassapāpiyasikañca    dvīhi    samathehi    sammeyya    sammukhāvinayena   ca
Amūḷhavinayena   cāti   .   siyātissa   vacanīyaṃ   .  yathā  kathaṃ  viya .
Idha   pana   bhikkhave   bhikkhu   ummattako  hoti  cittavipariyāsakato  tena
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
hoti   bhāsitaparikkantaṃ   .   taṃ   bhikkhū  ummattakena  cittavipariyāsakatena
ajjhāciṇṇena   āpattiyā   codenti   saratāyasmā   evarūpiṃ   āpattiṃ
āpajjitāti   .   so   evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako
ahosiṃ   cittavipariyāsakato   tena   me  ummattakena  cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    nāhantaṃ    sarāmi
mūḷhena   me   etaṃ   katanti   .  evaṃpi  naṃ  vuccamānā  codenteva
saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .  tassa  kho  bhikkhave
bhikkhuno amūḷhassa amūḷhavinayo dātabbo.
     {685.1}   Evañca   pana  bhikkhave  dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa   vacanīyo   ahaṃ   bhante  ummattako  ahosiṃ  cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   maṃ   bhikkhū  ummattakena  cittavipariyāsakatena
ajjhāciṇṇena   āpattiyā   codenti   saratāyasmā   evarūpiṃ   āpattiṃ
āpajjitāti  tyāhaṃ  evaṃ  vadāmi  ahaṃ  kho  āvuso  ummattako  ahosiṃ
cittavipariyāsakato   tena   me   ummattakena   cittavipariyāsakatena   bahuṃ
assāmaṇakaṃ  ajjhāciṇṇaṃ  bhāsitaparikkantaṃ  nāhantaṃ  sarāmi  muḷhena me etaṃ
Katanti   .   evaṃpi   maṃ  vuccamānā  codenteva  saratāyasmā  evarūpiṃ
āpattiṃ   āpajjitāti   .   sohaṃ   bhante   amūḷho  saṅghaṃ  amūḷhavinayaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [686] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {686.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
ummattako      ahosi     cittavipariyāsakato     tena     ummattakena
cittavipariyāsakatena   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ  .
Taṃ   bhikkhū   ummattakena   cittavipariyāsakatena   ajjhāciṇṇena  āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ  āpajjitāti  .  so  evaṃ
vadeti  ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato tena me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ   katanti  .
Evaṃpi   naṃ   vuccamānā   codenteva   saratāyasmā   evarūpiṃ  āpattiṃ
āpajjitāti   .   so   amūḷho   saṅghaṃ   amūḷhavinayaṃ   yācati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    itthannāmassa    bhikkhuno    amūḷhassa
amūḷhavinayaṃ dadeyya. Esā ñatti.
     {686.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
ummattako      ahosi     cittavipariyāsakato     tena     ummattakena
cittavipariyāsakatena   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ  .
Taṃ      bhikkhū     ummattakena     cittavipariyāsakatena     ajjhāciṇṇena
āpattiyā      codenti      saratāyasmā      evarūpiṃ      āpattiṃ
Āpajjitāti   .   so   evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako
ahosiṃ   cittavipariyāsakato   tena   me  ummattakena  cittavipariyāsakatena
bahuṃ      assāmaṇakaṃ      ajjhāciṇṇaṃ      bhāsitaparikkantaṃ      nāhantaṃ
sarāmi   mūḷhena   me   etaṃ   katanti   .   evaṃpi   naṃ   vuccamānā
codenteva   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .   so
amūḷho   saṅghaṃ   amūḷhavinayaṃ   yācati  .  saṅgho  itthannāmassa  bhikkhuno
amūḷhassa   amūḷhavinayaṃ   deti   .   yassāyasmato   khamati  itthannāmassa
bhikkhuno    amūḷhassa    amūḷhavinayassa    dānaṃ    so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {686.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ     vadāmi     .pe.     dinno    saṅghena    itthannāmassa
bhikkhuno     amūḷhassa     amūḷhavinayo     khamati     saṅghassa    tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {686.4}   Idaṃ   vuccati   bhikkhave   adhikaraṇaṃ  vūpasantaṃ  .  kena
vūpasantaṃ   .   sammukhāvinayena   ca   amūḷhavinayena   ca  .  kiñca  tattha
sammukhāvinayasmiṃ     .    saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā    .pe.    kiñca    tattha    amūḷhavinayasmiṃ    .   yā
amūḷhavinayassa     kammassa     kiriyā    karaṇaṃ    upagamanaṃ    ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā    idaṃ   tattha   amūḷhavinayasmiṃ   .   evaṃ
vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ
pācittiyaṃ .  chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [687]  Siyā  anuvādādhikaraṇaṃ  dve  samathe  anāgamma  sativinayañca
Amūḷhavinayañca     dvīhi    samathehi    sammeyya    sammukhāvinayena    ca
tassapāpiyasikāya  cāti  .  siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya . Idha
pana   bhikkhave   bhikkhu   bhikkhuṃ   saṅghamajjhe  garukāya  āpattiyā  codeti
saratāyasmā    evarūpiṃ   garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ   vā
pārājikasāmantaṃ   vāti   .   so  evaṃ  vadeti  na  kho  ahaṃ  āvuso
sarāmi  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ vā pārājikasāmantaṃ
vāti   .   tamenaṃ   so   niveṭhentaṃ   1-   ativeṭheti   iṅghāyasmā
sādhukameva   jānāhi   yadi   sarasi   evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vāti.
     {687.1}  So  evaṃ  vadeti  na  kho  ahaṃ āvuso sarāmi evarūpiṃ
garukaṃ    āpattiṃ   āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ   vā
sarāmi    ca    kho   ahaṃ   āvuso   evarūpiṃ   appamattakaṃpi   āpattiṃ
āpajjitāti   .   tamenaṃ   so   niveṭhentaṃ   ativeṭheti   iṅghāyasmā
sādhukameva     jānāhi    yadi    sarasi    evarūpiṃ    garukaṃ    āpattiṃ
āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ   vāti   .   so  evaṃ
vadeti  imaṃ  hi  nāmāhaṃ  āvuso  appamattakaṃpi 2- āpattiṃ āpajjitā 3-
apuṭṭho   paṭijānissāmi   kiṃ  panāhaṃ  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā
pārājikaṃ   vā   pārājikasāmantaṃ   vā   puṭṭho  na  paṭijānissāmīti .
So    evaṃ   vadeti   imaṃ   hi   nāma   tvaṃ   āvuso   appamattakaṃpi
āpattiṃ    āpajjitā    apuṭṭho    na   paṭijānissasi   kiṃ   pana   tvaṃ
@Footnote: 1 Ma. Yu. nibbeṭhentaṃ .  2 Ma. Yu. appamattakaṃ .  3 Ma. Yu. āpajjitvā.
Evarūpiṃ   garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ
vā   apuṭṭho   paṭijānissasi   iṅghāyasmā   sādhukameva   jānāhi   yadi
sarasi  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ  vā pārājikasāmantaṃ
vāti   .   so  evaṃ  vadeti  1-  sarāmi  kho  ahaṃ  āvuso  evarūpiṃ
garukaṃ   āpattiṃ   āpajjitā  pārājikaṃ  vā  pārājikasāmantaṃ  vā  davā
me   etaṃ   vuttaṃ   ravā   me  etaṃ  vuttaṃ  nāhantaṃ  sarāmi  evarūpiṃ
garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ  vāti .
Tassa khvetaṃ 2- bhikkhave bhikkhuno tassapāpiyasikākammaṃ kātabbaṃ.
     [688]   Evañca   pana  bhikkhave  kātabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {688.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghamajjhe     garukāya     āpattiyā    anuyuñjiyamāno    avajānitvā
paṭijānāti    paṭijānitvā    avajānāti    aññena    aññaṃ    paṭicarati
sampajānamusā    bhāsati    .    yadi    saṅghassa    pattakallaṃ    saṅgho
itthannāmassa      bhikkhuno      tassapāpiyasikākammaṃ     kareyya    .
Esā ñatti.
     {688.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghamajjhe     garukāya     āpattiyā    anuyuñjiyamāno    avajānitvā
paṭijānāti    paṭijānitvā    avajānāti    aññena    aññaṃ    paṭicarati
sampajānamusā  bhāsati  .  saṅgho  itthannāmassa bhikkhuno tassapāpiyasikākammaṃ
@Footnote: 1 Ma. vadesi .  2 Ma. kho taṃ. Yu. kho.
Karoti     .     yassāyasmato     khamati     itthannāmassa    bhikkhuno
tassapāpiyasikākammassa    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati   so
bhāseyya.
     {688.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  kataṃ  saṅghena  itthannāmassa  bhikkhuno  tassapāpiyasikākammaṃ
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti
     {688.4}  idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tassapāpiyasikāya  ca  .  kiñca  tattha sammukhāvinayasmiṃ.
Saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā   puggalasammukhatā   .pe.
Kā  ca  tattha  tassapāpiyasikāya  .  yā  tassapāpiyasikāya  kammassa kiriyā
karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ   adhivāsanā   appaṭikkosanā   ayaṃ   tattha
tassapāpiyasikāya  .  evaṃ  vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [689]  Āpattādhikaraṇaṃ  katīhi  samathehi  sammati  .  āpattādhikaraṇaṃ
tīhi    samathehi    sammati    sammukhāvinayena   ca   paṭiññātakaraṇena   ca
tiṇavatthārakena ca.
     [690]  Siyā  āpattādhikaraṇaṃ  ekaṃ  samathaṃ  anāgamma  tiṇavatthārakaṃ
dvīhi   samathehi  sammeyya  sammukhāvinayena  ca  paṭiññātakaraṇena  cāti .
Siyātissa   vacanīyaṃ   .   yathā   kathaṃ  viya  .  idha  pana  bhikkhave  bhikkhu
lahukaṃ   āpattiṃ   āpanno   hoti   .   tena  bhikkhave  bhikkhunā  ekaṃ
bhikkhuṃ  upasaṅkamitvā  ekaṃ  uttarāsaṅgaṃ  karitvā  ukkuṭikaṃ  1-  nisīditvā
@Footnote: 1 Ma. karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ.
Añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso   itthannāmaṃ
āpattiṃ   āpanno   taṃ   paṭidesemīti  .  tena  vattabbo  passasīti .
Āma passāmīti. Āyatiṃ saṃvareyyāsīti.
     {690.1}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  kiñca  tattha sammukhāvinayasmiṃ.
Dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .pe.   kā   ca  tattha
puggalasammukhatā  .  yo  ca deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ   tattha   puggalasammukhatā   .   kiñca   tattha   paṭiññātakaraṇasmiṃ  .
Yā   paṭiññātakaraṇassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā   appaṭikkosanā   idaṃ   tattha   paṭiññātakaraṇasmiṃ   .   evaṃ
vūpasantaṃ   ce   bhikkhave   adhikaraṇaṃ   paṭiggāhako  ukkoṭeti  ukkoṭanakaṃ
pācittiyaṃ.
     {690.2}  Evañce  taṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
tena    bhikkhave    bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā    añjaliṃ    paggahetvā   evamassu   vacanīyā   ahaṃ   bhante
itthannāmaṃ    āpattiṃ    āpanno    taṃ   paṭidesemīti   .   byattena
bhikkhunā paṭibalena te bhikkhū ñāpetabbā
     {690.3}    suṇantu    me    āyasmantā    ayaṃ   itthannāmo
bhikkhu     āpattiṃ    sarati    vivarati    uttānīkaroti    deseti   .
Yadāyasmantānaṃ      pattakallaṃ      ahaṃ      itthannāmassa     bhikkhuno
āpattiṃ    paṭiggaṇheyyanti    .    tena    vattabbo    passasīti  .
Āma   passāmīti   .   āyatiṃ   saṃvareyyāsīti  .  idaṃ  vuccati  bhikkhave
adhikaraṇaṃ    vūpasantaṃ    .    kena   vūpasantaṃ   .   sammukhāvinayena   ca
paṭiññātakaraṇena   ca   .  kiñca  tattha  sammukhāvinayasmiṃ  .  dhammasammukhatā
vinayasammukhatā   puggalasammukhatā  .pe.  kā  ca  tattha  puggalasammukhatā .
Yo  ca  deseti  yassa  ca  deseti  ubho  sammukhībhūtā  honti  ayaṃ tattha
puggalasammukhatā    .    kiñca    tattha    paṭiññātakaraṇasmiṃ    .    yā
paṭiññātakaraṇassa    kammassa    kiriyā    karaṇaṃ    upagamanaṃ    ajjhupagamanaṃ
adhivāsanā     appaṭikkosanā    idaṃ    tattha    paṭiññātakaraṇasmiṃ   .
Evaṃ    vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   paṭiggāhako   ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ.
     {690.4}  Evañce  taṃ  labhetha  iccetaṃ kusalaṃ no ce labhetha tena
bhikkhave   bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ   bhante   itthannāmaṃ   āpattiṃ
āpanno   taṃ   paṭidesemīti   .   byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {690.5}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
āpattiṃ  sarati  vivarati  uttānīkaroti  deseti  .  yadi  saṅghassa pattakallaṃ
ahaṃ    itthannāmassa   bhikkhuno   āpattiṃ   paṭiggaṇheyyanti   .   tena
vattabbo passasīti. Āma passāmīti. Āyatiṃ saṃvareyyāsīti.
     {690.6}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena ca paṭiññātakaraṇena
Ca   .   kiñca   tattha   sammukhāvinayasmiṃ  .  saṅghasammukhatā  dhammasammukhatā
vinayasammukhatā   puggalasammukhatā   .pe.   evaṃ   vūpasantaṃ   ce  bhikkhave
adhikaraṇaṃ     paṭiggāhako    ukkoṭeti    ukkoṭanakaṃ    pācittiyaṃ   .
Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [691]    Siyā    āpattādhikaraṇaṃ    ekaṃ    samathaṃ    anāgamma
paṭiññātakaraṇaṃ  dvīhi  samathehi  sammeyya  sammukhāvinayena  ca tiṇavatthārakena
cāti   .  siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya  .  idha  pana  bhikkhave
bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānaṃ   viharataṃ   bahuṃ
assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti    bhāsitaparikkantaṃ    .   tatra   ce
bhikkhave  1-  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ  kho bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ
sace   mayaṃ   imāhi   āpattīhi   aññamaññaṃ   kāressāma   siyāpi   taṃ
adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyyāti  .  anujānāmi
bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.
     {691.1}  Evañca  pana  bhikkhave vūpasametabbaṃ. Sabbeheva ekajjhaṃ
sannipatitabbaṃ    sannipatitvā    byattena    bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {691.2}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
@Footnote: 1 Ma. bhikkhaveti natthi.
Saṃvatteyya    .    yadi   saṅghassa   pattakallaṃ   saṅgho   imaṃ   adhikaraṇaṃ
tiṇavatthārakena  vūpasameyya  ṭhapetvā  thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
Ekatopakkhikānaṃ      bhikkhūnaṃ      byattena      bhikkhunā     paṭibalena
sako pakkho ñāpetabbo
     {691.3}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .  yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ
āpatti    yā   ca   attano   āpatti   āyasmantānañceva   atthāya
attano   ca   atthāya   saṅghamajjhe  tiṇavatthārakena  deseyyaṃ  ṭhapetvā
thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
     [692]   Athāparesaṃ   ekatopakkhikānaṃ  bhikkhūnaṃ  byattena  bhikkhunā
paṭibalena sako pakkho ñāpetabbo
     {692.1}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyya .
Yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ  āpatti  yā ca
attano   āpatti   āyasmantānañceva   atthāya   attano  ca  atthāya
saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ  ṭhapetvā
gihipaṭisaṃyuttanti.
     [693]  [1]-  Ekatopakkhikānaṃ  bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
     {693.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  bhedāya  saṃvatteyya  .  yadi
saṅghassa  pattakallaṃ  ahaṃ  yā  ceva  imesaṃ  āyasmantānaṃ  āpatti yā ca
attano   āpatti   imesañceva   āyasmantānaṃ   atthāya   attano  ca
atthāya   saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti.
     {693.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .   ahaṃ   yā   ceva  imesaṃ  āyasmantānaṃ  āpatti  yā
ca   attano   āpatti   imesañceva   āyasmantānaṃ   atthāya  attano
ca   atthāya   saṅghamajjhe   tiṇavatthārakena  desemi  ṭhapetvā  thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ   .   yassāyasmato   khamati   amhākaṃ   imāsaṃ
āpattīnaṃ   saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā   thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ    so    tuṇhassa    yassa    nakkhamati    so
bhāseyya.
     {693.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
@Footnote: 1 Ma. athāparesaṃ.
Tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa   tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athāparesaṃ  .pe.
Evametaṃ dhārayāmīti.
     {693.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tiṇavatthārakena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ.
Saṅghasammukhatā   dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .   kā
ca   tattha  saṅghasammukhatā  .  yāvatikā  bhikkhū  kammappattā  te  āgatā
honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā  na  paṭikkosanti
ayaṃ  tattha  saṅghasammukhatā  .  kā  ca  tattha dhammasammukhatā vinayasammukhatā.
Yena  dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ vūpasammati
ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā.
     {693.5}  Yo  ca  deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ    tattha   puggalasammukhatā   .   kiñca   tattha   tiṇavatthārakasmiṃ  .
Yā    tiṇavatthārakassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā   idaṃ   tattha   tiṇavatthārakasmiṃ   .   evaṃ
vūpasantaṃ     ce     bhikkhave     adhikaraṇaṃ    paṭiggāhako    ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [694]   Kiccādhikaraṇaṃ   katīhi   samathehi   sammati  .  kiccādhikaraṇaṃ
ekena samathena sammati sammukhāvinayenāti.
                Samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ 1-.
                     ------------
@Footnote: 1 Ma. samathakkhandhako niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 6 page 347-374. https://84000.org/tipitaka/read/roman_item.php?book=6&item=669&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=669&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=669&items=26              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=669&items=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=669              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]