ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [224]   Evañca   pana   bhikkhave   paṭippassambhetabbaṃ   .  tena
bhikkhave   channena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saṅghena
āpattiyā    adassane    ukkhepanīyakammakato   sammā   vattāmi   lomaṃ
pātemi   netthāraṃ   vattāmi   āpattiyā   adassane  ukkhepanīyakammassa
paṭippassaddhiṃ    yācāmīti    .    dutiyampi    yācitabbā   .   tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {224.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā    adassane    ukkhepanīyakammakato    sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā   adassane   ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  channassa
bhikkhuno   āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambheyya  .
Esā ñatti.
     {224.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā adassane ukkhepanīyakammakato

--------------------------------------------------------------------------------------------- page91.

Sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti . Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {224.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {224.4} Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. Āpattiyā adassane ukkhepanīyakammaṃ pañcamaṃ niṭṭhitaṃ 1-. [225] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . ye te bhikkhū appicchā @Footnote: 1 Ma. Yu. niṭṭhitaṃ pañcamaṃ.

--------------------------------------------------------------------------------------------- page92.

.pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātunti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātunti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ .pe. akaraṇīyaṃ kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātuṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena. [226] Evañca pana bhikkhave kātabbaṃ . paṭhamaṃ channo bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {226.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti. {226.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati

--------------------------------------------------------------------------------------------- page93.

Āpattiṃ paṭikātuṃ . saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {226.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {226.4} Kataṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ asambhogaṃ saṅghena khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. {226.5} Āvāsaparamparañca bhikkhave saṃsatha channo bhikkhu saṅghena 1- āpattiyā appaṭikamme ukkhepanīyakammakato asambhogaṃ saṅghenāti. [227] Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page94.

Āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [228] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti .pe. [229] Aparehipi .pe. acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe. [230] Aparehipi .pe. asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [231] Aparehipi .pe. appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [232] Aparehipi .pe. appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [233] Aparehipi .pe. anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [234] Aparehipi .pe. adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [235] Aparehipi .pe. desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe.

--------------------------------------------------------------------------------------------- page95.

[236] Aparehipi .pe. acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [237] Aparehipi .pe. asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [238] Aparehipi .pe. āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca . Āpattiyā appaṭikamme ukkhepanīyakamme adhammakammadvādasakaṃniṭṭhitaṃ. [239] Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [240] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.

--------------------------------------------------------------------------------------------- page96.

[241] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [242] Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca .pe. [243] Aparehipi .pe. paṭipucchā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti .pe. [244] Aparehipi .pe. paṭiññāya kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [245] Aparehi .pe. āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [246] Aparehi .pe. desanāgāminiyā āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti .pe.

--------------------------------------------------------------------------------------------- page97.

[247] Aparehipi .pe. adesitāya āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti .pe. [248] Aparehipi .pe. codetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [249] Aparehipi .pe. sāretvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.


             The Pali Tipitaka in Roman Character Volume 6 page 90-97. https://84000.org/tipitaka/read/roman_item.php?book=6&item=224&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=224&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=224&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=224&items=26&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=224              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]