ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [22]   Athakho   āyasmā   soṇo  paṭisammodati  kho  maṃ  bhagavā
ayaṃ   khvassa   kālo   yaṃ   me   upajjhāyo   paridassīti  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā
bhagavantaṃ   etadavoca   upajjhāyo   me  bhante  āyasmā  mahākaccāno
bhagavato   pādesu   sirasā   vandati   evañca  vadeti  avantidakkhiṇāpatho
bhante   appabhikkhuko   tiṇṇaṃ   me  vassānaṃ  accayena  kicchena  kasirena
tato    tato    dasavaggaṃ    bhikkhusaṅghaṃ    sannipātāpetvā    upasampadaṃ
alatthaṃ     appevanāma     bhagavā     avantidakkhiṇāpathe     appatarena
gaṇena      upasampadaṃ     anujāneyya     avantidakkhiṇāpathe     bhante
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    appevanāma    bhagavā
avantidakkhiṇāpathe     gaṇaṅgaṇupāhanaṃ     anujāneyya    avantidakkhiṇāpathe
bhante    nahānagarukā    manussā    udakasuddhikā   appevanāma   bhagavā
avantidakkhiṇāpathe      dhuvanahānaṃ      anujāneyya     avantidakkhiṇāpathe
bhante     cammāni     attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ
seyyathāpi    bhante   majjhimesu   janapadesu   eragu   moragu   majjāru
@Footnote: 1 Yu. sāsane ramati sucīti.
Jantu   evameva   kho   bhante   avantidakkhiṇāpathe  cammāni  attharaṇāni
eḷakacammaṃ   ajacammaṃ   migacammaṃ   appevanāma   bhagavā  avantidakkhiṇāpathe
cammāni    attharaṇāni    anujāneyya    eḷakacammaṃ   ajacammaṃ   migacammaṃ
etarahi   bhante  manussā  nissīmagatānaṃ  bhikkhūnaṃ  cīvaraṃ  denti  imaṃ  cīvaraṃ
itthannāmassa   demāti  te  āgantvā  ārocenti  itthannāmehi  te
āvuso   manussehi   cīvaraṃ   dinnanti  te  kukkuccāyantā  na  sādiyanti
mā   no   nissaggiyaṃ   ahosīti   appevanāma   bhagavā  cīvare  pariyāyaṃ
ācikkheyyāti.



             The Pali Tipitaka in Roman Character Volume 5 page 34-35. https://84000.org/tipitaka/read/roman_item.php?book=5&item=22&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=22&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=22&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=22&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=22              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]