ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [21]   Athakho  bhagavā  bahudeva  rattiṃ  ajjhokāse  vītināmetvā
vihāraṃ   pāvisi  .  āyasmāpi  kho  soṇo  bahudeva  rattiṃ  ajjhokāse
vītināmetvā   vihāraṃ   pāvisi   .  athakho  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   āyasmantaṃ   soṇaṃ   ajjhesi   paṭibhātu   taṃ   bhikkhu  dhammo
bhāsitunti  .  evaṃ  bhanteti  kho  āyasmā  soṇo  bhagavato paṭissuṇitvā
sabbāneva  aṭṭhakavaggikāni  sarena  abhāsi  .  athakho  bhagavā  āyasmato
soṇassa   sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu  suggahitāni
kho   te   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  sūpadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   vissaṭṭhāya   anelagalāya   atthassa  viññāpaniyā
kativassosi  tvaṃ  bhikkhūti  .  ekavasso  ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu
evaṃciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu  ādīnavo  apica
Sambādhā    gharāvāsā   bahukiccā   bahukaraṇīyāti   .   athakho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     disvā ādīnavaṃ loke        ñatvā dhammaṃ nirūpadhiṃ
     ariyo na ramatī pāpe         pāpe na ramatī sucīti 1-.



             The Pali Tipitaka in Roman Character Volume 5 page 33-34. https://84000.org/tipitaka/read/roman_item.php?book=5&item=21&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=21&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=21&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=21&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=21              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]