ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page371.

Naāsavadukeāsavadukaṃ [86] Naāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: naāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: naāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . nanoāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: nanoāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: nanoāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . naāsavañca nanoāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: tīṇi. [87] Hetuyā nava. Nasāsavadukesāsavadukaṃ [88] Nasāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: nasāsavaṃ dhammaṃ paṭicca anāsavo dhammo uppajjati hetupaccayā: nasāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . naanāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: ekaṃ . nasāsavañca naanāsavañca dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: ekaṃ. [89] Hetuyā pañca.

--------------------------------------------------------------------------------------------- page372.

Naāsavasampayuttadukeāsavasampayuttadukaṃ [90] Naāsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā:. [91] Hetuyā nava. Naāsavasāsavadukeāsavasāsavadukaṃ [92] Naāsavañcevanaanāsavañca dhammaṃ paṭicca āsavocevasāsavoca dhammo uppajjati hetupaccayā:. [93] Hetuyā nava. Naāsavaāsavasampayuttadukeāsavaāsavasampayuttadukaṃ [94] Naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:. [95] Hetuyā nava. Āsavavippayuttanasāsavadukeāsavavippayuttasāsavadukaṃ [96] Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayuttosāsavo dhammo uppajjati hetupaccayā:. [97] Hetuyā pañca. Chagocchakadukechagocchakadukaṃ [98] Nasaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā: naganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā: naoghaṃ dhammaṃ paṭicca ogho dhammo uppajjati

--------------------------------------------------------------------------------------------- page373.

Hetupaccayā: nayogaṃ dhammaṃ paṭicca yogo dhammo uppajjati hetupaccayā: nanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā: naparāmāsaṃ dhammaṃ paṭicca parāmāso dhammo uppajjati hetupaccayā:. Nasārammaṇadukesārammaṇadukaṃ [99] Nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: tīṇi . Naanārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [100] Hetuyā nava. Nacittadukecittadukaṃ [101] Nacittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetupaccayā: nacittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā: nacittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā: tīṇi . nanocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā: ekaṃ . nacittañca nanocittañca dhammaṃ paṭicca nocitto dhammo uppajjati

--------------------------------------------------------------------------------------------- page374.

Hetupaccayā: ekaṃ. [102] Hetuyā pañca. Nacetasikadukecetasikadukaṃ [103] Nacetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā: nacetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā: nacetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā:. [104] Hetuyā nava. Nacittasampayuttadukecittasampayuttadukaṃ [105] Nacittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā: nacittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā: nacittasampayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā: . nacittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā: nacittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā: nacittavippayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā:. Pe. [106] Hetuyā nava.

--------------------------------------------------------------------------------------------- page375.

Nacittasaṃsaṭṭhadukecittasaṃsaṭṭhadukaṃ [107] Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati hetupaccayā: nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā: nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho ca cittavisaṃsaṭṭho ca dhammā uppajjanti hetupaccayā:. [108] Hetuyā nava. Nacittasamuṭṭhānadukecittasamuṭṭhānadukaṃ [109] Nacittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā: nacittasamuṭṭhānaṃ dhammaṃ paṭicca nocitta- samuṭṭhāno dhammo uppajjati hetupaccayā: nacittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā:. [110] Hetuyā nava. Nacittasahabhudukecittasahabhudukaṃ [111] Nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā: nacittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā: nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā:. [112] Hetuyā nava.

--------------------------------------------------------------------------------------------- page376.

Nacittānuparivattidukecittānuparivattidukaṃ [113] Nacittānuparivattiṃ dhammaṃ paṭicca cittānuparivattī dhammo uppajjati hetupaccayā: nacittānuparivattiṃ dhammaṃ paṭicca nocittānu- parivattī dhammo uppajjati hetupaccayā: nacittānuparivattiṃ dhammaṃ paṭicca cittānuparivattī ca nocittānuparivattī ca dhammā uppajjanti hetupaccayā:. [114] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 371-376. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=86&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=86&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=86&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=86&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=86              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]