ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page353.

Abhidhammapiṭake paṭṭhānaṃ paccanīyānulomapaṭṭhānaṃ ------- namo tassa bhagavato arahato sammāsambuddhassa paccanīyānulomatikapaṭṭhānaṃ nakusalattikekusalattikaṃ [1] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā: akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . nakusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā:. Tīṇi. [2] Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naakusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [3] Naabyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati

--------------------------------------------------------------------------------------------- page354.

Hetupaccayā: naabyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: naabyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: pañca. [4] Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā: nakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: nakusalañca naabyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [5] Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā: naakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: naakusalañca naabyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: tīṇi. [6] Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā: ekaṃ. [7] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇa- paccayā: nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā: . naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā: . naabyākataṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page355.

Kusalo dhammo uppajjati ārammaṇapaccayā: naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā: . naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā: . nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā:. [8] Hetuyā aṭṭhārasa ārammaṇe nava adhipatiyā aṭṭhārasa avigate aṭṭhārasa. [9] Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā: nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā: .pe. nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā:. [10] Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā: .pe. nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā:. [11] Nahetuyā cha naārammaṇe cha naadhipatiyā aṭṭhārasa novigate cha. [12] Hetupaccayā naārammaṇe cha. [13] Nahetupaccayā ārammaṇe cha. Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.

--------------------------------------------------------------------------------------------- page356.

[14] Nakusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā: nakusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā: nakusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā: pañca . naakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā: pañca . naabyākataṃ dhammaṃ paccayā abyākato dhammo ... Yattha pañca. Nakusalañca naabyākatañca dhammaṃ paccayā ... yattha tīṇi . naakusalañca naabyākatañca dhammaṃ paccayā ... yattha tīṇi . nakusalañca naakusalañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: yattha pañca. [15] Hetuyā chabbīsati ārammaṇe terasa avigate chabbīsati. [16] Saṃsaṭṭhavāre hetuyā nava .pe. Avigate nava .pe. [17] Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo: nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo: nakusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo:. Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo: tīṇi. Naabyākato dhammo abyākatassa dhammassa hetupaccayena paccayo: pañca. Nakusalo ca

--------------------------------------------------------------------------------------------- page357.

Naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo: tīṇi. Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena paccayo: tīṇi . nakusalo ca naakusalo ca dhammā abyākatassa dhammassa hetupaccayena paccayo: ekaṃ. [18] Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi . naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi . naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo: nakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi. {18.1} Naakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: naakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo: naakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nakusalo ca naakusalo ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [19] Hetuyā aṭṭhārasa ārammaṇe aṭṭhārasa adhipatiyā tevīsa avigate dvāvīsa.

--------------------------------------------------------------------------------------------- page358.

Pañhāvāraṃ vitthāretabbaṃ. Navedanāttikevedanāttikaṃ [20] Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [21] Nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā:. [22] Naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca adukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhama- sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. Saṅkhittaṃ. [23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.

--------------------------------------------------------------------------------------------- page359.

Navipākattikevipākattikaṃ [24] Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā: pañca. Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi . nanevavipākanavipākadhammadhammaṃ paṭicca nevavipāka- navipākadhammadhammo uppajjati hetupaccayā: nanevavipākanavipākadhamma- dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca. [25] Hetuyā dvāvīsa. Naupādinnupādāniyattikeupādinnupādāniyattikaṃ [26] Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naanupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: pañca . Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: ekaṃ . naanupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca

--------------------------------------------------------------------------------------------- page360.

Naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi. [27] Hetuyā aṭṭhārasa. Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ [28] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . Naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: pañca . naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi. [29] Hetuyā aṭṭhārasa.


             The Pali Tipitaka in Roman Character Volume 45 page 353-360. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]