ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Navitakkattikevitakkattikaṃ
     [30]   Nasavitakkasavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  dhammo
uppajjati    hetupaccayā:   nasavitakkasavicāraṃ   dhammaṃ   paṭicca   avitakka-
vicāramatto    dhammo    uppajjati    hetupaccayā:    nasavitakkasavicāraṃ
dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati   hetupaccayā:
satta    .    naavitakkavicāramattaṃ    dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā:    satta    naavitakkaavicāraṃ   dhammaṃ

--------------------------------------------------------------------------------------------- page361.

Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta. [31] Hetuyā ekūnapaññāsa. Napītittikepītittikaṃ [32] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri . nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: cattāri . naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri. [33] Hetuyā aṭṭhavīsa. Nadassanattikedassanattikaṃ [34] Nadassanenapahātabbaṃ dhammaṃ paṭicca bhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nadassanenapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nabhāvanāyapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati hetupaccayā: nabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page362.

Dassanenapahātabbo dhammo uppajjati hetupaccayā: . saṅkhittaṃ . Pañca. [35] Hetuyā aṭṭhārasa. Nadassanenapahātabbahetukattike dassanenapahātabbahetukattikaṃ [36] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā:. [37] Hetuyā chabbīsa. Naācayagāmittikeācayagāmittikaṃ [38] Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Nasekkhattikesekkhattikaṃ [39] Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Naparittattikeparittattikaṃ [40] Naparittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā:. Dvāvīsa. Naparittārammaṇattikeparittārammaṇattikaṃ [41] Naparittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā:. Terasa.

--------------------------------------------------------------------------------------------- page363.

Nahīnattikehīnattikaṃ [42] Nahīnaṃ dhammaṃ paṭicca majjhimo dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Namicchattattikemicchattattikaṃ [43] Namicchattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Namaggārammaṇattikemaggārammaṇattikaṃ [44] Namaggārammaṇaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā:. Dasa. Nauppannattikeuppannattikaṃ [45] Naanuppanno dhammo uppannassa dhammassa hetupaccayena paccayo: . nauppādī dhammo uppannassa dhammassa hetupaccayena paccayo: . naanuppanno ca nauppādī ca dhammā uppannassa dhammassa hetupaccayena paccayo:. [46] Hetuyā tīṇi. Naatītattikeatītattikaṃ [47] Naatīto dhammo paccuppannassa dhammassa hetupaccayena paccayo: . naanāgato dhammo paccuppannassa dhammassa hetupaccayena paccayo: . naatīto ca naanāgato ca dhammā paccuppannassa dhammassa hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page364.

[48] Hetuyā tīṇi. Naatītārammaṇattikeatītārammaṇattikaṃ [49] Naatītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: naatītārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā: naatītārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: tīṇi . naanāgatārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: naanāgatārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: dve . Napaccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā: napaccuppannārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā: napaccuppannārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [50] Hetuyā pannarasa. Naajjhattattikeajjhattattikaṃ [51] Naajjhattaṃ dhammaṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā: ekaṃ . nabahiddhā dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā: ekaṃ. [52] Hetuyā dve.

--------------------------------------------------------------------------------------------- page365.

Naajjhattārammaṇattikeajjhattārammaṇattikaṃ [53] Naajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā: dve . nabahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā: dve. [54] Hetuyā cha. Nasanidassanattikesanidassanattikaṃ [55] Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā: nasanidassana- sappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassana- sappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetu- paccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassana- sappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: satta . naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo

--------------------------------------------------------------------------------------------- page366.

Uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta . Naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta. [56] Hetuyā pañcattiṃsa. Pañhāvārampi vitthāretabbaṃ. Paccanīyānulomatikapaṭṭhānaṃ niṭṭhitaṃ. ------------ Paccanīyānulomadukapaṭṭhānaṃ nahetudukehetudukaṃ [57] Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nanahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nahetuñca nanahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā

--------------------------------------------------------------------------------------------- page367.

Uppajjanti hetupaccayā:. [58] Hetuyā nava ārammaṇe nava avigate nava. Sahajātavārampi pañhāvārampi vitthāretabbaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 360-367. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=30&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=30&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=30&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=30&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=30              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]