ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                 Nasanidassanattikesanidassanattikaṃ
     [55]    Nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca   sanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
anidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:    nasanidassana-
sappaṭighaṃ    dhammaṃ    paṭicca    anidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:     nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     sanidassana-
sappaṭigho    ca    anidassanaappaṭigho   ca   dhammā   uppajjanti  hetu-
paccayā:     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca    anidassanasappaṭigho
ca   anidassanaappaṭigho  ca  dhammā  uppajjanti  hetupaccayā:  nasanidassana-
sappaṭighaṃ    dhammaṃ    paṭicca   sanidassanasappaṭigho   ca   anidassanasappaṭigho
ca   dhammā   uppajjanti   hetupaccayā:  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca
sanidassanasappaṭigho     ca    anidassanasappaṭigho    ca    anidassanaappaṭigho
ca    dhammā    uppajjanti    hetupaccayā:  satta  .  naanidassanasappaṭighaṃ
dhammaṃ    paṭicca    anidassanasappaṭigho    dhammo   uppajjati  hetupaccayā:
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     sanidassanasappaṭigho     dhammo

--------------------------------------------------------------------------------------------- page366.

Uppajjati hetupaccayā: naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta . Naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā: satta. [56] Hetuyā pañcattiṃsa. Pañhāvārampi vitthāretabbaṃ. Paccanīyānulomatikapaṭṭhānaṃ niṭṭhitaṃ. ------------ Paccanīyānulomadukapaṭṭhānaṃ nahetudukehetudukaṃ [57] Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nanahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nanahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā:. Nahetuñca nanahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuñca nanahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā

--------------------------------------------------------------------------------------------- page367.

Uppajjanti hetupaccayā:. [58] Hetuyā nava ārammaṇe nava avigate nava. Sahajātavārampi pañhāvārampi vitthāretabbaṃ. Nasahetukadukesahetukadukaṃ [59] Nasahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: nasahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: nasahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi . naahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: naahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: naahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi . Nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: nasahetukañca naahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: tīṇi. [60] Hetuyā nava. Nahetusampayuttadukehetusampayuttadukaṃ [61] Nahetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page368.

[62] Hetuyā nava. Nahetusahetukadukehetusahetukadukaṃ [63] Nahetuñcevanaahetukañca dhammaṃ paṭicca hetucevasahetukoca dhammo uppajjati hetupaccayā:. [64] Hetuyā nava. Nahetuhetusampayuttadukehetuhetusampayuttadukaṃ [65] Nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:. [66] Hetuyā nava. Nahetunasahetukadukenahetusahetukadukaṃ [67] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā:. [68] Hetuyā nava. Nasappaccayadukesappaccayadukaṃ [69] Naappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā:. [70] Hetuyā ekaṃ. Nasaṅkhatadukesaṅkhatadukaṃ [71] Naasaṅkhataṃ dhammaṃ paṭicca saṅkhato dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page369.

[72] Hetuyā ekaṃ. Nasanidassanadukesanidassanadukaṃ [73] Nasanidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati hetupaccayā: nasanidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā: nasanidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā:. [74] Hetuyā tīṇi. [75] Nasanidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo:. [76] Hetuyā tīṇi. [77] Nasanidassano dhammo anidassanassa dhammassa ārammaṇa- paccayena paccayo: . naanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo:. Nasappaṭighadukesappaṭighadukaṃ [78] Nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: nasappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: tīṇi . naappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā: naappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: naappaṭighaṃ

--------------------------------------------------------------------------------------------- page370.

Dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā: tīṇi . nasappaṭighañca naappaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā: tīṇi. [79] Hetuyā nava. Narūpīdukerūpīdukaṃ [80] Narūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā:. [81] Hetuyā nava. Nalokiyadukelokiyadukaṃ [82] Nalokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā: nalokiyaṃ dhammaṃ paṭicca lokuttaro dhammo uppajjati hetupaccayā: nalokiyaṃ dhammaṃ paṭicca lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā: . nalokuttaraṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā: . nalokiyañca nalokuttarañca dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā:. [83] Hetuyā pañca.


             The Pali Tipitaka in Roman Character Volume 45 page 365-370. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=55&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=55&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=55&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=55&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=55              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]