ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Mahāvagge indriyakathā
     [423]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
@Footnote: 1 Ma. ānāpānassatikathā niṭṭhitā.
Jetavane    anāthapiṇḍikassārāme    .    tatra   kho   bhagavā   bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   pañcimāni   bhikkhave   indriyāni   katamāni   pañca
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
imāni kho bhikkhave pañcindriyāni.
     [424]    Imāni   pañcindriyāni   katihākārehi   visujjhanti  .
Imāni   pañcindriyāni   paṇṇarasahi   1-  ākārehi  visujjhanti  assaddhe
puggale   parivajjayato   saddhe   puggale   sevato  bhajato  payirupāsato
pāsādaniye   suttante   paccavekkhato   imehi  tīhākārehi  saddhindriyaṃ
visujjhati    kusīte    puggale    parivajjayato    āraddhaviriye   puggale
sevato    bhajato   payirupāsato   sammappadhāne   paccavekkhato   imehi
tīhākārehi    viriyindriyaṃ   visujjhati   muṭṭhassatī   puggale   parivajjayato
upaṭṭhitassatī    puggale    sevato   bhajato   payirupāsato   satipaṭṭhāne
paccavekkhato    imehi   tīhākārehi   satindriyaṃ   visujjhati   asamāhite
puggale   parivajjayato   samāhite  puggale  sevato  bhajato  payirupāsato
jhānavimokkhe     paccavekkhato    imehi    tīhākārehi    samādhindriyaṃ
visujjhati    duppaññe    puggale    parivajjayato    paññavante   puggale
sevato   bhajato   payirupāsato   gambhīrañāṇacariyaṃ   paccavekkhato   imehi
tīhākārehi     paññindriyaṃ     visujjhati     itime    pañca    puggale
@Footnote: 1 pannarasahītipi pāṭho.
Parivajjayato    pañca   puggale   sevato   bhajato   payirupāsato   pañca
suttantakkhandhe   paccavekkhato   imehi   paṇṇarasahi   ākārehi   imāni
pañcindriyāni visujjhanti.
     [425]   Katihākārehi   pañcindriyāni   bhāviyanti   katihākārehi
pañcannaṃ   indriyānaṃ   bhāvanā   hoti   .  dasahākārehi  pañcindriyāni
bhāviyanti    dasahākārehi    pañcannaṃ    indriyānaṃ    bhāvanā    hoti
assaddhiyaṃ    pajahanto    saddhindriyaṃ   bhāveti   saddhindriyaṃ   bhāvento
assaddhiyaṃ   pajahati   kosajjaṃ   pajahanto  viriyindriyaṃ  bhāveti  viriyindriyaṃ
bhāvento     kosajjaṃ     pajahati     pamādaṃ    pajahanto    satindriyaṃ
bhāveti   satindriyaṃ   bhāvento   pamādaṃ   pajahati   uddhaccaṃ   pajahanto
samādhindriyaṃ    bhāveti    samādhindriyaṃ    bhāvento   uddhaccaṃ   pajahati
avijjaṃ    pajahanto    paññindriyaṃ    bhāveti    paññindriyaṃ   bhāvento
avijjaṃ    pajahati    imehi    dasahākārehi    pañcindriyāni   bhāviyanti
imehi dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.
     [426]     Katihākārehi    pañcindriyāni    bhāvitāni    honti
subhāvitāni  .  dasahākārehi  pañcindriyāni  bhāvitāni  honti  subhāvitāni
assaddhindriyassa    pahīnattā   suppahīnattā   saddhindriyaṃ   bhāvitaṃ   hoti
subhāvitaṃ    saddhindriyassa    bhāvitattā   subhāvitattā   assaddhiyaṃ   pahīnaṃ
hoti    suppahīnaṃ    kosajjassa    pahīnattā    suppahīnattā   viriyindriyaṃ
bhāvitaṃ    hoti    subhāvitaṃ    viriyindriyassa    bhāvitattā   subhāvitattā
Kosajjaṃ    pahīnaṃ    hoti   suppahīnaṃ   pamādassa   pahīnattā   suppahīttā
satindriyaṃ     bhāvitaṃ     hoti    subhāvitaṃ    satindriyassa    bhāvitattā
subhāvitattā   pamādo   pahīno   hoti   suppahīno  uddhaccassa  pahīnattā
suppahīnattā    samādhindriyaṃ    bhāvitaṃ   hoti   subhāvitaṃ   samādhindriyassa
bhāvitattā   subhāvitattā   uddhaccaṃ   pahīnaṃ   hoti   suppahīnaṃ   avijjāya
pahīnattā     suppahīnattā     paññindriyaṃ    bhāvitaṃ    hoti    subhāvitaṃ
paññindriyassa    bhāvitattā    subhāvitattā    avijjā    pahīnā   hoti
suppahīnā    imehi    dasahi    ākārehi    pañcindriyāni    bhāvitāni
honti subhāvitāni.
     [427]   Katihākārehi   pañcindriyāni   bhāviyanti   katihākārehi
pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca  paṭippassaddhāni
ca   suppaṭippassaddhāni   ca   .   catūhākārehi  pañcindriyāni  bhāviyanti
catūhākārehi   pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca
paṭippassaddhāni     ca    suppaṭippassaddhāni    ca    sotāpattimaggakkhaṇe
pañcindriyāni      bhāviyanti      sotāpattiphalakkhaṇe      pañcindriyāni
bhāvitāni  ceva  honti  subhāvitāni  ca paṭippassaddhāni ca suppaṭippassaddhāni
ca         sakadāgāmimaggakkhaṇe        pañcindriyāni        bhāviyanti
sakadāgāmiphalakkhaṇe   pañcindriyāni   bhāvitāni   ceva  honti  subhāvitāni
ca    paṭippassaddhāni    ca   suppaṭippassaddhāni   ca   anāgāmimaggakkhaṇe
pañcindriyāni       bhāviyanti      anāgāmiphalakkhaṇe      pañcindriyāni
Bhāvitāni    ceva    honti    subhāvitāni    ca    paṭippassaddhāni   ca
suppaṭippassaddhāni       ca       arahattamaggakkhaṇe       pañcindriyāni
bhāviyanti    arahattaphalakkhaṇe   pañcindriyāni   bhāvitāni   ceva   honti
subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca.
     {427.1}  Iti  catasso  maggavisuddhiyo catasso phalavisuddhiyo catasso
samucchedavisuddhiyo       catasso       paṭippassaddhivisuddhiyo      imehi
catūhākārehi     pañcindriyāni     bhāviyanti    imehi    catūhākārehi
pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca  paṭippassaddhāni
ca suppaṭippassaddhāni ca.
     [428]   Katinaṃ   1-   puggalānaṃ   indriyabhāvanā   kati  puggalā
bhāvitindriyā     .    aṭṭhannaṃ    puggalānaṃ    indriyabhāvanā    tayo
puggalā bhāvitindriyā 2-.
     {428.1}   Katamesaṃ  aṭṭhannaṃ puggalānaṃ indriyabhāvanā. Sattannañca
sekkhānaṃ    puthujjanakalyāṇakassa    ca    imesaṃ    aṭṭhannaṃ    puggalānaṃ
indriyabhāvanā   .   katame   tayo  puggalā  .  bhāvitindriyavasena  3-
buddhoti    tathāgatasāvako    khīṇāsavo    bhāvitindriyo    sayambhūtaṭṭhena
paccekabuddho   4-   bhāvitindriyo   appameyyaṭṭhena   tathāgato   arahaṃ
sammāsambuddho    bhāvitindriyo   ime   tayo   puggalā   bhāvitindriyā
iti    imesaṃ    aṭṭhannaṃ    puggalānaṃ    indriyabhāvanā   ime   tayo
@Footnote: 1 Yu. katinnaṃ. 2 Sī. bhāvitindriyāti. 3 Ma. Yu. bhāvitindriyā. savanena
@buddho tathāgata .... 4 Ma. paccekasambuddho.
Puggalā bhāvitindriyā.
                       Sāvatthīnidānaṃ
     [429]    Pañcimāni    bhikkhave    indriyāni    katamāni   pañca
saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ  paññindriyaṃ  ye
hi   keci   bhikkhave   samaṇā   vā   brāhmaṇā   vā  imesaṃ  pañcannaṃ
indriyānaṃ     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ   nappajānanti   namete   bhikkhave   samaṇā   vā
brāhmaṇā    vā    samaṇesu    vā   samaṇasammatā   brāhmaṇesu   vā
brāhmaṇasammatā   na   ca   pana  te  āyasmantā  sāmaññatthaṃ  1-  vā
brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharanti.
     {429.1} Ye 2- keci kho bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
pañcannaṃ      indriyānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca    nissaraṇañca   yathābhūtaṃ   pajānanti   te   khome   bhikkhave
samaṇā  vā  brāhmaṇā  vā  samaṇesu  ca  3-  samaṇasammatā  brāhmaṇesu
ca    3-    brāhmaṇasammatā   te   ca   panāyasmantā   sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.
     [430]    Katihākārehi   pañcannaṃ   indriyānaṃ   samudayo   hoti
katihākārehi   pañcannaṃ   indriyānaṃ   samudayaṃ   pajānāti   katihākārehi
@Footnote: 1 Yu. sāmaññattaṃ vā brāhmaññattaṃ vā. evamuparipi. 2 Ma. ye ca kho
@keci. Yu. ye hi keci. 3 Ma. vā.
Pañcannaṃ      indriyānaṃ      atthaṅgamo      hoti      katihākārehi
pañcannaṃ    indriyānaṃ    atthaṅgamaṃ   pajānāti   katihākārehi   pañcannaṃ
indriyānaṃ    assādo    hoti    katihākārehi   pañcannaṃ   indriyānaṃ
assādaṃ    pajānāti    katihākārehi   pañcannaṃ   indriyānaṃ   ādīnavo
hoti    katihākārehi    pañcannaṃ    indriyānaṃ    ādīnavaṃ    pajānāti
katihākārehi    pañcannaṃ    indriyānaṃ   nissaraṇaṃ   hoti   katihākārehi
pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.
     {430.1}   Cattārīsāya  ākārehi  pañcannaṃ  indriyānaṃ  samudayo
hoti   cattārīsāya   ākārehi   pañcannaṃ  indriyānaṃ  samudayaṃ  pajānāti
cattārīsāya  ākārehi  pañcannaṃ  indriyānaṃ  atthaṅgamo hoti cattārīsāya
ākārehi    pañcannaṃ   indriyānaṃ   atthaṅgamaṃ   pajānāti   pañcavīsatiyā
ākārehi    pañcannaṃ    indriyānaṃ    assādo    hoti   pañcavīsatiyā
ākārehi       pañcannaṃ      indriyānaṃ      assādaṃ      pajānāti
pañcavīsatiyā    ākārehi    pañcannaṃ    indriyānaṃ    ādīnavo   hoti
pañcavīsatiyā    ākārehi    pañcannaṃ   indriyānaṃ   ādīnavaṃ   pajānāti
asītisatākārehi  1-  pañcannaṃ  indriyānaṃ  nissaraṇaṃ  hoti asītisatākārehi
pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.
     [431]   Katamehi   cattārīsāya   ākārehi  pañcannaṃ  indriyānaṃ
samudayo   hoti   katamehi   cattārīsāya  ākārehi  pañcannaṃ  indriyānaṃ
samudayaṃ     pajānāti    .    adhimokkhatthāya    āvajjanāya    samudayo
@Footnote: 1 Ma. asīti sataṃ ākārehi. evamuparipi.
Saddhindriyassa    samudayo    hoti    adhimokkhavasena   chandassa   samudayo
saddhindriyassa     samudayo     hoti     adhimokkhavasena     manasikārassa
samudayo    saddhindriyassa    samudayo    hoti    saddhindriyassa    vasena
ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti
     {431.1}    paggahatthāya   āvajjanāya   samudayo   viriyindriyassa
samudayo   hoti   paggahavasena   chandassa  samudayo  viriyindriyassa  samudayo
hoti   paggahavasena   manasikārassa  samudayo  viriyindriyassa  samudayo  hoti
viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti
     {431.2}   upaṭṭhānatthāya   āvajjanāya   samudayo   satindriyassa
samudayo hoti
     {431.3}  upaṭṭhānavasena  chandassa  samudayo  satindriyassa  samudayo
hoti  upaṭṭhānavasena  manasikārassa  samudayo  satindriyassa  samudayo  hoti
satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti
     {431.4}   avikkhepatthāya   āvajjanāya  samudayo  samādhindriyassa
samudayo  hoti  avikkhepavasena  chandassa  samudayo  samādhindriyassa  samudayo
hoti   avikkhepavasena   manasikārassa   samudayo   samādhindriyassa  samudayo
hoti   samādhindriyassa   vasena   ekattupaṭṭhānaṃ  samādhindriyassa  samudayo
hoti
     {431.5}    dassanatthāya   āvajjanāya   samudayo   paññindriyassa
samudayo   hoti   dassanavasena   chandassa  samudayo  paññindriyassa  samudayo
hoti    dassanavasena    manasikārassa   samudayo   paññindriyassa   samudayo
hoti     paññindriyassa     vasena     ekattupaṭṭhānaṃ     paññindriyassa
Samudayo hoti
     {431.6}   adhimokkhatthāya   āvajjanāya   samudayo  saddhindriyassa
samudayo    hoti    paggahatthāya   āvajjanāya   samudayo   viriyindriyassa
samudayo    hoti   upaṭṭhānatthāya   āvajjanāya   samudayo   satindriyassa
samudayo   hoti   avikkhepatthāya   āvajjanāya   samudayo  samādhindriyassa
samudayo    hoti    dassanatthāya   āvajjanāya   samudayo   paññindriyassa
samudayo hoti
     {431.7}    adhimokkhavasena    chandassa   samudayo   saddhindriyassa
samudayo   hoti   paggahavasena   chandassa  samudayo  viriyindriyassa  samudayo
hoti   upaṭṭhānavasena   chandassa   samudayo   satindriyassa  samudayo  hoti
avikkhepavasena    chandassa    samudayo   samādhindriyassa   samudayo   hoti
dassanavasena chandassa samudayo paññindriyassa samudayo hoti
     {431.8}   adhimokkhavasena   manasikārassa   samudayo  saddhindriyassa
samudayo    hoti    paggahavasena   manasikārassa   samudayo   viriyindriyassa
samudayo    hoti   upaṭṭhānavasena   manasikārassa   samudayo   satindriyassa
samudayo   hoti   avikkhepavasena   manasikārassa   samudayo  samādhindriyassa
samudayo    hoti    dassanavasena   manasikārassa   samudayo   paññindriyassa
samudayo   hoti   saddhindriyassa   vasena   ekattupaṭṭhānaṃ   saddhindriyassa
samudayo hoti
     {431.9}   viriyindriyassa   vasena   ekattupaṭṭhānaṃ  viriyindriyassa
samudayo  hoti  satindriyassa  vasena  ekattupaṭṭhānaṃ  satindriyassa  samudayo
hoti   samādhindriyassa   vasena   ekattupaṭṭhānaṃ  samādhindriyassa  samudayo
Hoti     paññindriyassa     vasena     ekattupaṭṭhānaṃ     paññindriyassa
samudayo     hoti     imehi     cattārīsāya    ākārehi    pañcannaṃ
indriyānaṃ     samudayo    hoti    imehi    cattārīsāya    ākārehi
pañcannaṃ indriyānaṃ samudayaṃ pajānāti.
     [432]   Katamehi   cattārīsāya   ākārehi  pañcannaṃ  indriyānaṃ
atthaṅgamo    hoti    katamehi    cattārīsāya    ākārehi    pañcannaṃ
indriyānaṃ    atthaṅgamaṃ    pajānāti   .   adhimokkhatthāya   āvajjanāya
atthaṅgamo   saddhindriyassa   atthaṅgamo   hoti   adhimokkhavasena  chandassa
atthaṅgamo     saddhindriyassa     atthaṅgamo     hoti    adhimokkhavasena
manasikārassa   atthaṅgamo   saddhindriyassa  atthaṅgamo  hoti  saddhindriyassa
vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti
     {432.1}   paggahatthāya   āvajjanāya   atthaṅgamo  viriyindriyassa
atthaṅgamo    hoti   paggahavasena   chandassa   atthaṅgamo   viriyindriyassa
atthaṅgamo   hoti   paggahavasena   manasikārassa  atthaṅgamo  viriyindriyassa
atthaṅgamo    hoti    viriyindriyassa    vasena    ekattaṃ    anupaṭṭhānaṃ
viriyindriyassa     atthaṅgamo     hoti    upaṭṭhānatthāya    āvajjanāya
atthaṅgamo   satindriyassa   atthaṅgamo   hoti   upaṭṭhānavasena   chandassa
atthaṅgamo     satindriyassa     atthaṅgamo     hoti     upaṭṭhānavasena
manasikārassa   atthaṅgamo   satindriyassa   atthaṅgamo   hoti  satindriyassa
vasena     ekattaṃ    anupaṭṭhānaṃ    satindriyassa    atthaṅgamo    hoti
Avikkhepatthāya    āvajjanāya   atthaṅgamo   samādhindriyassa   atthaṅgamo
hoti   avikkhepavasena   chandassa   atthaṅgamo  samādhindriyassa  atthaṅgamo
hoti     avikkhepavasena    manasikārassa    atthaṅgamo    samādhindriyassa
atthaṅgamo    hoti    samādhindriyassa    vasena    ekattaṃ   anupaṭṭhānaṃ
samādhindriyassa     atthaṅgamo     hoti     dassanatthāya    āvajjanāya
atthaṅgamo      paññindriyassa     atthaṅgamo     hoti     dassanavasena
chandassa    atthaṅgamo   paññindriyassa   atthaṅgamo   hoti   dassanavasena
manasikārassa      atthaṅgamo     paññindriyassa     atthaṅgamo     hoti
paññindriyassa      vasena     ekattaṃ     anupaṭṭhānaṃ     paññindriyassa
atthaṅgamo hoti
     {432.2}   adhimokkhatthāya  āvajjanāya  atthaṅgamo  saddhindriyassa
atthaṅgamo      hoti      paggahatthāya     āvajjanāya     atthaṅgamo
viriyindriyassa     atthaṅgamo     hoti    upaṭṭhānatthāya    āvajjanāya
atthaṅgamo   satindriyassa   atthaṅgamo  hoti  avikkhepatthāya  āvajjanāya
atthaṅgamo     samādhindriyassa     atthaṅgamo     hoti     dassanatthāya
āvajjanāya      atthaṅgamo     paññindriyassa     atthaṅgamo     hoti
adhimokkhavasena   chandassa   atthaṅgamo   saddhindriyassa   atthaṅgamo  hoti
paggahavasena    chandassa   atthaṅgamo   viriyindriyassa   atthaṅgamo   hoti
upaṭṭhānavasena   chandassa   atthaṅgamo   satindriyassa   atthaṅgamo   hoti
avikkhepavasena    chandassa    atthaṅgamo    samādhindriyassa    atthaṅgamo
hoti      dassanavasena      chandassa      atthaṅgamo     paññindriyassa
Atthaṅgamo   hoti  adhimokkhavasena  manasikārassa  atthaṅgamo  saddhindriyassa
atthaṅgamo      hoti      paggahavasena     manasikārassa     atthaṅgamo
viriyindriyassa     atthaṅgamo     hoti    upaṭṭhānavasena    manasikārassa
atthaṅgamo   satindriyassa   atthaṅgamo  hoti  avikkhepavasena  manasikārassa
atthaṅgamo     samādhindriyassa     atthaṅgamo     hoti     dassanavasena
manasikārassa      atthaṅgamo     paññindriyassa     atthaṅgamo     hoti
saddhindriyassa   vasena   ekattaṃ   anupaṭṭhānaṃ   saddhindriyassa  atthaṅgamo
hoti    viriyindriyassa    vasena    ekattaṃ   anupaṭṭhānaṃ   viriyindriyassa
atthaṅgamo     hoti    satindriyassa    vasena    ekattaṃ    anupaṭṭhānaṃ
satindriyassa   atthaṅgamo   hoti   samādhindriyassa   ekattaṃ   anupaṭṭhānaṃ
samādhindriyassa    atthaṅgamo    hoti   paññindriyassa   vasena   ekattaṃ
anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti
     {432.3}   imehi   cattārīsāya  ākārehi  pañcannaṃ  indriyānaṃ
atthaṅgamo   hoti   imehi  cattārīsāya  ākārehi  pañcannaṃ  indriyānaṃ
atthaṅgamaṃ pajānāti.
     [433]   Katamehi   pañcavīsatiyā   ākārehi  pañcannaṃ  indriyānaṃ
assādo     hoti    katamehi    pañcavīsatiyā    ākārehi    pañcannaṃ
indriyānaṃ     assādaṃ    pajānāti    .    assaddhiyassa    anupaṭṭhānaṃ
saddhindriyassa   assādo   hoti   assaddhiyassa   pariḷāhassa   anupaṭṭhānaṃ
saddhindriyassa  assādo  hoti  adhimokkhacariyāya  vesārajjaṃ  saddhindriyassa
assādo   hoti   santo   ca   vihārādhigamo   ca   1-  saddhindriyassa
@Footnote: 1 Ma. Yu. casaddo natthi. evamuparipi.
Assādo     hoti     yaṃ    saddhindriyaṃ    paṭicca    uppajjati    sukhaṃ
somanassaṃ    ayaṃ    saddhindriyassa   assādo   hoti   1-   kosajjassa
anupaṭṭhānaṃ    viriyindriyassa   assādo   hoti   kosajjassa   pariḷāhassa
anupaṭṭhānaṃ      viriyindriyassa     assādo     hoti     paggahacariyāya
vesārajjaṃ   viriyindriyassa   assādo   hoti   santo  ca  vihārādhigamo
ca    viriyindriyassa    assādo    hoti    yaṃ    viriyindriyaṃ    paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   viriyindriyassa   assādo  hoti  1-
pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti
     {433.1}    pamādassa    pariḷāhassa    anupaṭṭhānaṃ   satindriyassa
assādo   hoti   upaṭṭhānacariyāya   vesārajjaṃ   satindriyassa  assādo
hoti   santo   ca   vihārādhigamo  ca  satindriyassa  assādo  hoti  yaṃ
satindriyaṃ   paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ  satindriyassa  assādo
hoti   1-   uddhaccassa   anupaṭṭhānaṃ   samādhindriyassa   assādo  hoti
uddhaccassa   pariḷāhassa   anupaṭṭhānaṃ   samādhindriyassa   assādo   hoti
avikkhepacariyāya   vesārajjaṃ   samādhindriyassa   assādo   hoti  santo
ca   vihārādhigamo   ca  samādhindriyassa  assādo  hoti  yaṃ  samādhindriyaṃ
paṭicca     uppajjati     sukhaṃ     somanassaṃ     ayaṃ     samādhindriyassa
assādo   hoti   1-   avijjāya   anupaṭṭhānaṃ  paññindriyassa  assādo
hoti    avijjāya    pariḷāhassa   anupaṭṭhānaṃ   paññindriyassa   assādo
hoti      dassanacariyāya     vesārajjaṃ     paññindriyassa     assādo
@Footnote: 1 Ma. ayaṃ pāṭho natthi. evamuparipi.
Hoti   santo   ca   vihārādhigamo   ca   paññindriyassa  assādo  hoti
yaṃ   paññindriyaṃ   paṭicca   uppajjati   sukhaṃ  somanassaṃ  ayaṃ  paññindriyassa
assādo       hoti       imehi       pañcavīsatiyā      ākārehi
pañcannaṃ     indriyānaṃ     assādo    hoti    imehi    pañcavīsatiyā
ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti.
     [434]   Katamehi   pañcavīsatiyā   ākārehi  pañcannaṃ  indriyānaṃ
ādīnavo     hoti    katamehi    pañcavīsatiyā    ākārehi    pañcannaṃ
indriyānaṃ    ādīnavaṃ    pajānāti    .    assaddhindriyassa   upaṭṭhānaṃ
saddhindriyassa     ādīnavo     hoti     assaddhindriyassa    pariḷāhassa
upaṭṭhānaṃ   saddhindriyassa   ādīnavo   hoti   aniccaṭṭhena  saddhindriyassa
ādīnavo     hoti    dukkhaṭṭhena    saddhindriyassa    ādīnavo    hoti
anattaṭṭhena    saddhindriyassa   ādīnavo   hoti   kosajjassa   upaṭṭhānaṃ
viriyindriyassa    ādīnavo    hoti   kosajjassa   pariḷāhassa   upaṭṭhānaṃ
viriyindriyassa     ādīnavo     hoti     aniccaṭṭhena     viriyindriyassa
ādīnavo    hoti   dukkhaṭṭhena   anattaṭṭhena   viriyindriyassa   ādīnavo
hoti   pamādassa   upaṭṭhānaṃ   satindriyassa   ādīnavo   hoti  pamādassa
pariḷāhassa    upaṭṭhānaṃ    satindriyassa   ādīnavo   hoti   aniccaṭṭhena
satindriyassa   ādīnavo   hoti   dukkhaṭṭhena   anattaṭṭhena   satindriyassa
ādīnavo      hoti      uddhaccassa      upaṭṭhānaṃ     samādhindriyassa
ādīnavo       hoti       uddhaccassa      pariḷāhassa      upaṭṭhānaṃ
Samādhindriyassa     ādīnavo     hoti    aniccaṭṭhena    samādhindriyassa
ādīnavo   hoti   dukkhaṭṭhena   anattaṭṭhena   samādhindriyassa   ādīnavo
hoti     avijjāya     upaṭṭhānaṃ    paññindriyassa    ādīnavo    hoti
avijjāya    pariḷāhassa    upaṭṭhānaṃ    paññindriyassa   ādīnavo   hoti
aniccaṭṭhena   paññindriyassa   ādīnavo   hoti  dukkhaṭṭhena  paññindriyassa
ādīnavo      hoti      anattaṭṭhena      paññindriyassa     ādīnavo
hoti     imehi    pañcavīsatiyā    ākārehi    pañcannaṃ    indriyānaṃ
ādīnavo     hoti     imehi    pañcavīsatiyā    ākārehi    pañcannaṃ
indriyānaṃ ādīnavaṃ pajānāti.
     [435]   Katamehi   asītisatākārehi  pañcannaṃ  indriyānaṃ  nissaraṇaṃ
hoti    katamehi    asītisatākārehi    pañcannaṃ    indriyānaṃ   nissaraṇaṃ
pajānāti   .   adhimokkhaṭṭhena   saddhindriyaṃ   assaddhiyā   nissaṭaṃ  hoti
assaddhiyapariḷāhā    nissaṭaṃ    hoti   tadanuvattakakilesehi   ca   khandhehi
ca   nissaṭaṃ   hoti   bahiddhā   ca   sabbanimittehi   nissaṭaṃ  hoti  tato
paṇītatarasaddhindriyassa    paṭilābhā    purimatarasaddhindriyā    nissaṭaṃ   hoti
paggahaṭṭhena    viriyindriyaṃ   kosajjā   nissaṭaṃ   hoti   kosajjapariḷāhā
nissaṭaṃ   hoti   tadanuvattakakilesehi   ca   khandhehi   ca   nissaṭaṃ   hoti
bahiddhā   ca   sabbanimittehi   nissaṭaṃ   hoti  tato  paṇītataraviriyindriyassa
paṭilābhā     purimataraviriyindriyā     nissaṭaṃ     hoti    upaṭṭhānaṭṭhena
satindriyaṃ     pamādā     nissaṭaṃ     hoti    pamādapariḷāhā    nissaṭaṃ
Hoti   tadanuvattakakilesehi   ca   khandhehi   ca   nissaṭaṃ   hoti  bahiddhā
ca     sabbanimittehi     nissaṭaṃ    hoti    tato    paṇītatarasatindriyassa
paṭilābhā     purimatarasatindriyā     nissaṭaṃ     hoti     avikkhepaṭṭhena
samādhindriyaṃ    uddhaccato    nissaṭaṃ    hoti   uddhaccapariḷāhā   nissaṭaṃ
hoti   tadanuvattakakilesehi   ca   khandhehi  ca  nissaṭaṃ  hoti  bahiddhā  ca
sabbanimittehi   nissaṭaṃ   hoti   tato   paṇītatarasamādhindriyassa   paṭilābhā
purimatarasamādhindriyā     nissaṭaṃ     hoti     dassanaṭṭhena    paññindriyaṃ
avijjāya     nissaṭaṃ     hoti     avijjāpariḷāhā     nissaṭaṃ    hoti
tadanuvattakakilesehi    ca   khandhehi   ca   nissaṭaṃ   hoti   bahiddhā   ca
sabbanimittehi nissaṭaṃ hoti
     {435.1}       tato       paṇītatarapaññindriyassa      paṭilābhā
purimatarapaññindriyā     nissaṭaṃ     hoti    pubbabhāge    pañcahindriyehi
paṭhamajjhānavasena     pañcindriyāni    nissaṭāni    honti    paṭhamajjhāne
pañcahindriyehi       dutiyajjhānavasena      pañcindriyāni      nissaṭāni
honti    dutiyajjhāne   pañcahindriyehi   tatiyajjhānavasena   pañcindriyāni
nissaṭāni    honti    tatiyajjhāne    pañcahindriyehi   catutthajjhānavasena
pañcindriyāni     nissaṭāni    honti    catutthajjhāne    pañcahindriyehi
ākāsānañcāyatanasamāpattivasena         pañcindriyāni        nissaṭāni
honti          ākāsānañcāyatanasamāpattiyā          pañcahindriyehi
viññāṇañcāyatanasamāpattivasena          pañcindriyāni         nissaṭāni
honti           viññāṇañcāyatanasamāpattiyā           pañcahindriyehi
Ākiñcaññāyatanasamāpattivasena          pañcindriyāni         nissaṭāni
honti           ākiñcaññāyatanasamāpattiyā           pañcahindriyehi
nevasaññānāsaññāyatanasamāpattivasena pañcindriyāni
nissaṭāni           honti          nevasaññānāsaññāyatanasamāpattiyā
pañcahindriyehi     aniccānupassanāvasena     pañcindriyāni     nissaṭāni
honti     aniccānupassanāya     pañcahindriyehi     dukkhānupassanāvasena
pañcindriyāni    nissaṭāni    honti    dukkhānupassanāya   pañcahindriyehi
anattānupassanāvasena       pañcindriyāni       nissaṭāni       honti
anattānupassanāya         pañcahindriyehi         nibbidānupassanāvasena
pañcindriyāni nissaṭāni honti
     {435.2}  nibbidānupassanāya  pañcahindriyehi  virāgānupassanāvasena
pañcindriyāni    nissaṭāni    honti   virāgānupassanāya   pañcahindriyehi
nirodhānupassanāvasena   pañcindriyāni  nissaṭāni  honti  nirodhānupassanāya
pañcahindriyehi         paṭinissaggānupassanāvasena         pañcindriyāni
nissaṭāni       honti       paṭinissaggānupassanāya      pañcahindriyehi
khayānupassanāvasena    pañcindriyāni   nissaṭāni   honti   khayānupassanāya
pañcahindriyehi    vayānupassanāvasena   pañcindriyāni   nissaṭāni   honti
vayānupassanāya         pañcahindriyehi         vipariṇāmānupassanāvasena
pañcindriyāni   nissaṭāni   honti   vipariṇāmānupassanāya   pañcahindriyehi
animittānupassanāvasena       pañcindriyāni       nissaṭāni      honti
animittānupassanāya        pañcahindriyehi       appaṇihitānupassanāvasena
Pañcindriyāni   nissaṭāni   honti   appaṇihitānupassanāya   pañcahindriyehi
suññatānupassanāvasena       pañcindriyāni       nissaṭāni       honti
suññatānupassanāya       pañcahindriyehi       adhipaññādhammavipassanāvasena
pañcindriyāni   nissaṭāni   honti  adhipaññādhammavipassanāya  pañcahindriyehi
yathābhūtañāṇadassanavasena       pañcindriyāni       nissaṭāni      honti
yathābhūtañāṇadassane        pañcahindriyehi        ādīnavānupassanāvasena
pañcindriyāni    nissaṭāni   honti   ādīnavānupassanāya   pañcahindriyehi
paṭisaṅkhānupassanāvasena pañcindriyāni nissaṭāni honti
     {435.3}  paṭisaṅkhānupassanāya pañcahindriyehi vivaṭṭanānupassanāvasena
pañcindriyāni    nissaṭāni   honti   vivaṭṭanānupassanāya   pañcahindriyehi
sotāpattimaggavasena   pañcindriyāni   nissaṭāni   honti  sotāpattimagge
pañcahindriyehi         sotāpattiphalasamāpattivasena        pañcindriyāni
nissaṭāni      honti      sotāpattiphalasamāpattiyā      pañcahindriyehi
sakadāgāmimaggavasena        pañcindriyāni       nissaṭāni       honti
sakadāgāmimagge        pañcahindriyehi       sakadāgāmiphalasamāpattivasena
pañcindriyāni       nissaṭāni      honti      sakadāgāmiphalasamāpattiyā
pañcahindriyehi      anāgāmimaggavasena      pañcindriyāni     nissaṭāni
honti     anāgāmimagge    pañcahindriyehi    anāgāmiphalasamāpattivasena
pañcindriyāni       nissaṭāni       honti      anāgāmiphalasamāpattiyā
pañcahindriyehi    arahattamaggavasena    pañcindriyāni   nissaṭāni   honti
Arahattamagge    pañcahindriyehi   arahattaphalasamāpattivasena   pañcindriyāni
nissaṭāni    honti    nikkhamme    1-    pañcindriyāni   kāmacchandato
nissaṭāni     honti     abyāpāde     pañcindriyāni     byāpādato
nissaṭāni     honti     ālokasaññāya     pañcindriyāni    thīnamiddhato
nissaṭāni    honti   avikkhepe   pañcindriyāni   uddhaccato   nissaṭāni
honti     dhammavavatthāne     pañcindriyāni     vicikicchāya    nissaṭāni
honti     ñāṇe     pañcindriyāni    avijjāya    nissaṭāni    honti
pāmujje pañcindriyāni aratiyā nissaṭāni honti
     {435.4}    paṭhamajjhāne    pañcindriyāni   nīvaraṇehi   nissaṭāni
honti   dutiyajjhāne   pañcindriyāni   vitakkavicārehi   nissaṭāni  honti
tatiyajjhāne   pañcindriyāni   pītiyā   nissaṭāni   honti   catutthajjhāne
pañcindriyāni    sukhadukkhehi    nissaṭāni    honti   ākāsānañcāyatana-
samāpattiyā   pañcindriyāni   rūpasaññāya   paṭighasaññāya   nānattasaññāya
nissaṭāni      honti      viññāṇañcāyatanasamāpattiyā     pañcindriyāni
ākāsānañcāyatanasaññāya     nissaṭāni     honti     ākiñcaññāyatana-
samāpattiyā     pañcindriyāni     viññāṇañcāyatanasaññāya     nissaṭāni
honti         nevasaññānāsaññāyatanasamāpattiyā         pañcindriyāni
ākiñcaññāyatanasaññāya      nissaṭāni      honti     aniccānupassanāya
pañcindriyāni     niccasaññāya    nissaṭāni    honti    dukkhānupassanāya
pañcindriyāni     sukhasaññāya    nissaṭāni    honti    anattānupassanāya
@Footnote: 1 Ma. Yu. nekkhamme.
Pañcindriyāni    attasaññāya    nissaṭāni    honti    nibbidānupassanāya
pañcindriyāni     nandiyā     nissaṭāni     honti    virāgānupassanāya
pañcindriyāni     rāgato     nissaṭāni     honti    nirodhānupassanāya
pañcindriyāni    samudayato    nissaṭāni    honti   paṭinissaggānupassanāya
pañcindriyāni     ādānato     nissaṭāni     honti    khayānupassanāya
pañcindriyāni     ghanasaññāya     nissaṭāni     honti    vayānupassanāya
pañcindriyāni    āyuhanato    nissaṭāni    honti   vipariṇāmānupassanāya
pañcindriyāni    dhuvasaññāya    nissaṭāni    honti    animittānupassanāya
pañcindriyāni nimittato nissaṭāni honti
     {435.5}     appaṇihitānupassanāya     pañcindriyāni     paṇidhiyā
nissaṭāni    honti    suññatānupassanāya    pañcindriyāni    abhinivesato
nissaṭāni       honti       adhipaññādhammavipassanāya      pañcindriyāni
sārādānābhinivesato      nissaṭāni      honti     yathābhūtañāṇadassane
pañcindriyāni   sammohābhinivesato   nissaṭāni  honti  ādīnavānupassanāya
pañcindriyāni   ālayābhinivesato   nissaṭāni   honti  paṭisaṅkhānupassanāya
pañcindriyāni    appaṭisaṅkhāya    nissaṭāni   honti   vivaṭṭanānupassanāya
pañcindriyāni   saññogābhinivesato   nissaṭāni   honti   sotāpattimagge
pañcindriyāni      diṭṭhekaṭṭhehi     kilesehi     nissaṭāni     honti
sakadāgāmimagge    pañcindriyāni    oḷārikehi    kilesehi   nissaṭāni
honti     anāgāmimagge     pañcindriyāni    anusahagatehi    kilesehi
Nissaṭāni     honti     arahattamagge    pañcindriyāni    sabbakilesehi
nissaṭāni   honti   sabbesaññeva  khīṇāsavānaṃ  tattha  tattha  pañcindriyāni
nissaṭāni    ceva    honti    sunissaṭāni    ca    paṭippassaddhāni   ca
suppaṭippassaddhāni      ca      imehi     asītisatākārehi     pañcannaṃ
indriyānaṃ    nissaraṇaṃ    hoti    imehi    asītisatākārehi    pañcannaṃ
indriyānaṃ nissaraṇaṃ pajānāti.
                        Bhāṇavāraṃ.
                           --------
                       Sāvatthīnidānaṃ
     [436]    Pañcimāni    bhikkhave    indriyāni    katamāni   pañca
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
     {436.1} Kattha ca bhikkhave saddhindriyaṃ daṭṭhabbaṃ catūsu sotāpattiyaṅgesu
ettha saddhindriyaṃ daṭṭhabbaṃ.
     {436.2}  Kattha  ca bhikkhave viriyindriyaṃ daṭṭhabbaṃ catūsu sammappadhānesu
ettha viriyindriyaṃ daṭṭhabbaṃ.
     {436.3}  Kattha  ca  bhikkhave  satindriyaṃ daṭṭhabbaṃ catūsu satipaṭṭhānesu
ettha satindriyaṃ daṭṭhabbaṃ.
     {436.4}  Kattha ca bhikkhave samādhindriyaṃ daṭṭhabbaṃ catūsu jhānesu ettha
samādhindriyaṃ daṭṭhabbaṃ.
     {436.5}  Kattha  ca  bhikkhave  paññindriyaṃ daṭṭhabbaṃ catūsu ariyasaccesu
Ettha paññindriyaṃ daṭṭhabbaṃ.
     [437]     Catūsu    sotāpattiyaṅgesu    saddhindriyassa    vasena
katihākārehi     pañcindriyāni    daṭṭhabbāni    catūsu    sammappadhānesu
viriyindriyassa     vasena    katihākārehi    pañcindriyāni    daṭṭhabbāni
catūsu   satipaṭṭhānesu   satindriyassa   vasena  katihākārehi  pañcindriyāni
daṭṭhabbāni    catūsu    jhānesu   samādhindriyassa   vasena   katihākārehi
pañcindriyāni     daṭṭhabbāni     catūsu     ariyasaccesu    paññindriyassa
vasena     katihākārehi     pañcindriyāni    daṭṭhabbāni    .    catūsu
sotāpattiyaṅgesu     saddhindriyassa     vasena    vīsatiyā    ākārehi
pañcindriyāni     daṭṭhabbāni    catūsu    sammappadhānesu    viriyindriyassa
vasena    vīsatiyā    ākārehi    pañcindriyāni    daṭṭhabbāni    catūsu
satipaṭṭhānesu   satindriyassa   vasena   vīsatiyā  ākārehi  pañcindriyāni
daṭṭhabbāni     catūsu    jhānesu    samādhindriyassa    vasena    vīsatiyā
ākārehi      pañcindriyāni     daṭṭhabbāni     catūsu     ariyasaccesu
paññindriyassa      vasena     vīsatiyā     ākārehi     pañcindriyāni
daṭṭhabbāni.
     [438]   Catūsu   sotāpattiyaṅgesu  saddhindriyassa  vasena  katamehi
vīsatiyā    ākārehi   pañcindriyāni   daṭṭhabbāni   .   sappurisasaṃseve
sotāpattiyaṅge     adhimokkhādhipateyyaṭṭhena     saddhindriyaṃ     daṭṭhabbaṃ
saddhindriyassa      vasena      paggahaṭṭhena     viriyindriyaṃ     daṭṭhabbaṃ
upaṭṭhānaṭṭhena    satindriyaṃ    daṭṭhabbaṃ    avikkhepaṭṭhena    samādhindriyaṃ
Daṭṭhabbaṃ     dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ     saddhammassavane
sotāpattiyaṅge    yonisomanasikāre    sotāpattiyaṅge    dhammānudhamma-
paṭipattiyā    sotāpattiyaṅge    adhimokkhādhipateyyaṭṭhena    saddhindriyaṃ
daṭṭhabbaṃ    saddhindriyassa    vasena   paggahaṭṭhena   viriyindriyaṃ   daṭṭhabbaṃ
upaṭṭhānaṭṭhena    satindriyaṃ    daṭṭhabbaṃ    avikkhepaṭṭhena    samādhindriyaṃ
daṭṭhabbaṃ   dassanaṭṭhena   paññindriyaṃ   daṭṭhabbaṃ   catūsu   sotāpattiyaṅgesu
saddhindriyassa    vasena    imehi   vīsatiyā   ākārehi   pañcindriyāni
daṭṭhabbāni.
     [439]   Catūsu   sammappadhānesu   viriyindriyassa   vasena  katamehi
vīsatiyā    ākārehi    pañcindriyāni    daṭṭhabbāni   .   anuppannānaṃ
pāpakānaṃ      akusalānaṃ     dhammānaṃ     anuppādāya     sammappadhāne
paggahādhipateyyaṭṭhena    viriyindriyaṃ    daṭṭhabbaṃ    viriyindriyassa   vasena
upaṭṭhānaṭṭhena    satindriyaṃ    daṭṭhabbaṃ    avikkhepaṭṭhena    samādhindriyaṃ
daṭṭhabbaṃ     dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ     adhimokkhaṭṭhena
saddhindriyaṃ    daṭṭhabbaṃ    uppannānaṃ    pāpakānaṃ    akusalānaṃ   dhammānaṃ
pahānāya    sammappadhāne    .pe.    anuppannānaṃ   kusalānaṃ   dhammānaṃ
uppādāya    sammappadhāne    .pe.    uppannānaṃ   kusalānaṃ   dhammānaṃ
ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā
sammappadhāne   paggahādhipateyyaṭṭhena   viriyindriyaṃ  daṭṭhabbaṃ  viriyindriyassa
vasena     upaṭṭhānaṭṭhena     satindriyaṃ     daṭṭhabbaṃ     avikkhepaṭṭhena
Samādhindriyaṃ      daṭṭhabbaṃ      dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ
adhimokkhaṭṭhena     saddhindriyaṃ     daṭṭhabbaṃ     catūsu     sammappadhānesu
viriyindriyassa    vasena    imehi   vīsatiyā   ākārehi   pañcindriyāni
daṭṭhabbāni.
     [440]    Catūsu   satipaṭṭhānesu   satindriyassa   vasena   katamehi
vīsatiyā     ākārehi     pañcindriyāni    daṭṭhabbāni    .    kāye
kāyānupassanāsatipaṭṭhāne       upaṭṭhānādhipateyyaṭṭhena       satindriyaṃ
daṭṭhabbaṃ     satindriyassa     vasena     avikkhepaṭṭhena     samādhindriyaṃ
daṭṭhabbaṃ     dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ     adhimokkhaṭṭhena
saddhindriyaṃ    daṭṭhabbaṃ    paggahaṭṭhena   viriyindriyaṃ   daṭṭhabbaṃ   vedanāsu
vedanānupassanāsatipaṭṭhāne    .pe.   citte   cittānupassanāsatipaṭṭhāne
dhammesu        dhammānupassanāsatipaṭṭhāne       upaṭṭhānādhipateyyaṭṭhena
satindriyaṃ   daṭṭhabbaṃ   satindriyassa   vasena   avikkhepaṭṭhena  samādhindriyaṃ
daṭṭhabbaṃ     dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ     adhimokkhaṭṭhena
saddhindriyaṃ    daṭṭhabbaṃ    paggahaṭṭhena    viriyindriyaṃ    daṭṭhabbaṃ    catūsu
satipaṭṭhānesu    satindriyassa    vasena    imehi   vīsatiyā   ākārehi
pañcindriyāni daṭṭhabbāni.
     [441]    Catūsu    jhānesu    samādhindriyassa   vasena   katamehi
vīsatiyā    ākārehi    pañcindriyāni    daṭṭhabbāni   .   paṭhamajjhāne
avikkhepādhipateyyaṭṭhena   samādhindriyaṃ   daṭṭhabbaṃ   samādhindriyassa  vasena
Dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ    adhimokkhaṭṭhena    saddhindriyaṃ
daṭṭhabbaṃ     paggahaṭṭhena     viriyindriyaṃ     daṭṭhabbaṃ     upaṭṭhānaṭṭhena
satindriyaṃ   daṭṭhabbaṃ   dutiyajjhāne   .pe.   tatiyajjhāne   catutthajjhāne
avikkhepādhipateyyaṭṭhena     samādhindriyaṃ     daṭṭhabbaṃ     samādhindriyassa
vasena      dassanaṭṭhena     paññindriyaṃ     daṭṭhabbaṃ     adhimokkhaṭṭhena
saddhindriyaṃ      daṭṭhabbaṃ      paggahaṭṭhena      viriyindriyaṃ     daṭṭhabbaṃ
upaṭṭhānaṭṭhena    satindriyaṃ   daṭṭhabbaṃ   catūsu   jhānesu   samādhindriyassa
vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.
     [442]    Catūsu   ariyasaccesu   paññindriyassa   vasena   katamehi
vīsatiyā   ākārehi   pañcindriyāni   daṭṭhabbāni  .  dukkhe  ariyasacce
dassanādhipateyyaṭṭhena       paññindriyaṃ      daṭṭhabbaṃ      paññindriyassa
vasena   adhimokkhaṭṭhena   saddhindriyaṃ   daṭṭhabbaṃ   paggahaṭṭhena  viriyindriyaṃ
daṭṭhabbaṃ     upaṭṭhānaṭṭhena     satindriyaṃ     daṭṭhabbaṃ    avikkhepaṭṭhena
samādhindriyaṃ      daṭṭhabbaṃ      dukkhasamudaye      ariyasacce     .pe.
Dukkhanirodhagāminiyā     paṭipadāya     ariyasacce    dassanādhipateyyaṭṭhena
paññindriyaṃ     daṭṭhabbaṃ     paññindriyassa     vasena     adhimokkhaṭṭhena
saddhindriyaṃ      daṭṭhabbaṃ      paggahaṭṭhena      viriyindriyaṃ     daṭṭhabbaṃ
upaṭṭhānaṭṭhena    satindriyaṃ    daṭṭhabbaṃ    avikkhepaṭṭhena    samādhindriyaṃ
daṭṭhabbaṃ     catūsu     ariyasaccesu    paññindriyassa    vasena    imehi
vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.
     [443]     Catūsu    sotāpattiyaṅgesu    saddhindriyassa    vasena
katihākārehi  pañcannaṃ  indriyānaṃ  cariyā  daṭṭhabbā  catūsu sammappadhānesu
.pe.   catūsu   satipaṭṭhānesu   .pe.   catūsu   jhānesu   .pe.  catūsu
ariyasaccesu     paññindriyassa     vasena     katihākārehi     pañcannaṃ
indriyānaṃ   cariyā  daṭṭhabbā  .  catūsu  sotāpattiyaṅgesu  saddhindriyassa
vasena   vīsatiyā   ākārehi   pañcannaṃ   indriyānaṃ   cariyā  daṭṭhabbā
catūsu   sammappadhānesu   .pe.   catūsu   satipaṭṭhānesu   catūsu   jhānesu
catūsu    ariyasaccesu    paññindriyassa    vasena    vīsatiyā   ākārehi
pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     [444]   Catūsu   sotāpattiyaṅgesu  saddhindriyassa  vasena  katamehi
vīsatiyā    ākārehi    pañcannaṃ   indriyānaṃ   cariyā   daṭṭhabbā  .
Sappurisasaṃseve   sotāpattiyaṅge   adhimokkhādhipateyyaṭṭhena  saddhindriyassa
cariyā   daṭṭhabbā   saddhindriyassa   vasena   paggahaṭṭhena   viriyindriyassa
cariyā      daṭṭhabbā      upaṭṭhānaṭṭhena      satindriyassa     cariyā
daṭṭhabbā     avikkhepaṭṭhena     samādhindriyassa     cariyā    daṭṭhabbā
dassanaṭṭhena     paññindriyassa     cariyā    daṭṭhabbā    saddhammassavane
sotāpattiyaṅge      .pe.      yonisomanasikāre     sotāpattiyaṅge
dhammānudhammapaṭipattiyā      sotāpattiyaṅge      adhimokkhādhipateyyaṭṭhena
saddhindriyassa   cariyā   daṭṭhabbā   saddhindriyassa   vasena   paggahaṭṭhena
viriyindriyassa     cariyā     daṭṭhabbā    upaṭṭhānaṭṭhena    satindriyassa
Cariyā   daṭṭhabbā   avikkhepaṭṭhena   samādhindriyassa   cariyā   daṭṭhabbā
dassanaṭṭhena       paññindriyassa      cariyā      daṭṭhabbā      catūsu
sotāpattiyaṅgesu      saddhindriyassa     vasena     imehi     vīsatiyā
ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.



             The Pali Tipitaka in Roman Character Volume 31 page 300-326. https://84000.org/tipitaka/read/roman_item.php?book=31&item=423&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=423&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=423&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=423&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=423              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]