ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [720]   Katamañca   bhikkhave   ādesanāpāṭihāriyaṃ   idha  bhikkhave
ekacco   nimittena   ādisati   evampi   te   mano   itthampi   te
mano   itipi   te   cittanti   so   bahuñcepi   ādisati   tatheva   taṃ
hoti   no   aññathā   idha   pana   bhikkhave   ekacco  na  heva  kho
nimittena   ādisati   api   ca   kho   manussānaṃ   vā  amanussānaṃ  vā
devānaṃ   vā   saddaṃ   sutvā   ādisati   evampi  te  mano  itthampi
te   mano   itipi   te   cittanti   so   bahuñcepi   ādisati  tatheva
taṃ   hoti   no   aññathā  idha  pana  bhikkhave  ekacco  na  heva  kho
nimittena   ādisati   napi   manussānaṃ   vā   amanussānaṃ   vā  devānaṃ
vā   saddaṃ   sutvā   ādisati   api   ca   kho  vitakkayato  vicārayato
vitakkavicārasaddaṃ    sutvā    ādisati   evampi   te   mano   itthampi
te   mano   itipi   te   cittanti   so   bahuñcepi   ādisati  tatheva
taṃ   hoti   no   aññathā  idha  pana  bhikkhave  ekacco  na  heva  kho
nimittena   ādisati   napi   manussānaṃ   vā   amanussānaṃ   vā  devānaṃ
vā   saddaṃ  sutvā  ādisati  na  vitakkayato  vicārayato  vitakkavicārasaddaṃ
sutvā   ādisati   api   ca  kho  avitakkaṃ  avicāraṃ  samādhiṃ  samāpannassa
cetasā     ceto    paricca    pajānāti    yathā    imassa    bhoto
Manosaṅkhārā  paṇihitā  tathā  1-  imassa  cittassa anantarā amunnāma 2-
vitakkaṃ    vitakkessatīti    3-    so    bahuñcepi    ādisati   tatheva
taṃ hoti no aññathā idaṃ vuccati bhikkhave ādesanāpāṭihāriyaṃ.
     [721]    Katamañca    bhikkhave    anusāsanīpāṭihāriyaṃ   idha   pana
bhikkhave   ekacco   evaṃ   anusāsati   evaṃ   vitakketha   mā   evaṃ
vitakkayittha    evaṃ    manasi   karotha   mā   evaṃ   manasākarittha   idaṃ
pajahatha     idaṃ    upasampajja    viharathāti    idaṃ    vuccati    bhikkhave
anusāsanīpāṭihāriyaṃ imāni kho bhikkhave tīṇi pāṭihāriyāni.
     [722]    Nekkhammaṃ    ijjhatīti    iddhi   kāmacchandaṃ   paṭiharatīti
pāṭihāriyaṃ    ye    tena    nekkhammena   samannāgatā   sabbe   te
visuddhicittā   anāvilasaṅkappāti    ādesanāpāṭihāriyaṃ   taṃ   kho   pana
nekkhammaṃ   evaṃ   āsevitabbaṃ   evaṃ   bhāvetabbaṃ   evaṃ  bahulīkātabbaṃ
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
abyāpādo   ijjhatīti   iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   ye
tena     abyāpādena    samannāgatā    sabbe    te    visuddhicittā
anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana   abyāpādo
evaṃ   āsevitabbo   evaṃ   bhāvetabbo   evaṃ   bahulīkātabbo  evaṃ
tadanudhammatāsati          upaṭṭhāpetabbāti          anusāsanīpāṭihāriyaṃ
ālokasaññā    ijjhatīti    iddhi    thīnamiddhaṃ    paṭiharatīti    pāṭihāriyaṃ
ye   tāya   ālokasaññāya   samannāgatā   sabbe   te   visuddhicittā
@Footnote: 1 Ma. tathāsaddo natthi .  2 Ma. Yu. amukaṃ nāma .  3 Ma. vitakkayissatīti.
Anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   sā   kho   pana  ālokasaññā
evaṃ   āsevitabbā   evaṃ   bhāvetabbā   evaṃ   bahulīkātabbā  evaṃ
tadanudhammatāsati     upaṭṭhāpetabbāti    anusāsanīpāṭihāriyaṃ    avikkhepo
ijjhatīti   iddhi   uddhaccaṃ  paṭiharatīti  pāṭihāriyaṃ  ye  tena  avikkhepena
samannāgatā      sabbe     te     visuddhicittā     anāvilasaṅkappāti
ādesanāpāṭihāriyaṃ   so   kho   pana   avikkhepo  evaṃ  āsevitabbo
evaṃ    bhāvetabbo    evaṃ    bahulīkātabbo    evaṃ   tadanudhammatāsati
upaṭṭhāpetabbāti      anusāsanīpāṭihāriyaṃ      .pe.     arahattamaggo
ijjhatīti iddhi sabbakilese paṭiharatīti pāṭihāriyaṃ
     {722.1}   ye   tena  arahattamaggena  samannāgatā  sabbe  te
visuddhicittā   anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana
arahattamaggo  evaṃ  āsevitabbo  evaṃ  bhāvetabbo  evaṃ bahulīkātabbo
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
nekkhammaṃ   ijjhatīti   iddhi   kāmacchandaṃ   paṭiharatīti  pāṭihāriyaṃ  yā  ca
iddhi   yañca   pāṭihāriyaṃ   idaṃ   vuccati   iddhipāṭihāriyaṃ   abyāpādo
ijjhatīti    iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   yā   ca   iddhi
yañca    pāṭihāriyaṃ    idaṃ    vuccati    iddhipāṭihāriyaṃ    ālokasaññā
ijjhatīti     iddhi     thīnamiddhaṃ     paṭiharatīti     pāṭihāriyaṃ     .pe.
Arahattamaggo     ijjhatīti     iddhi     sabbe    kilese    paṭiharatīti
pāṭihāriyaṃ  yā  ca  iddhi  yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyanti.
Pāṭihāriyanti.
                    Pāṭihāriyakathā niṭṭhitā.
                             ---------
                   Paññāvagge samasīsakathā
     [723]  Sabbadhammānaṃ  sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā
samasīsaṭṭhe ñāṇaṃ.
     {723.1}     Sabbadhammānanti     pañcakkhandhā    dvādasāyatanāni
aṭṭhārasa   dhātuyo   kusalā  dhammā  akusalā  dhammā  abyākatā  dhammā
kāmāvacarā    dhammā    rūpāvacarā    dhammā    arūpāvacarā    dhammā
apariyāpannā dhammā.
     {723.2}    Sammāsamucchedeti   nekkhammena   kāmacchandaṃ  sammā
samucchindati   abyāpādena   byāpādaṃ  sammā  samucchindati  ālokasaññāya
thīnamiddhaṃ   sammā   samucchindati   avikkhepena  uddhaccaṃ  sammā  samucchindati
dhammavavatthānena   vicikicchaṃ   sammā   samucchindati  ñāṇena  avijjaṃ  sammā
samucchindati    pāmujjena    aratiṃ    sammā   samucchindati   paṭhamajjhānena
nīvaraṇe    sammā    samucchindati   .pe.   arahattamaggena   sabbakilese
sammā samucchindati.
     [724]  Nirodheti  nekkhammena  kāmacchandaṃ  nirodheti abyāpādena
byāpādaṃ      nirodheti      ālokasaññāya     thīnamiddhaṃ     nirodheti
Avikkhepena   uddhaccaṃ   nirodheti   dhammavavatthānena   vicikicchaṃ  nirodheti
ñāṇena   avijjaṃ   nirodheti   pāmujjena  aratiṃ  nirodheti  paṭhamajjhānena
nīvaraṇe nirodheti .pe. Arahattamaggena sabbakilese nirodheti.
     {724.1}   Anupaṭṭhānatāti   nekkhammaṃ   paṭiladdhassa   kāmacchando
na    upaṭṭhāti    abyāpādaṃ   paṭiladdhassa   byāpādo   na   upaṭṭhāti
ālokasaññaṃ   paṭiladdhassa   thīnamiddhaṃ   na  upaṭṭhāti  avikkhepaṃ  paṭiladdhassa
uddhaccaṃ    na    upaṭṭhāti   dhammavavatthānaṃ   paṭiladdhassa   vicikicchā   na
upaṭṭhāti    ñāṇaṃ    paṭiladdhassa    avijjā    na   upaṭṭhāti   pāmujjaṃ
paṭiladdhassa    arati   na   upaṭṭhāti   paṭhamajjhānaṃ   paṭiladdhassa   nīvaraṇā
na    upaṭṭhahanti   .pe.   arahattamaggaṃ   paṭiladdhassa   sabbakilesā   na
upaṭṭhahanti.
     [725]    Samanti    kāmacchandassa    pahīnattā   nekkhammaṃ   samaṃ
byāpādassa    pahīnattā    abyāpādo    samaṃ   thīnamiddhassa   pahīnattā
ālokasaññā     samaṃ     uddhaccassa    pahīnattā    avikkhepo    samaṃ
vicikicchāya    pahīnattā    dhammavavatthānaṃ    samaṃ    avijjāya   pahīnattā
ñāṇaṃ   samaṃ   aratiyā   pahīnattā   pāmujjaṃ   samaṃ   nīvaraṇānaṃ  pahīnattā
paṭhamajjhānaṃ samaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.
     {725.1}  Sīsanti terasa sīsāni palibodhasīsañca taṇhā bandhanasīsañca 1-
@Footnote: 1 Ma. Yu. vinibandhasīsañca.
Māno      parāmāsasīsañca      diṭṭhi      vikkhepasīsañca      uddhaccaṃ
kilesasīsañca    1-    avijjā    adhimokkhasīsañca   saddhā   paggahasīsañca
viriyaṃ    upaṭṭhānasīsañca    sati    avikkhepasīsañca   samādhi   dassanasīsañca
paññā      pavattasīsañca      jīvitindriyaṃ     gocarasīsañca     vimokkho
saṅkhārasīsañca nirodhoti.
                       Samasīsakathā niṭṭhitā.
                           ---------------
                  Paññāvagge satipaṭṭhānakathā
                    sāvatthīparipuṇṇanidānaṃ
     [726]  [2]-  Cattārome  bhikkhave  satipaṭṭhānā katame cattāro
idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   vedanāsu   .pe.  citte
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ ime kho bhikkhave cattāro satipaṭṭhānāti.
     [727]  Kathaṃ  kāye  kāyānupassī  viharati  .  idhekacco paṭhavīkāyaṃ
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
@Footnote: 1 Ma. saṅkilesasīsañca. 2 Ma. sāvatthinidānaṃ.
Ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
imehi     sattahākārehi     kāyaṃ    anupassati    kāyo    upaṭṭhānaṃ
no   sati   sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena
taṃ    kāyaṃ    anupassatīti    tena    vuccati    kāye   kāyānupassanā
satipaṭṭhānabhāvanā 1-.
     {727.1}   Bhāvanāti   catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā   āsevanaṭṭhena   bhāvanā   idhekacco
āpokāyaṃ    tejokāyaṃ   vāyokāyaṃ   kesakāyaṃ    lomakāyaṃ   chavikāyaṃ
cammakāyaṃ    maṃsakāyaṃ    [2]-    nahārukāyaṃ   aṭṭhikāyaṃ   aṭṭhimiñjakāyaṃ
aniccato   anupassati   no   niccato   dukkhato   anupassati  no  sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti    no   samudeti   paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto      sukhasaññaṃ      pajahati      anattato      anupassanto
attasaññaṃ     pajahati     nibbindanto     nandiṃ    pajahati    virajjanto
rāgaṃ   pajahati   nirodhento   samudayaṃ   pajahati   paṭinissajjanto  ādānaṃ
@Footnote: 1 Ma. kāyānupassanāsatipaṭṭhānā. evamīdisesu ṭhānesu. 2 Ma. Yu. rūdhirakāyaṃ.
Pajahati   imehi   sattahi   ākārehi  kāyaṃ  anupassati  kāyo  upaṭṭhānaṃ
no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena taṃ
kāyaṃ    anupassatīti    1-    tena    vuccati   kāye   kāyānupassanā
satipaṭṭhānabhāvanā.
     {727.2}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe. Evaṃ kāye kāyānupassī viharati.
     [728]  Kathaṃ  vedanāsu  vedanānupassī  viharati  .  idhekacco  sukhaṃ
vedanaṃ    aniccato    anupassati   no   niccato   .pe.   paṭinissajjati
no    ādiyati    aniccato   anupassanto   niccasaññaṃ   pajahati   .pe.
Paṭinissajjanto    ādānaṃ    pajahati    imehi   sattahākārehi   vedanaṃ
anupassati    vedanā    upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva
sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  vedanaṃ  anupassatīti  tena
vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {728.1}  Bhāvanāti  catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe.  idhekacco  dukkhaṃ  vedanaṃ  .pe.  adukkhamasukhaṃ  vedanaṃ cakkhusamphassajaṃ
vedanaṃ       sotasamphassajaṃ      vedanaṃ      ghānasamphassajaṃ      vedanaṃ
.pe.    paṭinissajjanto    ādānaṃ    pajahati   imehi   sattahākārehi
vedanaṃ    anupassati   vedanā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā  tena  ñāṇena  taṃ  vedanaṃ  anupassatīti
tena vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
@Footnote: 1 Ma. itisaddo na dissati. evamīdisesu padesu.
     {728.2}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā .pe. Evaṃ vedanāsu vedanānupassī viharati.
     [729]   Kathaṃ  citte  cittānupassī  viharati  .  idhekacco  sarāgaṃ
cittaṃ    aniccato    anupassati    no   niccato   .pe.   paṭinissajjati
no    ādiyati    aniccato   anupassanto   niccasaññaṃ   pajahati   .pe.
Paṭinissajjanto    ādānaṃ    pajahati    imehi    sattahākārehi   cittaṃ
anupassati   cittaṃ   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva  sati
ca    tāya   satiyā   tena   ñāṇena   taṃ   cittaṃ   anupassatīti   tena
vuccati citte cittānupassanā satipaṭṭhānabhāvanā.
     {729.1}     Bhāvanāti  catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā  .pe.  idhekacco  vītarāgaṃ  cittaṃ  sadosaṃ  cittaṃ  vītadosaṃ  cittaṃ
samohaṃ    cittaṃ    vītamohaṃ    cittaṃ   saṅkhittaṃ   cittaṃ   vikkhittaṃ   cittaṃ
mahaggataṃ     cittaṃ    amahaggataṃ    cittaṃ    sauttaraṃ    cittaṃ    anuttaraṃ
cittaṃ    samāhitaṃ    cittaṃ   asamāhitaṃ   cittaṃ   vimuttaṃ   cittaṃ   avimuttaṃ
cittaṃ     cakkhuviññāṇaṃ     sotaviññāṇaṃ     ghānaviññāṇaṃ    jivhāviññāṇaṃ
kāyaviññāṇaṃ         manoviññāṇaṃ         aniccato         anupassati
no    niccato    .pe.    paṭinissajjati    no    ādiyati   aniccato
anupassanto      niccasaññaṃ      pajahati      .pe.     paṭinissajjanto
ādānaṃ    pajahati    imehi   sattahākārehi   cittaṃ   anupassati   cittaṃ
upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva   sati  ca  tāya  satiyā
Tena  ñāṇena  taṃ  cittaṃ  anupassatīti  tena  vuccati  citte cittānupassanā
satipaṭṭhānabhāvanā.
     {729.2}   Bhāvanāti   catasso   bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā .pe. Evaṃ citte cittānupassī viharati.
     [730]  Kathaṃ  dhammesu  dhammānupassī  viharati . Idhekacco ṭhapetvā
kāyaṃ   ṭhapetvā   vedanaṃ  ṭhapetvā  cittaṃ  tadavasese  dhamme  aniccato
anupassati     no    niccato    dukkhato    anupassati    no    sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
imehi    sattahākārehi   dhamme   anupassati   dhammā   upaṭṭhānaṃ   no
sati   sati   upaṭṭhānaṃ   ceva   sati   ca   tāya  satiyā  tena  ñāṇena
te    dhamme    anupassatīti   tena   vuccati   dhammesu   dhammānupassanā
satipaṭṭhānabhāvanā.
     {730.1}    Bhāvanāti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā    āsevanaṭṭhena    bhāvanā    .pe.
Evaṃ dhammesu dhammānupassī viharatīti.
                    Satipaṭṭhānakathā niṭṭhitā.
                         ---------------
                  Paññāvagge vipassanākathā
                    sāvatthīparipuṇṇanidānaṃ
     [731]  .pe.  So  vata  bhikkhave  bhikkhu  kañci  saṅkhāraṃ  niccato
samanupassanto    anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ
ṭhānaṃ    vijjati    anulomikāya   khantiyā   asamannāgato   sammattaniyāmaṃ
okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ  vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  1-
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
aniccato     samanupassanto     anulomikāya     khantiyā    samannāgato
bhavissatīti    ṭhānametaṃ    vijjati    anulomikāya   khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [732]  So  vata  bhikkhave  bhikkhu kañci saṅkhāraṃ sukhato samanupassanto
anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ   ṭhānaṃ   vijjati
anulomikāya        khantiyā        asamannāgato        sammattaniyāmaṃ
@Footnote: 1 Ma. arahattaṃ. evamuparipi.
Okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ  vā  arahattaphalaṃ
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
dukkhato     samanupassanto     anulomikāya     khantiyā     samannāgato
bhavissatīti    ṭhānametaṃ    vijjati   anulomikāya    khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [733]  So  vata  bhikkhave  bhikkhu  kañci dhammaṃ attato samanupassanto
anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ   ṭhānaṃ   vijjati
anulomikāya    khantiyā    asamannāgato    sammattaniyāmaṃ   okkamissatīti
netaṃ    ṭhānaṃ    vijjati   sammattaniyāmaṃ   anokkamamāno   sotāpattiphalaṃ
vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  vā  sacchikarissatīti
netaṃ  ṭhānaṃ  vijjati  so  vata  bhikkhave  bhikkhu  kañci  dhammaṃ  1- anattato
samanupassanto     anulomikāya     khantiyā     samannāgato    bhavissatīti
ṭhānametaṃ   vijjati   anulomikāya   khantiyā   samannāgato   sammattaniyāmaṃ
okkamissatīti     ṭhānametaṃ     vijjati    sammattaniyāmaṃ    okkamamāno
sotāpattiphalaṃ     vā     sakadāgāmiphalaṃ     vā    anāgāmiphalaṃ    vā
arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [734]  So  vata  bhikkhave  bhikkhu  nibbānaṃ  dukkhato  samanupassanto
@Footnote: 1 Ma. sabbadhamme.
Anulomikāya     khantiyā     samannāgato    bhavissatīti    netaṃ    ṭhānaṃ
vijjati     anulomikāya     khantiyā     asamannāgato     sammattaniyāmaṃ
okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ  vā  arahattaphalaṃ
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati  so  vata  bhikkhave  bhikkhu nibbānaṃ
sukhato      samanupassanto     anulomikāya     khantiyā     samannāgato
bhavissatīti    ṭhānametaṃ    vijjati    anulomikāya   khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [735]   Katihākārehi   anulomikaṃ   khantiṃ  paṭilabhati  katihākārehi
sammattaniyāmaṃ    okkamati    .    cattārīsāya   ākārehi   anulomikaṃ
khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {735.1}     Katamehi   cattārīsāya  ākārehi  anulomikaṃ  khantiṃ
paṭilabhati   katamehi   cattārīsāya  ākārehi  sammattaniyāmaṃ  okkamati .
Pañcakkhandhe   aniccato   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato   parato   palokato   ītito   upaddavato  bhayato  upasaggato
calato   pabhaṅgato   1-  addhuvato  attāṇato  2-  aleṇato  asaraṇato
@Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.
Rittato    tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato
asārakato  aghamūlato  vadhakato  vibhavato  sāsavato  saṅkhatato  mārāmisato
jātidhammato    jarādhammato    byādhidhammato   maraṇadhammato   sokadhammato
paridevadhammato     upāyāsadhammato     saṅkilesikadhammato    pañcakkhandhe
aniccato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
khandhānaṃ    nirodho    niccaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati     pañcakkhandhe    dukkhato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   sukhaṃ   nibbānanti   passanto
sammattaniyāmaṃ okkamati
     {735.2}   pañcakkhandhe   rogato   passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ārogyaṃ  nibbānanti  passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   gaṇḍato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho  nigaṇḍo  1-  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe   sallato   passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho nisallaṃ 2- nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   aghato   passanto
anulomikaṃ   khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  anagho  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe  ābādhato  passanto
anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anābādho
@Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.
Nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
parato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho     aparappaccayaṃ     nibbānanti     passanto     sammattaniyāmaṃ
okkamati    pañcakkhandhe    palokato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   appalokadhammo   nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   ītito   passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   anītikaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
upaddavato   passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.3}  pañcakkhandhe  bhayato  passanto  anulomikaṃ  khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho   abhayaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   upasaggato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ     khandhānaṃ    nirodho    anupasaggaṃ    nibbānanti    passanto
sammattaniyāmaṃ    okkamati   pañcakkhandhe   calato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ  khandhānaṃ  nirodho  acalaṃ  nibbānanti  passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     pabhaṅgato     passanto
anulomikaṃ    khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   appabhaṅgaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
addhuvato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
Khandhānaṃ     nirodho    dhuvaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    attāṇato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   tāṇaṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aleṇato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   leṇaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
asaraṇato    passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho    saraṇaṃ    nibbānanti    passanto    sammattaniyāmaṃ   okkamati
pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati
     {735.4}  pañcannaṃ  khandhānaṃ  nirodho  arittaṃ  nibbānanti passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   tucchato   passanto   anulomikaṃ
khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   atucchaṃ   nibbānanti
passanto      sammattaniyāmaṃ     okkamati     pañcakkhandhe     suññato
passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho
paramaṃ     suññaṃ    nibbānanti    passanto    sammattaniyāmaṃ    okkamati
pañcakkhandhe     anattato    passanto    anulomikaṃ    khantiṃ    paṭilabhati
pañcannaṃ     khandhānaṃ     nirodho    paramaṭṭhaṃ    nibbānanti    passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   ādīnavato  passanto  anulomikaṃ
khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anādīnavaṃ   nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   vipariṇāmadhammato
Passanto     anulomikaṃ     khantiṃ     paṭilabhati     pañcannaṃ     khandhānaṃ
nirodho     avipariṇāmadhammaṃ     nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    asārakato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   sāraṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aghamūlato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   anaghamūlaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
vadhakato    passanto    anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.5}  pañcakkhandhe  vibhavato  passanto  anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho  avibhavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   sāsavato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  anāsavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   saṅkhatato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  asaṅkhataṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe  mārāmisato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  nirāmisaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati    pañcakkhandhe    jātidhammato    passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ajātaṃ   nibbānanti   passanto
Sammattaniyāmaṃ     okkamati     pañcakkhandhe    jarādhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   ajaraṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
byādhidhammato     passanto    anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ
khandhānaṃ     nirodho     abyādhidhammaṃ    1-    nibbānanti    passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe    maraṇadhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   amataṃ
nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.6}   pañcakkhandhe   sokadhammato  passanto  anulomikaṃ  khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   asokaṃ   nibbānanti   passanto
sammattaniyāmaṃ    okkamati    pañcakkhandhe    paridevadhammato    passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  aparidevaṃ nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   upāyāsadhammato
passanto  anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho anupāyāsaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
saṅkilesikadhammato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ
khandhānaṃ    nirodho   asaṅkiliṭṭhaṃ   nibbānanti   passanto   sammattaniyāmaṃ
okkamati.
     [736] Aniccatoti aniccānupassanā.
                     Dukkhatoti dukkhānupassanā.
@Footnote: 1 Ma. Yu. abyādhi.
                     Rogatoti dukkhānupassanā.
                     Gaṇḍatoti dukkhānupassanā.
                     Sallatoti dukkhānupassanā.
                     Aghatoti dukkhānupassanā.
                     Ābādhatoti dukkhānupassanā.
                     Paratoti  anattānupassanā.
                     Palokatoti anattānupassanā.
                     Ītitoti dukkhānupassanā.
                     Upaddavatoti dukkhānupassanā.
                     Bhayatoti dukkhānupassanā.
                     Upasaggatoti dukkhānupassanā.
                     Calatoti aniccānupassanā.
                     Pabhaṅgatoti aniccānupassanā.
                     Addhuvatoti aniccānupassanā.
                     Attāṇatoti dukkhānupassanā.
                     Aleṇatoti dukkhānupassanā.
                     Asaraṇatoti dukkhānupassanā.
                     Rittatoti dukkhānupassanā.
                     Tucchatoti anattānupassanā.
                     Suññatoti anattānupassanā.
                     Anattatoti anattānupassanā.
                     Ādīnavatoti dukkhānupassanā.
                     Vipariṇāmadhammatoti aniccānupassanā.
                     Asārakatoti anattānupassanā.
                     Aghamūlatoti dukkhānupassanā.
                     Vadhakatoti dukkhānupassanā.
                     Vibhavatoti aniccānupassanā.
                     Sāsavatoti dukkhānupassanā.
                     Saṅkhatatoti aniccānupassanā.
                     Mārāmisatoti dukkhānupassanā.
                     Jātidhammatoti dukkhānupassanā.
                     Jarādhammatoti dukkhānupassanā.
                     Byādhidhammatoti dukkhānupassanā.
                     Maraṇadhammatoti aniccānupassanā.
                     Sokadhammatoti dukkhānupassanā.
                     Paridevadhammatoti dukkhānupassanā.
                     Upāyāsadhammatoti dukkhānupassanā.
                     Saṅkilesadhammatoti dukkhānupassanā.
     {736.1}  Imehi  cattārīsāya  ākārehi  anulomikaṃ khantiṃ paṭilabhati
imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {736.2}  Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa
imehi    cattārīsāya   ākārehi   sammattaniyāmaṃ   okkamantassa   kati
aniccānupassanā kati dukkhānupassanā kati anattānupassanā.
         Pañcavīsati anattānupassanā     paññāsaṃ aniccānupassanā
         sataṃ pañcavīsatiñceva yāni      dukkhe pavuccareti.
                    Vipassanākathā niṭṭhitā.
                           -----------------
                   Paññāvagge mātikakathā
     [737]    Nicchāto    muccatīti    1-   vimokkho   vijjāvimutti
adhisīlaṃ    adhicittaṃ    adhipaññā   passaddhi   ñāṇaṃ   dassanaṃ   suddhi   2-
nekkhammaṃ    nissaraṇaṃ    paviveko    vossaggo   cariyā   jhānavimokkho
bhāvanādhiṭṭhānajīvitaṃ 3-.
     {737.1}    Nicchātoti   nekkhammena   kāmacchandato   nicchāto
abyāpādena   byāpādato   nicchāto   .pe.  paṭhamajjhānena  nīvaraṇehi
nicchāto .pe. Arahattamaggena sabbakilesehi nicchāto muccati 4-.
     {737.2}  Vimokkhoti  nekkhammena  kāmacchandato muccatīti vimokkho
abyāpādena   byāpādato   muccatīti   vimokkho   .pe.  paṭhamajjhānena
nīvaraṇehi      muccatīti      vimokkho      .pe.      arahattamaggena
@Footnote: 1 Sī. Ma. - mokkho vimokkho. evamuparipi. niccato vimuttīti.
@2 Ma. Yu. visuddhi. 3 Ma. Yu. bhāvanā adhiṭṭhānaṃ jīvitaṃ. 4 Ma. ayaṃ pāṭho natthi.
Sabbakilesehi muccatīti vimokkho.
     {737.3}  Vijjāvimuttīti  nekkhammaṃ  vijjatīti  vijjā  kāmacchandato
muccatīti   vimutti   vijjanto  muccati  muccanto  vijjatīti  vijjāvimutti
abyāpādaṃ     1-     vijjatīti     vijjā     byāpādato    muccatīti
vimutti   vijjanto   muccati   muccanto   vijjatīti   vijjāvimutti   .pe.
Arahattamaggo    vijjatīti    vijjā    sabbakilesehi    muccatīti   vimutti
vijjanto muccati muccanto vijjatīti vijjāvimutti.
     [738]   Adhisīlaṃ   adhicittaṃ   adhipaññāti   nekkhammena  kāmacchandaṃ
saṃvaraṭṭhena     sīlavisuddhi    avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena
diṭṭhivisuddhi    yo   tattha   saṃvaraṭṭho   ayaṃ   adhisīlasikkhā   yo   tattha
avikkhepaṭṭho    ayaṃ    adhicittasikkhā    yo   tattha   dassanaṭṭho   ayaṃ
adhipaññāsikkhā     abyāpādena    byāpādaṃ    saṃvaraṭṭhena    sīlavisuddhi
.pe.     arahattamaggena     sabbakilese     saṃvaraṭṭhena     sīlavisuddhi
avikkhepaṭṭhena      cittavisuddhi     dassanaṭṭhena     diṭṭhivisuddhi     yo
tattha    saṃvaraṭṭho    ayaṃ    adhisīlasikkhā    yo   tattha   avikkhepaṭṭho
ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
     [739]    Passaddhīti    nekkhammena   kāmacchandaṃ   paṭippassambheti
abyāpādena    byāpādaṃ    paṭippassambheti    .pe.    arahattamaggena
sabbakilese paṭippassambheti.
     {739.1}  Ñāṇanti  kāmacchandassa  pahīnattā  nekkhammaṃ  ñātaṭṭhena
@Footnote: 1 Ma. Yu. abyāpādo.
Ñāṇaṃ   byāpādassa   pahīnattā   abyāpādo   ñātaṭṭhena  ñāṇaṃ  .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.
     {739.2}   Dassananti  kāmacchandassa  pahīnattā  nekkhammaṃ diṭṭhattā
dassanaṃ   byāpādassa   pahīnattā   abyāpādo  diṭṭhattā  dassanaṃ  .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.
     {739.3}   Visuddhīti   kāmacchandaṃ  pajahanto  nekkhammena  visujjhati
byāpādaṃ    pajahanto    abyāpādena   visujjhati   .pe.   sabbakilese
pajahanto arahattamaggena visujjhati.
     [740]   Nekkhammanti   kāmānametaṃ   nissaraṇaṃ   yadidaṃ   nekkhammaṃ
rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ  kho  pana  kiñci  bhūtaṃ  saṅkhataṃ
paṭiccasamuppannaṃ   nirodho   tassa   nekkhammaṃ   byāpādassa   abyāpādo
nekkhammaṃ thīnamiddhassa ālokasaññā nekkhammaṃ .pe..
     {740.1}    Nissaraṇanti   kāmānametaṃ   nissaraṇaṃ  yadidaṃ  nekkhammaṃ
rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ  kho  pana  kiñci  bhūtaṃ  saṅkhataṃ
paṭiccasamuppannaṃ      nirodho      tassa      nissaraṇaṃ     kāmacchandassa
nekkhammaṃ    nissaraṇaṃ    byāpādassa    abyāpādo    nissaraṇaṃ   .pe.
Sabbakilesānaṃ arahattamaggo nissaraṇaṃ.
     {740.2}  Pavivekoti  kāmacchandassa nekkhammaṃ paviveko byāpādassa
abyāpādo     paviveko     .pe.     sabbakilesānaṃ    arahattamaggo
Paviveko.
     {740.3} Vossaggoti nekkhammena kāmacchandaṃ vossajjati abyāpādena
byāpādaṃ vossajjati .pe. Arahattamaggena sabbakilese vossajjati.
     {740.4}  Cariyāti  kāmacchandaṃ pajahanto nekkhammena carati byāpādaṃ
pajahanto  abyāpādena  carati  .pe. Sabbakilese pajahanto arahattamaggena
carati.
     {740.5}   Jhānavimokkhoti   nekkhammaṃ  jāyatīti  jhānaṃ  kāmacchandaṃ
jhāpetīti    jhānaṃ    jāyanto    muccatīti    jhānavimokkho   jhāpento
muccatīti    jhānavimokkho    jāyantīti    dhammā    jhāpentīti   kilese
jāte   ca   jhāpe   ca  jānātīti  jhānavimokkho  abyāpādo  jāyatīti
jhānaṃ     byāpādaṃ     jhāpetīti     jhānaṃ    ālokasaññā    jāyatīti
jhānaṃ    .pe.    thīnamiddhaṃ    jhāpetīti   jhānaṃ   .pe.   arahattamaggo
jāyatīti     jhānaṃ     sabbakilese     jhāpetīti     jhānaṃ    jāyanto
muccatīti     jhānavimokkho     jhāpento     muccatīti     jhānavimokkho
jāyantīti    dhammā    jhāpentīti   kilese   jāte   ca   jhāpe   ca
jānātīti jhānavimokkho.
     [741]   Bhāvanādhiṭṭhānajīvitanti   kāmacchandaṃ   pajahanto  nekkhammaṃ
bhāvetīti     bhāvanāsampanno     nekkhammavasena    cittaṃ    adhiṭṭhātīti
adhiṭṭhānasampanno    svāyaṃ   evaṃ   bhāvanāsampanno   adhiṭṭhānasampanno
Samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ jīvati no kiliṭṭhanti
ājīvasampanno    svāyaṃ    evaṃ    bhāvanāsampanno   adhiṭṭhānasampanno
ājīvasampanno   yaññadeva   parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi
brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati
amaṅkubhūto  taṃ  kissahetu  tathā  hi  so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno  byāpādaṃ  pajahanto  abyāpādaṃ  bhāvetīti bhāvanāsampanno
thīnamiddhaṃ   pajahanto   ālokasaññaṃ   bhāvetīti   bhāvanāsampanno  uddhaccaṃ
pajahanto   avikkhepaṃ   bhāvetīti   bhāvanāsampanno   vicikicchaṃ   pajahanto
dhammavavatthānaṃ bhāvetīti bhāvanāsampanno
     {741.1}  avijjaṃ  pajahanto  ñāṇaṃ  1-  bhāvetīti bhāvanāsampanno
aratiṃ  pajahanto  pāmujjaṃ  bhāvetīti  bhāvanāsampanno  nīvaraṇaṃ 2- pajahanto
paṭhamajjhānaṃ   bhāvetīti   bhāvanāsampanno   .pe.  sabbakilese  pajahanto
arahattamaggaṃ    bhāvetīti    bhāvanāsampanno    arahattamaggavasena   cittaṃ
adhiṭṭhātīti     adhiṭṭhānasampanno     svāyaṃ    evaṃ    bhāvanāsampanno
adhiṭṭhānasampanno  samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ
jīvati   no   kiliṭṭhanti   ājīvasampanno   svāyaṃ  evaṃ  bhāvanāsampanno
adhiṭṭhānasampanno     ājīvasampanno    yaññadeva    parisaṃ    upasaṅkamati
yadi    khattiyaparisaṃ    yadi    brāhmaṇaparisaṃ    yadi    gahapatiparisaṃ    yadi
samaṇaparisaṃ     visārado     upasaṅkamati    amaṅkubhūto    taṃ    kissahetu
@Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.
                      Mātikakathā niṭṭhitā.
                    Paṭisambhidāpakaraṇaṃ samattaṃ.
                       Tatruddānaṃ bhavati
         ñāṇaṃ diṭṭhi ca assāsaṃ 1-        indriyaṃ vimokkhena pañcamaṃ
         gatikammaṃ vipallāso                 maggo maṇḍena 2- te dasa
         yuganaddhaṃ saccabojjhaṅgā          mettā virāgena pañcamaṃ
         paṭisambhidā dhammacakkaṃ             lokuttaraṃ balaṃ suññato te dasa 3-
         paññā iddhi abhisamayo           vivekaṃ cariyena 4- pañcamaṃ
         pāṭihiriyañca samasīsañca 5-     satipaṭṭhānaṃ vipassanā 6-
         tatiye paññavaggamhi               mātikāya ca te dasāti.
                          [7]-
         Tivaggo yassa vikkhepo 8-         paṭisambhidāpakaraṇe
         anantanayamaggesu                    gambhīro sāgarūpamo
         nabhaṃ ca tārakākiṇṇaṃ                thūlo jātassaro yathā
         kathikānaṃ vilāsāya                    yoginaṃ ñāṇajotananti.
                   Iti paṭisambhidā niṭṭhitā.
                            -------------
@Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā
@natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo.
@5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti.
@7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.


             The Pali Tipitaka in Roman Character Volume 31 page 617-642. https://84000.org/tipitaka/read/roman_item.php?book=31&item=720&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=720&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=720&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=720&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=720              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]