ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [983] Etesu dhammesu vineyya chandaṃ
                bhikkhu satīmā suvimuttacitto
                Kālena so sammā dhammaṃ parivīmaṃsamāno
                ekodibhūto vihane tamaṃ soti bhagavā.
     [984]  Etesu  dhammesu  vineyya chandanti etesūti rūpesu saddesu
gandhesu   rasesu   phoṭṭhabbesu   .  chandoti  yo  kāmesu  kāmacchando
kāmarāgo    kāmanandi   kāmataṇhā   kāmasneho   1-   kāmapariḷāho
kāmamucchā     kāmajjhosānaṃ     kāmogho    kāmayogo    kāmūpādānaṃ
kāmacchandanīvaraṇaṃ   .   etesu   dhammesu   vineyya   chandanti   etesu
dhammesu   chandaṃ  vineyya  paṭivineyya  pajaheyya  vinodeyya  byantīkareyya
anabhāvaṅgameyyāti etesu dhammesu vineyya chandaṃ.
     [985]   Bhikkhu   satīmā   suvimuttacittoti  bhikkhūti  kalyāṇaputhujjano
vā   bhikkhu  sekkho  vā  bhikkhu  .  satīmāti  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati  .
Imāya   satiyā  upeto  .pe.  so  vuccati  satimāti  bhikkhu  satīmā .
Suvimuttacittoti    paṭhamaṃ   jhānaṃ   samāpannassa   nīvaraṇehi   cittaṃ   muttaṃ
vimuttaṃ    suvimuttaṃ   dutiyaṃ   jhānaṃ   samāpannassa   vitakkavicārehi   cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   tatiyaṃ   jhānaṃ   samāpannassa   pītiyā   [2]-
cittaṃ     muttaṃ    vimuttaṃ    suvimuttaṃ    catutthaṃ    jhānaṃ    samāpannassa
sukhadukkhehi    cittaṃ    muttaṃ    vimuttaṃ    suvimuttaṃ    ākāsānañcāyatanaṃ
samāpannassa        rūpasaññāya       paṭighasaññāya       nānattasaññāya
cittaṃ        muttaṃ       vimuttaṃ       suvimuttaṃ       viññāṇañcāyatanaṃ
@Footnote: 1 Po. Yu. kāmasineho. 2 Ma. casaddo dissati.
Samāpannassa ākāsānañcāyatanasaññāya cittaṃ
ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana-
saññāya        cittaṃ       nevasaññānāsaññāyatanaṃ       samāpannassa
ākiñcaññāyatanasaññāya      cittaṃ      muttaṃ      vimuttaṃ      suvimuttaṃ
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā    vicikicchānusayā    tadekaṭṭhehi    ca    kilesehi   cittaṃ
muttaṃ    vimuttaṃ   suvimuttaṃ   sakadāgāmissa   oḷārikā   kāmarāgānusayā
paṭighānusayā    tadekaṭṭhehi    ca    kilesehi    cittaṃ   muttaṃ   vimuttaṃ
suvimuttaṃ        anāgāmissa       aṇusahagatā       kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi   ca   kilesehi   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ  arahato
rūparāgā    arūparāgā    mānā    uddhaccā   avijjāya   mānānusayā
bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi   ca  kilesehi  bahiddhā  ca
sabbanimittehi    cittaṃ    muttaṃ    vimuttaṃ   suvimuttanti   bhikkhu   satīmā
suvimuttacitto.
     [986]   Kālena   so  sammā  dhammaṃ  parivīmaṃsamānoti  kālenāti
uddhate citte samathassa kālo samāhite citte vipassanāya kālo.
         Kāle paggaṇhati cittaṃ      niggaṇhāti athāpare 1-
         sampahaṃsati kālena             kāle cittaṃ samādahati
         ajjhupekkhati kālena         so yogī kālakovido
         kimhi kālamhi paggāho     kimhi kāle viniggaho
@Footnote: 1 Ma. punāpare.
         Kimhi pahaṃsanākālo          samathakālo ca kīdiso
         upekkhākālaṃ cittassa      kathaṃ dasseti yogino
         līne cittamhi paggāho     uddhatasmiṃ viniggaho
         nirassādagataṃ cittaṃ            sampahaṃseyya tāvade
         sampahaṭṭhaṃ yadā cittaṃ        alīnaṃ bhavatinuddhataṃ
         samathassa ca so kālo         ajjhattaṃ ramaye mano
         etena mevupāyena            yadā hoti samāhitaṃ
         samāhitaṃ citta paññāya   ajjhupekkheyya tāvade
         evaṃ kālavidū dhīro              kālaññū kālakovido
         kālena kālaṃ cittassa       nimittamupalakkhayeti 1-.
Kālena   so   .   sammā   dhammaṃ   parivīmaṃsamānoti   sabbe  saṅkhārā
aniccāti   sammā   dhammaṃ   parivīmaṃsamāno   sabbe   saṅkhārā   dukkhāti
sammā    dhammaṃ    parivīmaṃsamāno    sabbe   dhammā   anattāti   sammā
dhammaṃ   parivīmaṃsamāno  .pe.  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti
sammā dhammaṃ parivīmaṃsamāno.
     [987]   Ekodibhūto   vihane   tamaṃ   soti   bhagavāti  ekodīti
ekaggacitto    avikkhittacitto    avisāhaṭamānasoti    ekodibhūto  .
Vihane  tamaṃ  soti  rāgatamaṃ  dosatamaṃ  mohatamaṃ  mānatamaṃ  diṭṭhitamaṃ kilesatamaṃ
duccaritatamaṃ     andhakaraṇaṃ     acakkhukaraṇaṃ     añāṇakaraṇaṃ    paññānirodhikaṃ
vighātapakkhikaṃ     anibbānasaṃvattanikaṃ     haneyya    vihaneyya    pajaheyya
@Footnote: 1 Yu. nimittamupalakkhiye.
Vinodeyya  byantīkareyya  anabhāvaṅgameyya  .  bhagavāti  gāravādhivacanaṃ .
Apica   bhaggarāgoti   bhagavā   .   bhaggadosoti  bhagavā  .  bhaggamohoti
bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā  .  bhaggakaṇṭakoti
bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji 1- dhammaratananti
bhagavā   .   bhavānaṃ   antakaroti   bhagavā  .  bhāvitakāyoti  bhagavā .
Bhāvitasīloti    bhāvitacittoti    bhāvitapaññoti   bhagavā   .   bhaji   vā
bhagavā     araññavanapatthāni     pantāni     senāsanāni    appasaddāni
appanigghosāni     vijanavātāni     manussarāhaseyyakāni     paṭisallāna-
sārūpānīti   bhagavā   .   bhāgī   vā   bhagavā  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti bhagavā.
     {987.1}  Bhāgī  vā  bhagavā  attharasassa  dhammarasassa vimuttirasassa
adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .   bhāgī  vā  bhagavā
catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ   catunnaṃ   arūpasamāpattīnanti
bhagavā  .  bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ  aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ   anupubbavihārasamāpattīnanti  bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ
saññābhāvanānaṃ     dasannaṃ     kasiṇasamāpattīnaṃ     ānāpānassatisamādhissa
asubhasamāpattiyāti   bhagavā   .  bhāgī  vā  bhagavā  catunnaṃ  satipaṭṭhānānaṃ
catunnaṃ    sammappadhānānaṃ   catunnaṃ   iddhippādānaṃ   pañcannaṃ   indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā   .   bhāgī   vā   bhagavā   dasannaṃ   tathāgatabalānaṃ
@Footnote: 1 Po. Ma. pavibhaji.
Catunnaṃ   vesārajjānaṃ   catunnaṃ   paṭisambhidānaṃ   channaṃ   abhiññānaṃ   channaṃ
buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ   nāmaṃ  mātarā  kataṃ  na
pitarā   kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ
na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi   kataṃ   na  devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā
               etesu dhammesu vineyya chandaṃ
               bhikkhu satīmā suvimuttacitto
               kālena so sammā dhammaṃ parivīmaṃsamāno
               ekodibhūto vihane tamaṃ soti bhagavāti.
               Soḷasamo sārīputtasuttaniddeso.
             Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā
                        samattā.
                    ---------------
@Footnote: 1 Po. Ma. aṭṭhakavaggamhi.


             The Pali Tipitaka in Roman Character Volume 29 page 625-630. https://84000.org/tipitaka/read/roman_item.php?book=29&item=983&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=983&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=983&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=983&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=983              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]