ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
             Suttantapiṭake khuddakanikāyassa mahāniddeso
                        --------------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Aṭṭhakavaggiko
                   paṭhamo kāmasuttaniddeso
     [1] Kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
            addhā pītimano hoti       laddhā macco yadicchati.
     [2]   Kāmaṃ   kāmayamānassāti  kāmāti  uddānato  dve  kāmā
vatthukāmā ca kilesakāmā ca.
     {2.1}  Katame  vatthukāmā  .  manāpikā  rūpā  manāpikā saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā  attharaṇā
pāpuraṇā   1-   dāsīdāsā   ajeḷakā   kukkuṭasūkarā  hatthigavāssavaḷavā
khettaṃ     vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca
janapado   ca   koso   2-   ca   koṭṭhāgārañca   yaṅkiñci  rajanīyavatthu
vatthukāmā   .   apica   atītā   kāmā  anāgatā  kāmā  paccuppannā
kāmā   ajjhattā   kāmā   bahiddhā   kāmā   ajjhattabahiddhā   kāmā
hīnā   kāmā   majjhimā   kāmā   paṇītā   kāmā   āpāyikā  kāmā
mānusikā    kāmā    dibbā   kāmā   paccupaṭṭhitā   kāmā   nimmitā
kāmā   paranimmitā   kāmā   pariggahitā   kāmā   apariggahitā  kāmā
@Footnote: 1 Ma. pāvuraṇā .  2 Ma. koṭṭho.
Mamāyitā   kāmā   amamāyitā   kāmā   sabbepi   kāmāvacarā  dhammā
sabbepi   rūpāvacarā  dhammā  sabbepi  arūpāvacarā  dhammā  taṇhāvatthukā
taṇhārammaṇā   kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena   kāmā  ime
vuccanti vatthukāmā.
     {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo   saṅkappo   kāmo   rāgo   kāmo  saṅkapparāgo  kāmo  yo
kāmesu   kāmacchando   kāmarāgo   kāmanandi   kāmataṇhā  kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi 1-.
Ime   vuccanti   kilesakāmā   .   kāmaṃ   kāmayamānassāti  kāmaṃ  2-
kāmayamānassa       icchamānassa       sādiyamānassa      patthayamānassa
pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa.
     [3]   Tassa  ce  taṃ  samijjhatīti  tassa  ceti  tassa  khattiyassa  vā
brāhmaṇassa    vā   vessassa   vā   suddassa   vā   gahaṭṭhassa   vā
pabbajitassa   vā   devassa   vā   manussassa  vā  .  tanti  vatthukāmā
vuccanti    manāpikā    rūpā    manāpikā   saddā   manāpikā   gandhā
manāpikā    rasā    manāpikā    phoṭṭhabbā    .   samijjhatīti   ijjhati
samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati.
@Footnote: 1 Ma. Yu. na hohisīti .  2 Ma. ayaṃ pāṭho natthi.
     [4]   Addhā   pītimano   hotīti  addhāti  ekaṃsavacanaṃ  nissaṃsayavacanaṃ
nikkaṅkhavacanaṃ    advejjhavacanaṃ   adveḷhakavacanaṃ   niyogavacanaṃ   apaṇṇakavacanaṃ
avatthāpanavacanametaṃ   addhāti   .   pītīti   yā   pañcakāmaguṇapaṭisaññuttā
pīti  pāmujjaṃ  āmodanā  pamodanā  hāso pahāso vitti tuṭṭhi odagyaṃ 1-
attamanatā  [2]-  abhipūraṇatā  3-  cittassa  .  manoti  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā    manoviññāṇadhātu   ayaṃ   vuccati   mano  .
Ayaṃ  mano  imāya  pītiyā  sahagato  hoti  sahajāto  saṃsaṭṭho  sampayutto
ekuppādo    ekanirodho   ekavatthuko   ekārammaṇo   .   pītimano
hotīti   4-   tuṭṭhamano   haṭṭhamano   pahaṭṭhamano   attamano  udaggamano
samuditamano 5- hotīti addhā pītimano hoti.
     [5]   Laddhā   macco   yadicchatīti   laddhāti  laddhā  6-  labhitvā
paṭilabhitvā   adhigantvā   vinditvā   .  maccoti  satto  naro  mānavo
poso  puggalo  jīvo  jātu  7-  jantu  indagu 8- manujo. Yadicchatīti yaṃ
icchati  yaṃ  sādiyati  yaṃ  pattheti  yaṃ  piheti  yaṃ  abhijappati  rūpaṃ vā saddaṃ
vā   gandhaṃ  vā  rasaṃ  vā  phoṭṭhabbaṃ  vāti  laddhā  macco  yadicchati .
Tenāha bhagavā
         kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
         addhā pītimano hoti        laddhā macco yadicchatīti.
@Footnote: 1 Ma. Yu. odagayaṃ. 2 Yu. cittassa. 3 Ma. abhipharaṇatā. 4 Ma. Yu.
@itisaddo na dissati. 5 Ma. Yu. muditamano pamoditamano. 6 Ma. ayaṃ pāṭho
@natthi. 7 Ma. jāgū. Yu. jagū. 8 hindagūtipi pāṭho.



             The Pali Tipitaka in Roman Character Volume 29 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=29&item=1&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=1&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=1&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=1&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=1              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]