ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [275]  71  Pañcime  bhikkhave  cetokhīlā  .  katame  pañca  idha
bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati  na  sampasīdati
yo  so  bhikkhave  bhikkhu  satthari  kaṅkhati  vicikicchati nādhimuccati na sampasīdati
tassa    cittaṃ    na    namati    ātappāya    anuyogāya    sātaccāya
padhānāya   yassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
Padhānāya  ayaṃ  paṭhamo  cetokhīlo  .  puna  caparaṃ  bhikkhave  bhikkhu  dhamme
kaṅkhati   .pe.   saṅghe   kaṅkhati  sikkhāya  kaṅkhati  sabrahmacārīsu  kupito
hoti   anattamano   āhatacitto   khīlajāto   yo   so  bhikkhave  bhikkhu
sabrahmacārīsu   kupito   hoti   anattamano  āhatacitto  khīlajāto  tassa
cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya  padhānāya  yassa cittaṃ
na   namati   ātappāya   anuyogāya  sātaccāya  padhānāya  ayaṃ  pañcamo
cetokhīlo.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  cetokhīlānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [276]  72  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti avītacchando 1- avītapemo
avītapipāso    avītapariḷāho   avītataṇho   yo   so   bhikkhave   bhikkhu
kāmesu    avītarāgo    hoti   avītacchando   avītapemo   avītapipāso
avītapariḷāho   avītataṇho  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso  vinibandho  .  puna  caparaṃ
bhikkhave  bhikkhu  kāye  avītarāgo  hoti  rūpe  avītarāgo hoti yāvadatthaṃ
udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto
viharati    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ
sīlena  vā  vatena  vā  tapena vā brahmacariyena vā devo vā bhavissāmi
@Footnote: 1 Ma. avigata .... evamuparipi.
Devaññataro   vāti   yo   so   bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carati   imināhaṃ  sīlena  vā  vatena  vā  tapena
vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti  tassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā.
     {276.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ    vedanāsu   .pe.   cittesu   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  cetaso vinibandhānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
                   Satipaṭṭhānavaggo dutiyo.
                        Tassuddānaṃ
         sikkhā nīvāraṇā kāmā     khandhā ca orambhāgiyā
         gati macchariyañceva             uddhambhāgiyānaṃ aṭṭhamaṃ
         cetokhīlavinibandhoti 1-.
                    ---------------
                   Sammappadhānavaggo dutiyo
     [277]  73  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
@Footnote: 1 Ma.    sikkhānīvāraṇākāmā            khandhā ca orambhāgiyā gati
@        maccheraṃ uddhambhāgiyā aṭṭhamaṃ    cetokhīlā vinibandhāti.
Pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {277.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  sammappadhānā  bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati    .   imesaṃ   kho   bhikkhave   pañcannaṃ
sikkhādubbalyānaṃ     pahānāya     ime     cattāro     sammappadhānā
bhāvetabbā.
(yāvatā sammappadhānavasena vitthārenti 1-).
     [278]  74  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti  .pe.  ime kho bhikkhave
pañca cetaso vinibandhā.
     {278.1}  Ime  kho  bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  sammappadhānā  bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā .)
Vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  .pe.  anuppannānaṃ  kusalānaṃ
dhammā  uppādāya  ...  uppannānaṃ  kusalānaṃ  dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  .  imesaṃ  kho bhikkhave pañcannaṃ
cetaso    vinibandhānaṃ    pahānāya    ime    cattāro   sammappadhānā
bhāvetabbāti.
                   Sammappadhānavaggo tatiyo.
                     ------------
                   Iddhipādavaggo catuttho
     [279]  75  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {279.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  iddhipādā  bhāvetabbā  .  katame  cattāro idha bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   viriyasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   imesaṃ  kho  bhikkhave  pañcannaṃ  sikkhādubbalyānaṃ  pahānāya
ime        cattāro       iddhipādā       bhāvetabbāti      .
(dvipadasesā iddhipādavasena vitthāretabbā 1-)
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā).
     [280]  76  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti  .pe.  ime kho bhikkhave
pañca cetaso vinibandhā.
     {280.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
ime  cattāro  iddhipādā  bhāvetabbā  .  katame cattāro idha bhikkhave
bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  viriyasamādhi
cittasamādhi   vīmaṃsāsamādhi   padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti .
Imesaṃ   kho   bhikkhave   pañcannaṃ   cetaso  vinibandhānaṃ  pahānāya  ime
cattāro iddhipādā bhāvetabbāti.
                  Iddhipādavaggo catuttho.
         Cattāro satipaṭṭhānā      padhānā caturo pade
         cattāro iddhipādāpi      purimehetehi yojayeti 1-.
                   ----------------
                      Vaggo pañcamo
     [281]  77  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
Katame    nava    asubhasaññā    maraṇasaññā    āhāre    paṭikkūlasaññā
sabbaloke   anabhiratasaññā  2-  aniccasaññā  anicce  dukkhasaññā  dukkhe
anattasaññā   pahānasaññā   virāgasaññā  .  rāgassa  bhikkhave  abhiññāya
ime nava dhammā bhāvetabbāti.
     [282]  78  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
@Footnote: 1 Ma. yatheva satipaṭṭhānā         padhānā caturopi ca
@     cattāro iddhipādā ca      tatheva sampayojayeti.
@2 Ma. anabhiratisaññā.
Katame    nava    paṭhamajjhānaṃ    dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ
ākāsānañcāyatanaṃ          viññāṇañcāyatanaṃ          ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ       saññāvedayitanirodho      .      rāgassa
bhikkhave abhiññāya ime nava dhammā bhāvetabbā.
     [283]   79   Rāgassa  bhikkhave  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  nava
dhammā   bhāvetabbā  .  dosassa  mohassa  kodhassa  upanāhassa  makkhassa
palāsassa  issāya  macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa
mānassa   atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya
pahānāya  khayāya  vayāya  virāgāya  nirodhāya  cāgāya paṭinissaggāya ime
nava  dhammā  bhāvetabbāti  .  idamavoca  bhagavā  .  attamanā  te bhikkhū
bhagavato bhāsitaṃ abhinandunti  1-.
                    Navakanipāto samatto.
                    --------------
@Footnote: 1 Ma. idamavoca .pe. abhinandunti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 23 page 481-487. https://84000.org/tipitaka/read/roman_item.php?book=23&item=275&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=275&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=275&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=275&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=275              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]