ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [265]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
@Footnote: 1 Ma.                  tassuddānaṃ.
@        abhiññā pariyesanā         saṅgahaṃ mālukyaputto
@        kulaṃ dve ca ājānīyā       balaṃ araññakammunāti.
Evaṃ   niraye   katamehi   catūhi  attanā  ca  adinnādāyī  hoti  parañca
adinnādāne    samādapeti    adinnādāne    ca    samanuñño    hoti
adinnādānassa   ca   vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
adinnādānā    paṭivirato    hoti   parañca   adinnādānā   veramaṇiyā
samādapeti     adinnādānā     veramaṇiyā    ca    samanuñño    hoti
adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [266]   Attanā  ca  kāmesu  micchācārī  hoti  parañca  kāmesu
micchācāre   samādapeti   kāmesu   micchācāre   ca   samanuñño  hoti
kāmesu   micchācārassa   ca   vaṇṇaṃ   bhāsati   .   imehi  kho  .pe.
Attanā   ca   kāmesu   micchācārā   paṭivirato  hoti  parañca  kāmesu
micchācārā   veramaṇiyā   samādapeti   kāmesu  micchācārā  veramaṇiyā
ca   samanuñño   hoti   kāmesu   micchācārā   veramaṇiyā   ca   vaṇṇaṃ
bhāsati. Imehi kho .pe.
     [267]    Attanā   ca   musāvādī   hoti   parañca   musāvāde
samādapeti   musāvāde   ca   samanuñño   hoti   musāvādassa  ca  vaṇṇaṃ
bhāsati  .  imehi  kho  .pe. Attanā ca musāvādā paṭivirato hoti parañca
musāvādā   veramaṇiyā  samādapeti  musāvādā  veramaṇiyā  ca  samanuñño
hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati .  imehi kho .pe.
     [268]    Attanā    ca   pisuṇavāco   hoti   parañca   pisuṇāya
vācāya   samādapeti   pisuṇāya   vācāya   ca  samanuñño  hoti  pisuṇāya
vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca  pisuṇāya
vācāya    paṭivirato    hoti   parañca   pisuṇāya   vācāya   veramaṇiyā
samādapeti    pisuṇāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [269]   Attanā  ca  pharusavāco  hoti  parañca  pharusāya  vācāya
samādapeti    pharusāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pharusāya  vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
pharusāya   vācāya  paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā
samādapeti   pharusāya   vācāya  veramaṇiyā  ca  samanuñño  hoti  pharusāya
vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [270]   Attanā   ca   samphappalāpī  hoti  parañca  samphappalāpe
samādapeti    samphappalāpe    ca    samanuñño    hoti   samphappalāpassa
ca   vaṇṇaṃ   bhāsati   .  imehi  kho  .pe.  attanā  ca  samphappalāpā
paṭivirato    hoti    parañca    samphappalāpā    veramaṇiyā   samādapeti
samphappalāpā    veramaṇiyā    ca    samanuñño    hoti    samphappalāpā
veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [271]    Attanā    ca   abhijjhālū   hoti   parañca   abhijjhāya
samādapeti    abhijjhāya   ca   samanuñño   hoti   abhijjhāya   ca   vaṇṇaṃ
bhāsati   .   imehi  kho  .pe.  attanā  ca  anabhijjhālū  hoti  parañca
anabhijjhāya     samādapeti     anabhijjhāya     ca     samanuñño    hoti
anabhijjhāya ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [272]   Attanā   ca   byāpannacitto  hoti  parañca  byāpāde
samādapeti   byāpāde   ca   samanuñño   hoti   byāpādassa  ca  vaṇṇaṃ
bhāsati   .   imehi   kho   .pe.  attanā  ca  abyāpannacitto  hoti
parañca   abyāpāde   samādapeti   abyāpāde   ca   samanuñño   hoti
abyāpādassa ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [273]   Attanā   ca  micchādiṭṭhiko  hoti  parañca  micchādiṭṭhiyā
samādapeti    micchādiṭṭhiyā    ca    samanuñño    hoti    micchādiṭṭhiyā
ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca sammādiṭṭhiko hoti
parañca    sammādiṭṭhiyā    samādapeti    sammādiṭṭhiyā   ca    samanuñño
hoti   sammādiṭṭhiyā  ca  vaṇṇaṃ  bhāsati  .  imehi  kho   bhikkhave  catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ  saggeti.
                   Kammapathavaggo sattamo.
                 Paṇṇāsakāsaṅgahitā suttantā
     [274]  Rāgassa  bhikkhave  abhiññāya  cattāro  dhammā bhāvetabbā
katame   cattāro   idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  vedanāsu
...   cittesu  ...  dhammesu  dhammānupassī  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ  rāgassa  bhikkhave  abhiññāya
ime cattāro dhammā bhāvetabbāti.
     {274.1}  Rāgassa  bhikkhave  abhiññāya cattāro dhammā bhāvetabbā
katame   cattāro  idha  bhikkhave  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti    padahati    uppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
pahānāya   ...   anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   ...
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati  rāgassa  bhikkhave  abhiññāya  ime  cattāro
dhammā bhāvetabbāti
     {274.2}  rāgassa  bhikkhave  abhiññāya cattāro dhammā bhāvetabbā
katame   cattāro   idha  bhikkhave  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  viriyasamādhi- ... Cittasamādhi-  ... Vīmaṃsāsamādhipadhāna-
saṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  rāgassa  bhikkhave  abhiññāya  ime
cattāro dhammā bhāvetabbāti.
     {274.3}    Rāgassa   bhikkhave   pariññāya   .pe.   parikkhayāya
pahānāya   khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya
ime cattāro dhammā bhāvetabbā.
     {274.4}  Dosassa  mohassa  kodhassa  upanāhassa makkhassa paḷāsassa
issāya   macchariyassa  māyāya  sāṭheyyassa  thambhassa  sārambhassa  mānassa
atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya  pahānāya
khayāya  vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya ime cattāro
dhammā bhāvetabbāti.
                   Catukkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 21 page 341-346. https://84000.org/tipitaka/read/roman_item.php?book=21&item=265&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=265&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=265&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=265&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=265              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]