ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                 Suttantapiṭake aṅguttaranikāyassa
                       dutiyo bhāgo
                        -------
                       catukkanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    bhaṇḍagāmavaggo paṭhamo
     [1]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  catunnaṃ  bhikkhave  dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   katamesaṃ   catunnaṃ   ariyassa   bhikkhave   sīlassa
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
tumhākañca    ariyassa    bhikkhave   samādhissa   ananubodhā   appaṭivedhā
evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ  mamañceva  tumhākañca  ariyāya
bhikkhave    paññāya    ananubodhā    appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca   ariyāya  bhikkhave  vimuttiyā
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
Tumhākañca   tayidaṃ   bhikkhave   ariyaṃ   sīlaṃ   anubuddhaṃ   paṭividdhaṃ   ariyo
samādhi    anubuddho   paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā
ariyā    vimutti    anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā
bhavanettī   natthidāni   punabbhavoti   .   idamavoca  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
         sīlasamādhipaññā ca            vimutti ca anuttarā
         anubuddhā ime dhammā         gotamena yasassinā.
         Iti buddho abhiññāya         dhammamakkhāsi bhikkhunaṃ
         dukkhassantakaro satthā     cakkhumā parinibbutoti.
     [2]    Catūhi    bhikkhave    dhammehi    asamannāgato    imasmā
dhammavinayā   papatitoti   vuccati  katamehi  catūhi  ariyena  bhikkhave  sīlena
asamannāgato    imasmā    dhammavinayā    papatitoti    vuccati   ariyena
bhikkhave    samādhinā    asamannāgato   imasmā   dhammavinayā   papatitoti
vuccati   ariyāya   bhikkhave   paññāya  asamannāgato  imasmā  dhammavinayā
papatitoti    vuccati    ariyāya    bhikkhave    vimuttiyā    asamannāgato
imasmā   dhammavinayā   papatitoti   vuccati    imehi  kho  bhikkhave  catūhi
dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati.
     {2.1}  Catūhi  bhikkhave  dhammehi  samannāgato  imasmā  dhammavinayā
apapatitoti  1-  vuccati  katamehi  catūhi ariyena bhikkhave sīlena samannāgato
imasmā   dhammavinayā   apapatitoti   vuccati   ariyena  bhikkhave  samādhinā
@Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.
Samannāgato    imasmā    dhammavinayā    apapatitoti    vuccati   ariyāya
bhikkhave    paññāya    samannāgato    imasmā   dhammavinayā   apapatitoti
vuccati     ariyāya     bhikkhave    vimuttiyā    samannāgato    imasmā
dhammavinayā   apapatitoti   vuccati   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato imasmā dhammavinayā apapatitoti vuccatīti.
         Cutā patanti patitā          giddhā ca punarāgatā
         katakiccaṃ rataṃrammaṃ              sukhenānvāgataṃ sukhanti.
     [3]   Catūhi   bhikkhave   dhammehi   samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo   [1]-   viññūnaṃ   bahuñca   apuññaṃ   pasavati   katamehi  catūhi
ananuvicca   apariyogāhetvā   avaṇṇārahassa   vaṇṇaṃ   bhāsati   ananuvicca
apariyogāhetvā      vaṇṇārahassa     avaṇṇaṃ     bhāsati     ananuvicca
apariyogāhetvā   appasādanīye   ṭhāne   pasādaṃ   upadaṃseti  ananuvicca
apariyogāhetvā   pasādanīye   ṭhāne  appasādaṃ  upadaṃseti  imehi  kho
bhikkhave   catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso  khataṃ
upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo  viññūnaṃ
bahuñca apuññaṃ pasavati.
     {3.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito byatto 2-
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
anuvicca         pariyogāhetvā         avaṇṇārahassa        avaṇṇaṃ
@Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva .  2 Ma. viyatto.
Bhāsati    anuvicca    pariyogāhetvā    vaṇṇārahassa    vaṇṇaṃ    bhāsati
anuvicca   pariyogāhetvā   appasādanīye   ṭhāne   appasādaṃ  upadaṃseti
anuvicca   pariyogāhetvā   pasādanīye  ṭhāne  pasādaṃ  upadaṃseti  imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  paṇḍito  byatto  sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
         Yo nindiyaṃ pasaṃsati                    taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ             kalinā tena sukhaṃ na vindati.
         Appamatto ayaṃ kali                 yo akkhesu dhanaparājayo
         sabbassāpi sahāpi attanā     ayameva mahattaro 1- kali
         yo sugatesu manaṃ padosaye          sataṃ sahassānaṃ nirabbudānaṃ
         chattiṃsati pañca ca abbudāni     yamarīyaṃ 2- garahiya nirayaṃ upeti
         vācaṃ manañca paṇidhāya pāpakanti.
     [4]    Catūsu   bhikkhave   micchāpaṭipajjamāno   bālo   abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca   apuññaṃ   pasavati   katamesu   catūsu   mātari   bhikkhave
micchāpaṭipajjamāno    bālo    abyatto    asappuriso    khataṃ   upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ     pasavati     pitari    bhikkhave    micchāpaṭipajjamāno    .pe.
@Footnote: 1 Po. Ma. Yu. mahantataro .  2 Ma. Yu. yamariyagarahī.
Tathāgate     bhikkhave    micchāpaṭipajjamāno    .pe.    tathāgatasāvake
bhikkhave   micchāpaṭipajjamāno   bālo  abyatto  asappuriso  khataṃ  upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ    pasavati    imesu   kho   bhikkhave   catūsu   micchāpaṭipajjamāno
bālo   abyatto   asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo
ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {4.1}  Catūsu  bhikkhave  [1]-  sammāpaṭipajjamāno paṇḍito byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamesu   catūsu   mātari
bhikkhave    sammāpaṭipajjamāno    paṇḍito   byatto   sappuriso   akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca    puññaṃ   pasavati   pitari   bhikkhave   sammāpaṭipajjamāno   .pe.
Tathāgate   bhikkhave   sammāpaṭipajjamāno  .pe.  tathāgatasāvake  bhikkhave
sammāpaṭipajjamāno    paṇḍito    byatto   sappuriso   akkhataṃ   anupahataṃ
attānaṃ   pariharati  anavajjo  ca  hoti  ananuvajjo  viññūnaṃ  bahuñca  puññaṃ
pasavati    imesu   kho   bhikkhave   catūsu   sammāpaṭipajjamāno   paṇḍito
byatto   sappuriso   akkhataṃ   anupahataṃ   attānaṃ  pariharati  anavajjo  ca
hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
         Mātari pitari cāpi              yo micchāpaṭipajjati
         tathāgate ca 2- sambuddhe   athavā tassa sāvake
@Footnote: 1 Po. dhammesu .  2 Po. Ma. Yu. vā.
         Bahuñca so pasavati           apuññaṃ tādiso naro.
         Tāya [1]- adhammacariyāya     mātāpitūsu paṇḍitā
         idheva naṃ garahanti              peccāpāyañca gacchati.
         Mātari pitari cāpi              yo sammāpaṭipajjati
         tathāgate ca 2- sambuddhe  athavā tassa sāvake
         bahuñca so pasavati           puññaṃpi 3- tādiso naro.
         Tāya [4]- dhammacariyāya      mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti             pecca sagge pamodatīti.
     [5]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame    cattāro    anusotagāmī    puggalo    paṭisotagāmī   puggalo
ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
     {5.1}   Katamo  ca  bhikkhave  anusotagāmī  puggalo  idha  bhikkhave
ekacco   puggalo   kāme   ca  paṭisevati  pāpañca  kammaṃ  karoti  ayaṃ
vuccati bhikkhave anusotagāmī puggalo.
     {5.2}  Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco
puggalo  kāme  ca  na  paṭisevati  pāpañca  kammaṃ na karoti sahāpi dukkhena
sahāpi   domanassena  assumukhopi  rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.
     {5.3}   Katamo   ca   bhikkhave   ṭhitatto  puggalo  idha  bhikkhave
ekacco      puggalo     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ
@Footnote: 1 Ma. naṃ .  2 Po. Ma. Yu. vā  3 Ma. Yu. puññaṃ etādiso naro .  4 Ma. Yu. naṃ.
Parikkhayā   opapātiko   hoti   tatthaparinibbāyī   anāvattidhammo  tasmā
lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo.
     {5.4}  Katamo  ca  bhikkhave  puggalo  tiṇṇo pāragato thale tiṭṭhati
brāhmaṇo   idha   bhikkhave  ekacco  puggalo  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  ayaṃ  vuccati  bhikkhave  puggalo  tiṇṇo  pāragato thale
tiṭṭhati   brāhmaṇo   .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
               Yekeci kāmesu asaññatā janā
               avītarāgā idha kāmabhogino
               punappunaṃ jātijarūpagā hi te 1-
               taṇhādhipannā anusotagāmino.
               Tasmā hi dhīro idhupaṭṭhitāsati
               kāme ca pāpe ca asevamāno
               sahāpi dukkhena jaheyya kāme
               paṭisotagāmīti tamāhu puggalaṃ.
               Yo ve kilesāni pahāya pañca
               paripuṇṇasekho aparihānadhammo
               cetovasippatto samāhitindriyo
               sa ve ṭhitattoti naro pavuccati.
@Footnote: 1 Ma. Yu. jātijarūpagāmī te.
               Paroparā yassa samecca dhammā
               vidhūpitā atthagatā na santi
               sa 1- vedagū vusitabrahmacariyo
               lokantagū pāragatoti vuccatīti.
     [6]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   cattāro   appassuto   sutena   anupapanno  appassuto  sutena
upapanno     bahussuto     sutena    anupapanno    bahussuto    sutena
upapanno.
     {6.1}   Kathañca   bhikkhave   puggalo   appassuto   hoti  sutena
anupapanno   idha   bhikkhave   ekaccassa   puggalassa   appakaṃ  sutaṃ  hoti
suttaṃ   geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ
vedallaṃ   so   tassa   appakassa   sutassa  na  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena anupapanno.
     {6.2}  Kathañca  bhikkhave  puggalo  appassuto hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  appakaṃ  sutaṃ  hoti suttaṃ geyyaṃ .pe.
Vedallaṃ    so   tassa   appakassa   sutassa   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena upapanno.
     {6.3}   Kathañca   bhikkhave   puggalo   bahussuto   hoti   sutena
anupapanno   idha   bhikkhave  ekaccassa  puggalassa  bahuṃ  sutaṃ  hoti  suttaṃ
geyyaṃ   .pe.   vedallaṃ   so  tassa  bahukassa  sutassa  na  atthamaññāya
@Footnote: 1 Ma. sa ve muni.
Dhammamaññāya    dhammānudhammapaṭipanno    hoti    evaṃ    kho    bhikkhave
puggalo bahussuto hoti sutena anupapanno.
     {6.4}  Kathañca  bhikkhave  puggalo  bahussuto  hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  tassa bahukassa
sutassa     atthamaññāya     dhammamaññāya    dhammānudhammapaṭipanno    hoti
evaṃ  kho  bhikkhave  puggalo  bahussuto  hoti sutena upapanno. Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Appassutopi ce hoti      sīlesu asamāhito
         ubhayena naṃ garahanti           sīlato ca sutena ca.
         Appassutopi ce hoti      sīlesu susamāhito
         sīlato naṃ pasaṃsanti           nāssa sampajjate sutaṃ.
         Bahussutopi ce hoti        sīlesu asamāhito
         sīlato naṃ garahanti            tassa sampajjate sutaṃ.
         Bahussutopi ce hoti         sīlesu susamāhito
         ubhayena naṃ pasaṃsanti           sīlato ca sutena ca.
         Bahussutaṃ dhammadharaṃ             sappaññaṃ buddhasāvakaṃ
         nekkhaṃ jambonadasseva     ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti           brahmunāpi pasaṃsitoti.
     [7]   Cattārome  bhikkhave  viyattā  vinītā  visāradā  bahussutā
Dhammadharā    dhammānudhammapaṭipannā   saṅghaṃ   sobhenti   katame   cattāro
idha   bhikkhave   bhikkhu   viyatto   vinīto  visārado  bahussuto  dhammadharo
dhammānudhammapaṭipanno    saṅghaṃ   sobheti   .   bhikkhunī   bhikkhave   .pe.
Upāsako  bhikkhave  .pe.  upāsikā  bhikkhave  viyattā  vinītā  visāradā
bahussutā   dhammadharā   dhammānudhammapaṭipannā   saṅghaṃ   sobheti   .  ime
kho   bhikkhave  cattāro  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā saṅghaṃ sobhentīti.
               Yo hoti byatto ca visārado ca
               bahussuto dhammadharo ca hoti
               dhammassa hoti anudhammacārī
               sa tādiso vuccati saṅghasobhano.
         Bhikkhu ca sīlasampanno       bhikkhunī ca bahussutā
         upāsako ca yo saddho      yā ca saddhā upāsikā
         ete kho saṅghaṃ sobhenti    ete hi saṅghasobhanāti.
     [8]   Cattārīmāni   bhikkhave   tathāgatassa   vesārajjāni   yehi
vesārajjehi     samannāgato    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti
parisāsu    sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti   katamāni   cattāri
sammāsambuddhassa    te    paṭijānato    ime   dhammā   anabhisambuddhāti
tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci   vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave  na
Samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto   khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.1}   Khīṇāsavassa  te  paṭijānato  ime  āsavā  aparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave
na   samanupassāmi   etaṃpahaṃ  bhikkhave  nimittaṃ  asamanupassanto  khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.2}  Ye  kho  pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo
vā  māro  vā  brahmā  vā koci vā lokasmiṃ sahadhammena paṭicodessatīti
nimittametaṃ    bhikkhave    na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {8.3}  Yassa  kho  pana  te  atthāya dhammo desito so na niyyati
takkarassa   sammādukkhakkhayāyāti   tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti   nimittametaṃ   bhikkhave  na  samanupassāmi  etaṃpahaṃ  bhikkhave
nimittaṃ    asamanupassanto   khemappatto   abhayappatto   vesārajjappatto
viharāmi  .  imāni  kho  bhikkhave  cattāri  tathāgatassa vesārajjāni yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavattetīti.
               Yekecime vādapathā puthussitā
               Yannissitā samaṇabrāhmaṇā ca
               tathāgataṃ patvā na te bhavanti
               visāradaṃ vādapathātivattaṃ 1-
               yo dhammacakkaṃ abhibhuyya kevalaṃ 2-
               pavattayī sabbabhutānukampī
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.
     [9]   Cattārome   bhikkhave  taṇhuppādā  yattha  bhikkhuno  taṇhā
uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  piṇḍapātahetu  vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  senāsanahetu  vā  bhikkhave
bhikkhuno    taṇhā    uppajjamānā    uppajjati    itibhavābhavahetu   vā
bhikkhave   bhikkhuno   taṇhā  uppajjamānā  uppajjati  ime  kho  bhikkhave
cattāro    taṇhuppādā    yattha    bhikkhuno    taṇhā    uppajjamānā
uppajjatīti.
         Taṇhādutiyo puriso         dīghamaddhāna saṃsaraṃ
         itthabhāvaññathābhāvaṃ        saṃsāraṃ nātivattati.
         Etamādīnavaṃ ñatvā          taṇhaṃ dukkhassa sambhavaṃ
         vītataṇho anādāno      sato bhikkhu paribbajeti.
@Footnote: 1 Yu. vādapathātivuttaṃ .  2 kevalītipi.
     [10]  Cattārome  bhikkhave  yogā  katame  cattāro  kāmayogo
bhavayogo   diṭṭhiyogo  avijjāyogo  .  katamo  ca  bhikkhave  kāmayogo
idha   bhikkhave   ekacco   kāmānaṃ   samudayañca  atthaṅgamañca  assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    kāmānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānato   yo  kāmesu  kāmarāgo  kāmanandi  kāmasineho
kāmamucchā    kāmapipāsā    kāmapariḷāho    kāmajjhosānaṃ   kāmataṇhā
sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo.
     {10.1}  Bhavayogo  ca  kathaṃ  hoti  idha  bhikkhave  ekacco bhavānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    bhavānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānato
yo   bhavesu   bhavarāgo   bhavanandi   bhavasineho   bhavamucchā   bhavapipāsā
bhavapariḷāho     bhavajjhosānaṃ    bhavataṇhā    sānuseti    ayaṃ    vuccati
bhikkhave bhavayogo. Iti kāmayogo bhavayogo.
     {10.2}  Diṭṭhiyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    diṭṭhīnaṃ    samudayañca    atthaṅgamañca
assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānato   yo
diṭṭhīsu   diṭṭhirāgo   diṭṭhinandi   diṭṭhisineho   diṭṭhimucchā  diṭṭhipipāsā
diṭṭhipariḷāho    diṭṭhijjhosānaṃ    diṭṭhitaṇhā    sānuseti   ayaṃ   vuccati
bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
     {10.3}  Avijjāyogo  ca  kathaṃ  hoti  idha bhikkhave ekacco channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    channaṃ    phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    nappajānato   yā   chasu   phassāyatanesu   avijjā   aññāṇaṃ
sānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogo . Iti kāmayogo bhavayogo
diṭṭhiyogo   avijjāyogo   .   sampayutto   1-   pāpakehi  akusalehi
dhammehi     saṅkilesikehi    ponobbhavikehi    sadarehi    dukkhavipākehi
āyatiṃjātijarāmaraṇikehi    tasmā    ayogakkhemīti   vuccati   ime   kho
bhikkhave cattāro yogā.
     {10.4}   Cattārome   bhikkhave   visaṃyogā   katame   cattāro
kāmayogavisaṃyogo          bhavayogavisaṃyogo          diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    katamo    ca   bhikkhave   kāmayogavisaṃyogo
idha     bhikkhave     ekacco     kāmānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
tassa    kāmānaṃ    samudayañca    atthaṅgamañca    assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānato   yo   kāmesu   kāmarāgo  kāmanandi
kāmasineho    kāmamucchā    kāmapipāsā   kāmapariḷāho   kāmajjhosānaṃ
kāmataṇhā   sā   nānuseti  ayaṃ  vuccati  bhikkhave  kāmayogavisaṃyogo .
Iti kāmayogavisaṃyogo.
     {10.5}    Bhavayogavisaṃyogo    ca   kathaṃ   hoti   idha   bhikkhave
ekacco      bhavānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti    tassa    bhavānaṃ
samudayañca         atthaṅgamañca         assādañca         ādīnavañca
@Footnote: 1 Ma. Yu. saṃyutto.
Nissaraṇañca    yathābhūtaṃ    pajānato   yo   bhavesu   bhavarāgo   bhavanandi
bhavasineho     bhavamucchā     bhavapipāsā     bhavapariḷāho    bhavajjhosānaṃ
bhavataṇhā   sā   nānuseti   ayaṃ   vuccati  bhikkhave  bhavayogavisaṃyogo .
Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
     {10.6}  Diṭṭhiyogavisaṃyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco
diṭṭhīnaṃ      samudayañca      atthaṅgamañca      assādañca     ādīnavañca
nissaraṇañca     yathābhūtaṃ     pajānāti     tassa     diṭṭhīnaṃ    samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
pajānato   yo   diṭṭhīsu   diṭṭhirāgo  diṭṭhinandi  diṭṭhisineho  diṭṭhimucchā
diṭṭhipipāsā        diṭṭhipariḷāho       diṭṭhijjhosānaṃ       diṭṭhitaṇhā
sā   nānuseti   ayaṃ   vuccati   bhikkhave   diṭṭhiyogavisaṃyogo   .   iti
kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
     {10.7}  Avijjāyogavisaṃyogo  ca  kathaṃ  hoti idha bhikkhave ekacco
channaṃ      phassāyatanānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti     tassa    channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ   pajānato   yā   chasu   phassāyatanesu   avijjā
aññāṇaṃ   sā   nānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogavisaṃyogo .
Iti      kāmayogavisaṃyogo      bhavayogavisaṃyogo      diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    visaṃyutto   pāpakehi   akusalehi   dhammehi
saṅkilesikehi        ponobbhavikehi       sadarehi       dukkhavipākehi
āyatiṃjātijarāmaraṇikehi   tasmā   yogakkhemīti   vuccati   .   ime  kho
bhikkhave cattāro visaṃyogāti.
         Kāmayogena saṃyuttā         bhavayogena cūbhayaṃ
         diṭṭhiyogena saṃyuttā         avijjāya purakkhatā
         sattā gacchanti saṃsāraṃ      jātimaraṇagāmino.
         Ye ca kāme pariññāya        bhavayogañca sabbaso
         diṭṭhiyogaṃ samūhacca           avijjañca virājayaṃ
         sabbayogavisaṃyuttā           te ve yogātigā 1- munīti.
                    Bhaṇḍagāmavaggo paṭhamo
                        tassuddānaṃ
         anubuddhaṃ papatitaṃ              dvekhataṃ anusotapañcamaṃ
         appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 21 page 1-16. https://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=1&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=1&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=1              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]