ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                       paṭhamo bhāgo
                         -----
                       ekanipāto
            namo tassa bhagavato arahato sammāsambuddhassa
                      ekadhammādipāli
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
     [2]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  itthirūpaṃ  itthirūpaṃ
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [3]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthisaddo
itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [4]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthigandho
itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [5]   Nāhaṃ   bhikkhave   aññaṃ   ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  itthiraso  itthiraso
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [6]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi   samanupassāmi  yaṃ
evaṃ    purisassa    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
itthiphoṭṭhabbo   itthiphoṭṭhabbo   bhikkhave   purisassa   cittaṃ   pariyādāya
tiṭṭhatīti.
     [7]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  purisarūpaṃ  purisarūpaṃ
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [8]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisasaddo
purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [9]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisagandho
purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [10]   Nāhaṃ   bhikkhave   aññaṃ  ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  purisaraso  purisaraso
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [11]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi  samanupassāmi  yaṃ
Evaṃ    itthiyā    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
purisaphoṭṭhabbo     1-    purisaphoṭṭhabbo    2-    bhikkhave    itthiyā
cittaṃ pariyādāya tiṭṭhatīti.
                    Vaggo 3- paṭhamo.
     [12]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   uppajjati   uppanno  vā  kāmacchando
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   subhanimittaṃ
subhanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno    ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [13]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   uppajjati   uppanno   vā   byāpādo
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ   bhikkhave   paṭighanimittaṃ
paṭighanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno   ceva
byāpādo    uppajjati    uppanno    ca    byāpādo   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [14]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi samanupassāmi yena anuppannaṃ
vā  thīnamiddhaṃ  uppajjati  uppannaṃ  vā  thīnamiddhaṃ  bhiyyobhāvāya  vepullāya
saṃvattati    yathayidaṃ    bhikkhave    arati   tandi   vijambhikā   bhattasammado
cetaso     ca     līnattaṃ     līnacittassa    bhikkhave    anuppannañceva
@Footnote: 1-2 Yu. purisaphoṭṭhabbaṃ .  3 Ma. Yu. rūpādivaggo.
Thīnamiddhaṃ    uppajjati   uppannañca   thīnamiddhaṃ   bhiyyobhāvāya   vepullāya
saṃvattatīti
     [15]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ     vā     uddhaccakukkuccaṃ     uppajjati     uppannaṃ    vā
uddhaccakukkuccaṃ     bhiyyobhāvāya     vepullāya     saṃvattati     yathayidaṃ
bhikkhave      cetaso      avūpasamo      avūpasantacittassa     bhikkhave
anuppannañceva        uddhaccakukkuccaṃ       uppajjati       uppannañca
uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatīti.
     [16]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā    vā    vicikicchā   uppajjati   uppannā   vā   vicikicchā
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   ayoniso
manasikāro    ayoniso    bhikkhave    manasikaroto    anuppannā   ceva
vicikicchā   uppajjati   uppannā  ca  vicikicchā  bhiyyobhāvāya  vepullāya
saṃvattatīti.
     [17]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   nuppajjati   uppanno  vā  kāmacchando
pahīyati   yathayidaṃ   bhikkhave   asubhanimittaṃ   asubhanimittaṃ   bhikkhave   yoniso
manasikaroto   anuppanno   ceva   kāmacchando   nuppajjati  uppanno  ca
kāmacchando pahīyatīti.
     [18]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   nuppajjati   uppanno   vā   byāpādo
Pahīyati    yathayidaṃ    bhikkhave   mettā   cetovimutti   mettaṃ   bhikkhave
cetovimuttiṃ    yoniso    manasikaroto   anuppanno   ceva   byāpādo
nuppajjati uppanno ca byāpādo pahīyatīti.
     [19]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ   vā   thīnamiddhaṃ   nuppajjati   uppannaṃ   vā   thīnamiddhaṃ  pahīyati
yathayidaṃ   bhikkhave   ārambhadhātu   nikkamadhātu  parakkamadhātu  āraddhaviriyassa
bhikkhave    anuppannañceva    thīnamiddhaṃ   nuppajjati   uppannañca   thīnamiddhaṃ
pahīyatīti.
     [20]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ     vā     uddhaccakukkuccaṃ     nuppajjati     uppannaṃ    vā
uddhaccakukkuccaṃ     pahīyati     yathayidaṃ    bhikkhave    cetaso    vūpasamo
vūpasantacittassa       bhikkhave       anuppannañceva      uddhaccakukkuccaṃ
nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=20&item=1&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=1&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=1&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=1&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=1              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]