ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    chabbaggiyehi    bhikkhūhi    saddhiṃ    bhaṇḍanakato
hoti   .  so  sañcetanikaṃ  sukkavisaṭṭhiṃ  āpattiṃ  1-  āpajjitvā  saṅghaṃ
tassā   āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho  tassā  āpattiyā
parivāsaṃ   adāsi   .   tena   kho  pana  samayena  sāvatthiyaṃ  aññatarassa
pūgassa   saṅghabhattaṃ   hoti  .  so  parivasanto  bhattagge  āsanapariyante
nisīdi    .   chabbaggiyā   bhikkhū   te   upāsake   etadavocuṃ   eso
āvuso    āyasmā    upanando    sakyaputto    tumhākaṃ   sambhāvito
kulūpako   yeneva   hatthena   saddhādeyyaṃ   bhuñjati   teneva   hatthena
upakkamitvā   asuciṃ   moceti   so   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā    saṅghaṃ    tassā    āpattiyā    parivāsaṃ   yāci   tassa
saṅgho    tassā    āpattiyā    parivāsaṃ    adāsi   so   parivasanto
āsanapariyante   nisinnoti   .   ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  bhikkhussa
duṭṭhullaṃ    āpattiṃ    anupasampannassa    ārocessantīti    .   athakho
te   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe
bhikkhave   bhikkhussa   duṭṭhullaṃ   āpattiṃ  anupasampannassa  ārocethāti .
@Footnote: 1 Yu. sukkavisaṭṭhiāpattiṃ.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
bhikkhussa    duṭṭhullaṃ    āpattiṃ    anupasampannassa   ārocessatha   netaṃ
moghapurisā   appasannānaṃ   vā  pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {342.1}  yo  pana  bhikkhu  bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa
āroceyya aññatra bhikkhusammatiyā pācittiyanti.
     [343]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa . Duṭṭhullā
nāma   āpatti   cattāri  ca  pārājikāni  terasa  ca  saṅghādisesā .
Anupasampanno    nāma    bhikkhuñca    bhikkhuniñca    ṭhapetvā    avaseso
anupasampanno   nāma   .  āroceyyāti  āroceti  1-  itthiyā  vā
purisassa  vā  gahaṭṭhassa  vā  pabbajitassa  vā  .  aññatra bhikkhusammatiyāti
ṭhapetvā bhikkhusammatiṃ.
     [344]   Atthi   bhikkhusammati   āpattipariyantā   na   kulapariyantā
atthi     bhikkhusammati     kulapariyantā    na    āpattipariyantā    atthi
bhikkhusammati   āpattipariyantā   ca   kulapariyantā   ca   atthi  bhikkhusammati
neva   āpattipariyantā   na   kulapariyantā   .   āpattipariyantā  nāma
āpattiyo  pariggahitāyo  honti  ettakāhi  āpattīhi ārocetabboti.
Kulapariyantā   nāma   kulāni   pariggahitāni   honti   ettakesu  kulesu
ārocetabboti    .   āpattipariyantā   ca   kulapariyantā   ca   nāma
@Footnote: 1 Ma. āroceyya.
Āpattiyo   ca   pariggahitāyo   honti  kulāni  ca  pariggahitāni  honti
ettakāhi   āpattīhi   ettakesu   kulesu   ārocetabboti  .  neva
āpattipariyantā   na   kulapariyantā  nāma  āpattiyo  ca  apariggahitāyo
honti  kulāni  ca  apariggahitāni  honti  ettakāhi  āpattīhi ettakesu
kulesu ārocetabboti.
     [345]   Āpattipariyante   yā  āpattiyo  pariggahitāyo  honti
tā   āpattiyo   ṭhapetvā   aññāhi   āpattīhi   āroceti  āpatti
pācittiyassa   .   kulapariyante  yāni  kulāni  pariggahitāni  honti  tāni
kulāni   ṭhapetvā  aññesu  kulesu  āroceti  āpatti  pācittiyassa .
Āpattipariyante   ca   kulapariyante   ca   yā  āpattiyo  pariggahitāyo
honti   tā   āpattiyo   ṭhapetvā  yāni  kulāni  pariggahitāni  honti
tāni   kulāni  ṭhapetvā  aññāhi  āpattīhi  aññesu  kulesu  āroceti
āpatti   pācittiyassa   .   neva   āpattipariyante   na   kulapariyante
anāpatti.
     [346]   Duṭṭhullāya  āpattiyā  duṭṭhullāpattisaññī  anupasampannassa
āroceti   aññatra  bhikkhusammatiyā  āpatti  pācittiyassa  .  duṭṭhullāya
āpattiyā   vematiko  anupasampannassa  āroceti  aññatra  bhikkhusammatiyā
āpatti   pācittiyassa   .   duṭṭhullāya   āpattiyā  aduṭṭhullāpattisaññī
anupasampannassa     āroceti     aññatra     bhikkhusammatiyā    āpatti
pācittiyassa.
     [347]   Aduṭṭhullaṃ   āpattiṃ   āroceti  āpatti  dukkaṭassa .
Anupasampannassa   duṭṭhullaṃ   vā   aduṭṭhullaṃ   vā  ajjhācāraṃ  āroceti
āpatti    dukkaṭassa   .   aduṭṭhullāya   āpattiyā   duṭṭhullāpattisaññī
āpatti   dukkaṭassa   .   aduṭṭhullāya   āpattiyā   vematiko  āpatti
dukkaṭassa   .   aduṭṭhullāya   āpattiyā   aduṭṭhullāpattisaññī   āpatti
dukkaṭassa.
     [348]  Anāpatti  vatthuṃ  āroceti no āpattiṃ āpattiṃ āroceti
no vatthuṃ bhikkhusammatiyā ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                             -------
                       Dasamasikkhāpadaṃ
     [349]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena āḷavikā 1- bhikkhū navakammaṃ karontā
paṭhaviṃ   khaṇantipi  khaṇāpentipi  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  paṭhaviṃ  khaṇissantipi  khaṇāpessantipi
ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  āḷavikā  2-  bhikkhū  paṭhaviṃ  khaṇissantipi khaṇāpessantipīti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe. Saccaṃ kira tumhe
bhikkhave  paṭhaviṃ  khaṇathapi  khaṇāpethapīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  paṭhaviṃ  khaṇissathapi  khaṇāpessathapi
jīvasaññino    hi    moghapurisā   manussā   paṭhaviyā   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {349.1}   yo  pana  bhikkhu  paṭhaviṃ  khaṇeyya  vā  khaṇāpeyya  vā
pācittiyanti.
     [350]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   paṭhavī   nāma   dve
@Footnote: 1-2 Ma. āḷavakā.
Paṭhaviyo  jātā  ca  paṭhavī  ajātā  ca  paṭhavī. Jātā nāma paṭhavī suddhapaṃsu
suddhamattikā    appapāsāṇā    appasakkharā    appakaṭhalā   appamarumbā
appabālikā   yebhuyyena   paṃsu   1-   yebhuyyena   mattikā   adaḍḍhāpi
vuccati   jātā   paṭhavī   .   yopi   paṃsupuñjo  vā  mattikāpuñjo  vā
atirekacātumāsaṃ   ovaṭṭho   ayampi   vuccati  jātā  paṭhavī  .  ajātā
nāma    paṭhavī    suddhapāsāṇā   suddhasakkharā   suddhakaṭhalā   suddhamarumbā
suddhabālikā   appapaṃsu   appamattikā   yebhuyyena   pāsāṇā  yebhuyyena
sakkharā  yebhuyyena  kaṭhalā  yebhuyyena  marumbā  yebhuyyena  bālikā 2-
daḍḍhāpi   vuccati  ajātā  paṭhavī  .  yopi  paṃsupuñjo  vā  mattikāpuñjo
vā ūnakacātumāsaṃ 3- ovaṭṭho ayampi vuccati ajātā paṭhavī.
     [351]    Khaṇeyyāti   sayaṃ   khaṇati   āpatti   pācittiyassa  .
Khaṇāpeyyāti    aññaṃ    khaṇāpeti    āpatti   pācittiyassa   .   sakiṃ
āṇatto bahukaṃpi khaṇati āpatti pācittiyassa.
     [352]   Paṭhaviyā   paṭhavīsaññī   khaṇati  vā  khaṇāpeti  vā  bhindati
vā  bhedāpeti  vā  dahati  vā  dahāpeti  vā  āpatti  pācittiyassa.
Paṭhaviyā   vematiko   khaṇati  vā  khaṇāpeti  vā  bhindati  vā  bhedāpeti
vā   dahati   vā   dahāpeti   vā   āpatti   dukkaṭassa   .  paṭhaviyā
apaṭhavīsaññī   khaṇati   vā   khaṇāpeti   vā  bhindati  vā  bhedāpeti  vā
@Footnote: 1 Ma. paṃsukā .  2 Ma. vālikā .  3 Ma. Yu. omakacātumāsaṃ.
Dahati    vā    dahāpeti   vā   anāpatti   .   apaṭhaviyā   paṭhavīsaññī
āpatti   dukkaṭassa   .   apaṭhaviyā   vematiko   āpatti  dukkaṭassa .
Apaṭhaviyā apaṭhavīsaññī anāpatti.
     [353]    Anāpatti    imaṃ   jāna   imaṃ   dehi   imaṃ   āhara
iminā    attho   imaṃ   kappiyaṃ   karohīti   bhaṇati   asañcicca   asatiyā
ajānantassa ummattakassa ādikammikassāti.
                  Dasamasikkhāpadaṃ niṭṭhitaṃ 1-.
                 Musāvādavaggo paṭhamo 2-.
                            -------
                        Tassuddānaṃ.
       Musāomasapesuññaṃ            padaseyyāya ve duve
       aññatra viññunā bhūtā      duṭṭhullāpatti khaṇanāti.
                            -------
@Footnote: 1 Ma. pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ .  2 Ma. musāvādavaggo niṭṭhito paṭhamo.
@Yu. paṭhamo vaggo.
                 Bhūtagāmavaggassa paṭhamasikkhāpadaṃ
     [354]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena  āḷavikā  bhikkhū  navakammaṃ karontā
rukkhaṃ   chindantipi   chedāpentipi   .  aññataropi  āḷaviko  bhikkhu  rukkhaṃ
chindati   .   tasmiṃ   rukkhe   adhivatthā   devatā  taṃ  bhikkhuṃ  etadavoca
mā  bhante  attano  bhavanaṃ  kattukāmo  mayhaṃ  bhavanaṃ  chindāti  1-. So
bhikkhu   anādiyanto   chindiyeva   tassā   ca  devatāya  dārakassa  bāhuṃ
ākoṭesi  .  athakho  tassā  devatāya  etadahosi  yannūnāhaṃ  imaṃ bhikkhuṃ
idheva  jīvitā  voropeyyanti  .  athakho  tassā  devatāya etadahosi na
kho   panetaṃ  2-  paṭirūpaṃ  yāhaṃ  imaṃ  bhikkhuṃ  idheva  jīvitā  voropeyyaṃ
yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti.
     {354.1}  Athakho sā devatā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato  etamatthaṃ ārocesi. Sādhu sādhu devate sādhu kho tvaṃ devate taṃ
bhikkhuṃ  na jīvitā voropesi sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi
bahuṃ  ca  tvaṃ  devate  apuññaṃ  pasaveyyāsi  gaccha  tvaṃ  devate  amukasmiṃ
okāse   rukkho   vivitto   tasmiṃ  upagacchāti  .  manussā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   rukkhaṃ
chindissantipi chedāpessantipi
@Footnote: 1 Ma. Yu. chindīti .  2 Ma. Yu. metaṃ.
Ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ hi nāma āḷavikā bhikkhū rukkhaṃ chindissantipi chedāpessantipīti.
     {354.2}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   tumhe   bhikkhave   rukkhaṃ  chindathapi  chedāpethapīti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
rukkhaṃ    chindissathapi    chedāpessathapi    jīvasaññino    hi    moghapurisā
manussā    rukkhasmiṃ   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {354.3} bhūtagāmapātabyatāya pācittiyanti.
     [355]   Bhūtagāmo   nāma   pañca   bījajātāni   mūlabījaṃ  khandhabījaṃ
phaḷubījaṃ   aggabījaṃ  bījabījameva  1-  pañcamaṃ  .  mūlabījaṃ  nāma  haḷiddaṃ  2-
siṅgaveraṃ  vacaṃ  3-  vacatthaṃ  ativisaṃ  4-  kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni
vā    panaññānipi   atthi   mūle   jāyanti   mūle   sañjāyanti   etaṃ
mūlabījaṃ    nāma   .   khandhabījaṃ   nāma   assaṭṭho   nigrodho   pilakkho
udumbaro   kacchako   kapiṭhano   yāni   vā   panaññānipi   atthi  khandhe
jāyanti   khandhe   sañjāyanti   etaṃ   khandhabījaṃ  nāma  .  phaḷubījaṃ  nāma
ucchu   veḷu   naḷo   yāni   vā   panaññānipi   atthi  pabbe  jāyanti
@Footnote: 1 Yu. bījabījañceva .  2 Ma. Yu. baliddi .  3 Ma. siṅgiveraṃ vacā .  4 Ma. ativisā.
Pabbe sañjāyanti etaṃ phaḷubījaṃ nāma.
     {355.1}   Aggabījaṃ   nāma  ajjukaṃ  phaṇijjakaṃ  hiriveraṃ  yāni  vā
panaññānipi    atthi    agge    jāyanti    agge   sañjāyanti   etaṃ
aggabījaṃ   nāma   .   bījabījaṃ   nāma   pubbaṇṇaṃ   aparaṇṇaṃ   yāni   vā
panaññānipi   atthi   bīje   jāyanti   bīje   sañjāyanti   etaṃ  bījabījaṃ
nāma pañcamaṃ.
     [356]  Bīje  bījasaññī  chindati  vā  chedāpeti  vā  bhindati  vā
bhedāpeti  vā  pacati  vā  pacāpeti  vā  āpatti  pācittiyassa. Bīje
vematiko  chindati  vā  chedāpeti  vā  bhindati  vā  bhedāpeti vā pacati
vā  pacāpeti  vā  āpatti  dukkaṭassa  .  bīje  abījasaññī  chindati  vā
chedāpeti  vā  bhindati  vā  bhedāpeti  vā  pacati  vā  pacāpeti  vā
anāpatti   .  abīje  bījasaññī  āpatti  dukkaṭassa  .  abīje  vematiko
āpatti dukkaṭassa. Abīje abījasaññī anāpatti.
     [357]  Anāpatti  imaṃ  jāna  imaṃ  dehi  imaṃ āhara iminā attho
imaṃ    kappiyaṃ    karohīti    bhaṇati    asañcicca   asatiyā   ajānantassa
ummattakassa ādikammikassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           -------
                       Dutiyasikkhāpadaṃ
     [358]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena  kho  pana  samayena  āyasmā  channo  sayaṃ  1- anācāraṃ ācaritvā
saṅghamajjhe    āpattiyā    anuyuñjiyamāno   aññenaññaṃ   paṭicarati   ko
āpanno   kiṃ   āpanno  kismiṃ  āpanno  kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ
bhaṇathāti   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā  channo  saṅghamajjhe  āpattiyā
anuyuñjiyamāno     aññenaññaṃ     paṭicarissati    ko    āpanno    kiṃ
āpanno   kismiṃ   āpanno   kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ  bhaṇathāti .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
āyasmantaṃ    channaṃ    paṭipucchi   saccaṃ   kira   tvaṃ   channa   saṅghamajjhe
āpattiyā      anuyuñjiyamāno      aññenaññaṃ      paṭicarasi      ko
āpanno   .pe.   kiṃ   bhaṇathāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā    kathaṃ    hi   nāma   tvaṃ   moghapurisa   saṅghamajjhe   āpattiyā
anuyuñjiyamāno    aññenaññaṃ    paṭicarissasi    ko    āpanno   .pe.
Kiṃ   bhaṇathāti   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū    āmantesi  tenahi  bhikkhave
saṅgho   channassa   bhikkhuno   2-  aññavādakaṃ  ropetu  .  evañca  pana
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 atirekapāṭhena bhavitabbaṃ.
Bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {358.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .   yadi   saṅghassa
pattakallaṃ   saṅgho   channassa   bhikkhuno  aññavādakaṃ  ropeyya  .  esā
ñatti.
     {358.2}  Suṇātu  me  bhante  saṅgho ayaṃ channo bhikkhu  saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .  saṅgho  channassa
bhikkhuno   aññavādakaṃ  ropeti  .  yassāyasmato  khamati  channassa  bhikkhuno
aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {358.3}  Ropitaṃ  saṅghena  channassa  bhikkhuno  aññavādakaṃ . Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [359]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {359.1}   aññavādake   pācittiyanti   .   evañcidaṃ   bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [360]   Tena   kho  pana  samayena  āyasmā  channo  saṅghamajjhe
āpattiyā     anuyuñjiyamāno     aññenaññaṃ     paṭicaranto    āpattiṃ
āpajjissāmīti  tuṇhībhūto  saṅghaṃ  viheseti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
channo    saṅghamajjhe    āpattiyā    anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ
Vihesessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Athakho   bhagavā   āyasmantaṃ   channaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  channa
saṅghamajjhe   āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  vihesesīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
saṅghamajjhe      āpattiyā      anuyuñjiyamāno     tuṇhībhūto     saṅghaṃ
vihesessasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho  channassa  bhikkhuno  1-  vihesakaṃ  ropetu  .  evañca pana bhikkhave
ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {360.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  viheseti  .  yadi  saṅghassa
pattakallaṃ saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.
     {360.2}  Suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ   viheseti   .   saṅgho
channassa   bhikkhuno   vihesakaṃ   ropeti  .  yassāyasmato  khamati  channassa
bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {360.3}  Ropitaṃ  saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [361]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
@Footnote: 1 atirekapāṭhena bhavitabbaṃ.
Dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {361.1} aññavādake vihesake pācittiyanti.
     [362]   Aññavādako  nāma  saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   kiṃ   āpanno  kismiṃ  āpanno
kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti eso aññavādako nāma.
     [363]   Vihesako   nāma   saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti eso vihesako nāma.
     [364]  Aropite  aññavādake  saṅghamajjhe  vatthusmiṃ vā āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   kiṃ   āpanno  kismiṃ  āpanno
kathaṃ    āpanno   kaṃ   bhaṇatha   kiṃ   bhaṇathāti   āpatti   dukkaṭassa  .
Aropite    vihesake    saṅghamajjhe   vatthusmiṃ   vā   āpattiyā   vā
anuyuñjiyamāno   taṃ   na  kathetukāmo  taṃ  na  ugghāṭetukāmo  tuṇhībhūto
saṅghaṃ viheseti āpatti dukkaṭassa.
     [365]  Ropite  aññavādake  saṅghamajjhe  vatthusmiṃ  vā āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   .pe.   kiṃ   bhaṇathāti  āpatti
Pācittiyassa  .  ropite  vihesake  saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti āpatti pācittiyassa.
     [366]    Dhammakamme    dhammakammasaññī    aññavādake   vihesake
āpatti    pācittiyassa    .    dhammakamme    vematiko    aññavādake
vihesake    āpatti    pācittiyassa    .   dhammakamme   adhammakammasaññī
aññavādake    vihesake    āpatti    pācittiyassa    .   adhammakamme
dhammakammasaññī    āpatti    dukkaṭassa    .    adhammakamme    vematiko
āpatti    dukkaṭassa    .    adhammakamme    adhammakammasaññī    āpatti
dukkaṭassa.
     [367]  Anāpatti  ajānanto  pucchati  gilāno  [1]-  na  katheti
saṅghassa  bhaṇḍanaṃ  vā  kalaho  vā  viggaho  vā  vivādo  vā  bhavissatīti
na   katheti   saṅghabhedo   vā   saṅgharāji   vā   bhavissatīti  na  katheti
adhammena   vā  vaggena  vā  na  kammārahassa  vā  kammaṃ  karissatīti  na
katheti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1 Ma. vā.
                       Tatiyasikkhāpadaṃ
     [368]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  dabbo mallaputto
saṅghassa   senāsanañca   paññāpeti  1-  bhattāni  ca  uddisati  .  tena
kho   pana   samayena   mettiyabhummajakā   bhikkhū   navakā   ceva   honti
appapuññā    ca    yāni    saṅghassa    lāmakāni   senāsanāni   tāni
tesaṃ pāpuṇanti lāmakāni ca bhattāni.
     {368.1}   Te   āyasmantaṃ  dabbaṃ  mallaputtaṃ  bhikkhū  ujjhāpenti
chandāya    dabbo    mallaputto   senāsanaṃ   paññāpeti   chandāya   ca
bhattāni  uddisatīti  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  mettiyabhummajakā  bhikkhū  āyasmantaṃ
dabbaṃ   mallaputtaṃ  bhikkhū  ujjhāpessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ  .  athakho  bhagavā  .pe.  mettiyabhummajake  bhikkhū
paṭipucchi  saccaṃ  kira  tumhe  bhikkhave  dabbaṃ mallaputtaṃ bhikkhū ujjhāpethāti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
dabbaṃ   mallaputtaṃ   bhikkhū   ujjhāpessatha   netaṃ  moghapurisā  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {368.2} ujjhāpanake pācittiyanti.
     {368.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. paññapeti. evamuparipi.
     [369]  Tena  kho  pana  samayena  mettiyabhummajakā  bhikkhū  bhagavatā
ujjhāpanakaṃ    paṭikkhittanti    ettāvatā    bhikkhū   sossantīti   bhikkhūnaṃ
sāmantā    āyasmantaṃ    dabbaṃ   mallaputtaṃ   khīyanti   chandāya   dabbo
mallaputto   senāsanaṃ   paññāpeti   chandāya  ca  bhattāni  uddisatīti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   mettiyabhummajakā   bhikkhū   āyasmantaṃ  dabbaṃ  mallaputtaṃ
khīyantīti.
     {369.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  .pe.  mettiyabhummajake  bhikkhū  paṭipucchi  saccaṃ  kira tumhe bhikkhave
dabbaṃ  mallaputtaṃ  khīyathāti  .  saccaṃ  bhagavāti  .  vigarahi buddho bhagavā kathaṃ
hi  nāma  tumhe  moghapurisā  dabbaṃ  mallaputtaṃ  khīyissatha  netaṃ  moghapurisā
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {369.2} ujjhāpanake khīyanake pācittiyanti.
     [370]    Ujjhāpanakaṃ    nāma    upasampannaṃ    saṅghena   sammataṃ
senāsanapaññāpakaṃ   vā   bhattuddesakaṃ   vā   yāgubhājakaṃ  vā  phalabhājakaṃ
vā   khajjabhājakaṃ   vā   appamattakavissajjakaṃ   vā   avaṇṇaṃ   kattukāmo
ayasaṃ   kattukāmo   maṅkukattukāmo   1-   upasampannaṃ   ujjhāpeti  vā
khīyati vā āpatti pācittiyassa.
     [371]    Dhammakamme    dhammakammasaññī    ujjhāpanake    khīyanake
@Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.
Āpatti    pācittiyassa    .    dhammakamme    vematiko    ujjhāpanake
khīyanake    āpatti    pācittiyassa    .    dhammakamme   adhammakammasaññī
ujjhāpanake khīyanake āpatti pācittiyassa.
     [372]   Anupasampannaṃ   ujjhāpeti   vā   khīyati   vā   āpatti
dukkaṭassa   .   upasampannaṃ   saṅghena   asammataṃ   senāsanapaññāpakaṃ  vā
bhattuddesakaṃ   vā   yāgubhājakaṃ   vā   phalabhājakaṃ   vā  khajjabhājakaṃ  vā
appamattakavissajjakaṃ    vā    avaṇṇaṃ    kattukāmo    ayasaṃ   kattukāmo
maṅkukattukāmo   upasampannaṃ   vā   anupasampannaṃ   vā   ujjhāpeti  vā
khīyati   vā   āpatti   dukkaṭassa   .   anupasampannaṃ   saṅghena   sammataṃ
vā   asammataṃ  vā  senāsanapaññāpakaṃ  vā  bhattuddesakaṃ  vā  yāgubhājakaṃ
vā   phalabhājakaṃ   vā   khajjabhājakaṃ  vā  appamattakavissajjakaṃ  vā  avaṇṇaṃ
kattukāmo    ayasaṃ    kattukāmo    maṅkukattukāmo    upasampannaṃ   vā
anupasampannaṃ   vā   ujjhāpeti   vā  khīyati  vā  āpatti  dukkaṭassa .
Adhammakamme    dhammakammasaññī    āpatti    dukkaṭassa   .   adhammakamme
vematiko    āpatti    dukkaṭassa    .    adhammakamme   adhammakammasaññī
āpatti dukkaṭassa.
     [373]  Anāpatti  pakatiyā  chandā  dosā  mohā  bhayā  karontaṃ
ujjhāpeti vā khīyati vā ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                             -------
                      Catutthasikkhāpadaṃ
     [374]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhū  hemantike
kāle  ajjhokāse  senāsanaṃ  paññāpetvā  kāyaṃ  otāpentā  kāle
ārocite   taṃ   pakkamantā  neva  uddhariṃsu  na  uddharāpesuṃ  anāpucchā
pakkamiṃsu  .  senāsanaṃ  ovaṭṭhaṃ  hoti  .  ye  te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhū  ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti.
     {374.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  ajjhokāse  senāsanaṃ
paññāpetvā    taṃ   pakkamantā   neva   uddharanti   na   uddharāpenti
anāpucchā   pakkamanti   senāsanaṃ   ovaṭṭhanti   .   saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te bhikkhave moghapurisā ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti    anāpucchā    pakkamissanti   .   senāsanaṃ   ovaṭṭhaṃ
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {374.2}  yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā
Ajjhokāse   santharitvā  vā  santharāpetvā  vā  taṃ  pakkamanto  neva
uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiyanti.
     {374.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [375]  Tena  kho pana samayena bhikkhū ajjhokāse vasitvā kālasseva
senāsanaṃ  atiharanti  1-  .  addasā  kho  bhagavā  te  bhikkhū kālasseva
senāsanaṃ   atiharante   .  disvāna  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  māse
avassikasaṅkete  maṇḍape  vā  rukkhamūle  vā  yattha  kākā  vā  kulalā
vā na ūhadanti 2- tattheva 3- senāsanaṃ nikkhipitunti.
     [376]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   saṅghikaṃ   nāma  saṅghassa  dinnaṃ  hoti
pariccattaṃ   .   mañco  nāma  cattāro  mañcā  masārako  bundikābaddho
kulirapādako   āhaccapādako   .   pīṭhaṃ  nāma  cattāri  pīṭhāni  masārakaṃ
bundikābaddhaṃ   kulirapādakaṃ   āhaccapādakaṃ   .   bhisi  nāma  pañca  bhisiyo
uṇṇabhisi    vākabhisi    colabhisi   tiṇabhisi   paṇṇabhisi   .   kocchaṃ   nāma
vākamayaṃ   vā   usīramayaṃ   vā   muñjamayaṃ   vā   pabbajamayaṃ  vā  anto
saṃveṭhetvā    baddhaṃ   hoti   .   santharitvāti   sayaṃ   santharitvā  .
Santharāpetvāti   aññaṃ   santharāpetvā   .   anupasampannaṃ  santharāpeti
@Footnote: 1 Ma. abhiharanti. evamuparipi .  2 Ma. uhadanti .  3 Ma. Yu. tattha.
Tassa   palibodho  .  upasampannaṃ  santharāpeti  santhārakassa  palibodho .
Taṃ  pakkamanto  neva  uddhareyyāti na sayaṃ uddhareyya. Na uddharāpeyyāti
na  aññaṃ  uddharāpeyya  .  anāpucchaṃ  vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ
vā    ārāmikaṃ    vā   anāpucchā   majjhimassa   purisassa   leḍḍupātaṃ
atikkamantassa āpatti pācittiyassa.
     [377]    Saṅghike   saṅghikasaññī   ajjhokāse   santharitvā   vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya  āpatti  pācittiyassa  .  saṅghike  vematiko
ajjhokāse   santharitvā  vā  santharāpetvā  vā  taṃ  pakkamanto  neva
uddhareyya    na   uddharāpeyya   anāpucchaṃ   vā   gaccheyya   āpatti
pācittiyassa   .   saṅghike   puggalikasaññī   ajjhokāse  santharitvā  vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya   āpatti   pācittiyassa   .   cimilikaṃ   vā
uttarattharaṇaṃ    vā   bhummattharaṇaṃ   vā   taṭṭikaṃ   vā   cammakhaṇḍaṃ   vā
pādapuñchaniṃ    vā    phalakapīṭhaṃ    vā    ajjhokāse   santharitvā   vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya  āpatti  dukkaṭassa  .  puggalike  saṅghikasaññī
āpatti   dukkaṭassa   .   puggalike   vematiko   āpatti  dukkaṭassa .
Puggalike   puggalikasaññī   aññassa   puggalike   āpatti   dukkaṭassa  .
Attano puggalike anāpatti.
     [378]   Anāpatti   uddharitvā   gacchati   uddharāpetvā  gacchati
āpucchaṃ    gacchati    otāpento    gacchati   kenaci   palibuddhaṃ   hoti
āpadāsu ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                              -------
                      Pañcamasikkhāpadaṃ
     [379]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū  sahāyakā  honti  .  te  vasantāpi  ekato va vasanti pakkamantāpi
ekato   va   pakkamanti   .  te  aññatarasmiṃ  saṅghike  vihāre  seyyaṃ
santharitvā   taṃ   pakkamantā  neva  uddhariṃsu  na  uddharāpesuṃ  anāpucchā
pakkamiṃsu  .  senāsanaṃ  upacikāhi  khāyitaṃ  hoti . Ye te bhikkhū appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma sattarasavaggiyā
bhikkhū   saṅghike   vihāre   seyyaṃ   santharitvā   taṃ   pakkamantā  neva
uddharissanti   na   uddharāpessanti   anāpucchā   pakkamissanti  senāsanaṃ
upacikāhi khāyitanti.
     {379.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  sattarasavagtiyā  bhikkhū saṅghike
vihāre  seyyaṃ  santharitvā  taṃ  pakkamantā  neva  uddhariṃsu na uddharāpesuṃ
anāpucchā  pakkamiṃsu  senāsanaṃ  upacikāhi  khāyitanti  .  saccaṃ  bhagavāti.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  saṅghike
vihāre   seyyaṃ   santharitvā   taṃ   pakkamantā   neva  uddharissanti  na
uddharāpessanti     anāpucchā    pakkamissanti    senāsanaṃ    upacikāhi
khāyitaṃ   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  evañca
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {379.2}  yo  pana  bhikkhu  saṅghike  vihāre seyyaṃ santharitvā vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ vā gaccheyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 225-248. https://84000.org/tipitaka/read/roman_item.php?book=2&item=342&items=38&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=2&item=342&items=38              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=342&items=38&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=342&items=38&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=342              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]