ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [1] Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye.
Tena   kho   pana  samayena  bhagavatā  bhikkhūnaṃ  ticīvaraṃ  anuññātaṃ  hoti .
Chabbaggiyā   bhikkhū   bhagavatā   ticīvaraṃ  anuññātanti  aññeneva  ticīvarena
gāmaṃ  pavisanti  aññeneva  1-  ticīvarena ārāme acchanti aññeneva 1-
ticīvarena  nahānaṃ  otaranti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2-
lajjino  kukkuccakā  sikkhākāmā  2-  te  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  atirekacīvaraṃ  dhāressantīti. Athakho te
bhikkhū  [3]-  bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne
etasmiṃ    pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   chabbaggiye   bhikkhū
paṭipucchi      saccaṃ      kira      tumhe     bhikkhave     atirekacīvaraṃ
@Footnote: 1 Ma. Yu. aññena .  2-2 Ma. ime pāṭhā natthi .  3 Ma. chabbaggiye bhikkhū
@anekapariyāyena vigarahitvā.
Dhārethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisā    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ
kathaṃ   hi   nāma   tumhe   moghapurisā   atirekacīvaraṃ   dhāressatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {1.1}   yo   pana   bhikkhu   atirekacīvaraṃ   dhāreyya   nissaggiyaṃ
pācittiyanti.
     {1.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [2]  Tena  kho  pana  samayena  āyasmato  ānandassa atirekacīvaraṃ
uppannaṃ   hoti   .   āyasmā   ca   ānando   taṃ  cīvaraṃ  āyasmato
sārīputtassa   dātukāmo   hoti  .  āyasmā  ca  sārīputto  sākete
viharati    .    athakho   āyasmato   ānandassa   etadahosi   bhagavatā
sikkhāpadaṃ    paññattaṃ    na   atirekacīvaraṃ   dhāretabbanti   idañca   me
atirekacīvaraṃ    uppannaṃ    ahañcimaṃ    cīvaraṃ    āyasmato   sārīputtassa
dātukāmo   1-   āyasmā   ca  sārīputto  sākete  viharati  kathaṃ  nu
kho   mayā   paṭipajjitabbanti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda  sārīputto  āgacchissatīti .
Navamaṃ   vā   bhagavā   divasaṃ   dasamaṃ   vāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   dasāhaparamaṃ   atirekacīvaraṃ   dhāretuṃ  evañca  pana
bhikkhave    imaṃ    sikkhāpadaṃ    uddiseyyātha    niṭṭhitacīvarasmiṃ   bhikkhunā
@Footnote: 1 Po. dātukāmomhi .  2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ
@tadanulomikaṃ dhammikathaṃ.
Ubbhatasmiṃ   kaṭhine  dasāhaparamaṃ  atirekacīvaraṃ  dhāretabbaṃ  taṃ  atikkāmayato
nissaggiyaṃ pācittiyanti.
     [3]  Niṭṭhitacīvarasminti  bhikkhuno  cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ
vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ kaṭhineti aṭṭhannaṃ
mātikānaṃ   aññatarāya   mātikāya   ubbhataṃ  hoti  saṅghena  vā  antarā
ubbhataṃ  hoti  .  dasāhaparamanti  dasāhaparamatā  dhāretabbaṃ . Atirekacīvaraṃ
nāma  anadhiṭṭhitaṃ  avikappitaṃ  .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ cīvaraṃ
vikappanūpagaṃ   pacchimaṃ   1-   .  taṃ  atikkāmayato  nissaggiyaṃ  hotīti  2-
ekādase   aruṇuggamane   nissaggiyaṃ   hoti   nisajjitabbaṃ   saṅghassa  vā
gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ.
     [4]   Tena   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   idaṃ   me   bhante   cīvaraṃ
dasāhātikkantaṃ     nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti   .
Nissajjitvā   āpatti   desetabbā   .   byattena  bhikkhunā  paṭibalena
@Footnote: 1 Yu. vikappanupagapacchimaṃ .  2 nissaggiyaṃ hotīti ettha hotisaddo atirekapāṭho
@bhaveyya sutte anāgatattā. itarathā suttaṃ ūnaṃ siyā evaṃ nissaggiyaṃ hoti
@pācittiyanti bhaveyya. vicāretvā gahetabbaṃ.
Āpatti   paṭiggahetabbā   nissaṭṭhacīvaraṃ   dātabbaṃ   [1]-   suṇātu  me
bhante   saṅgho   idaṃ   cīvaraṃ  itthannāmassa  bhikkhuno  nissaggiyaṃ  saṅghassa
nissaṭṭhaṃ   .   yadi  saṅghassa  pattakallaṃ  saṅgho  imaṃ  cīvaraṃ  itthannāmassa
bhikkhuno dadeyyāti.
     [5]   Tena   bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo  idaṃ  me  bhante
cīvaraṃ   dasāhātikkantaṃ   nissaggiyaṃ  imāhaṃ  āyasmantānaṃ  nissajjāmīti .
Nissajjitvā     āpatti     desetabbā    .    byattena    bhikkhunā
paṭibalena āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]-
     {5.1}  suṇantu  me  āyasmantā  idaṃ  cīvaraṃ itthannāmassa bhikkhuno
nissaggiyaṃ    āyasmantānaṃ    nissaṭṭhaṃ    .   yadāyasmantānaṃ   pattakallaṃ
āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti.
     [6]  Tena  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
idaṃ   me   āvuso  cīvaraṃ  dasāhātikkantaṃ  nissaggiyaṃ  imāhaṃ  āyasmato
nissajjāmīti   .   nissajjitvā  āpatti  desetabbā  .  tena  bhikkhunā
āpatti     paṭiggahetabbā     nissaṭṭhacīvaraṃ    dātabbaṃ    imaṃ    cīvaraṃ
āyasmato dammīti.
     [7]   Dasāhātikkante   atikkantasaññī   nissaggiyaṃ   pācittiyaṃ .
@Footnote: 1 Po. evañca pana bhikkhave dātabbaṃ. bayattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Dasāhātikkante   vematiko   nissaggiyaṃ   pācittiyaṃ   .  dasāhātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
nissaggiyaṃ     pācittiyaṃ    .    avikappite    vikappitasaññī    nissaggiyaṃ
pācittiyaṃ   .   avissajjite   vissajjitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   avinaṭṭhe   vinaṭṭhasaññī
nissaggiyaṃ     pācittiyaṃ     .     adaḍḍhe     daḍḍhasaññī     nissaggiyaṃ
pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     {7.1}  Nissaggiyaṃ  cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa.
Dasāhānatikkante  atikkantasaññī  āpatti  dukkaṭassa  .  dasāhānatikkante
vematiko   āpatti   dukkaṭassa   .   dasāhānatikkante   anatikkantasaññī
anāpatti.
     [8]   Anāpatti   antodasāhaṃ   adhiṭṭheti   vikappeti  vissajjeti
nassati    vinassati    dayhati    acchinditvā    gaṇhāti   1-   vissāsaṃ
gaṇhāti 2- ummattakassa ādikammikassāti.
     [9]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nissaṭṭhacīvaraṃ  na
denti  .  ye  3-  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   chabbaggiyā   bhikkhū   nissaṭṭhacīvaraṃ   na
dassantīti   3-   .   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira  tumhe  bhikkhave  nissaṭṭhacīvaraṃ
@Footnote: 1-2 Ma. Yu. gaṇhanti .  3-3 Ma. ime pāṭhā natthi.
Na  dethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā .pe. Dhammiṃ kathaṃ
katvā   bhikkhū   āmantesi   4-  na  bhikkhave  nissaṭṭhacīvaraṃ  na  dātabbaṃ
yo na dadeyya āpatti dukkaṭassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
                       Dutiyasikkhāpadaṃ
     [10]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhikkhū  bhikkhūnaṃ
hatthe   cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamanti .
Tāni   cīvarāni   ciraṃ   1-   nikkhittāni   kaṇṇakitāni  honti  .  tāni
cīvarāni   2-  bhikkhū  otāpenti  .  addasā  kho  āyasmā  ānando
senāsanacārikaṃ   āhiṇḍanto   te   bhikkhū  tāni  cīvarāni  otāpente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kassimāni   āvuso   cīvarāni  kaṇṇakitānīti  .  athakho  te
bhikkhū   āyasmato   ānandassa   etamatthaṃ   ārocesuṃ   .   āyasmā
ānando   ujjhāyati   khīyati   vipāceti   kathaṃ   hi  nāma  bhikkhū  bhikkhūnaṃ
hatthe  cīvaraṃ  nikkhipitvā  santaruttarena janapadacārikaṃ pakkamissantīti. Athakho
āyasmā   ānando   [3]-  bhagavato  etamatthaṃ  ārocesi  .  athakho
bhagavā  te  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū bhikkhūnaṃ hatthe cīvaraṃ
nikkhipitvā    santaruttarena    janapadacārikaṃ    pakkamantīti    .    saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
@Footnote: 1 Po. cīvaravaṃse .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. te bhikkhū
@anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.
Pakkamissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {10.1}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti.
     {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [11]  Tena  kho  pana  samayena  aññataro  bhikkhu kosambiyaṃ gilāno
hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ  āgacchatu
bhaddanto   mayaṃ   upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu  gaccha  āvuso
ñātakā   taṃ   upaṭṭhahissantīti   .   so   evamāha   bhagavatā  āvuso
sikkhāpadaṃ     paññattaṃ    na    ticīvarena    vippavasitabbanti    ahañcamhi
gilāno   na   sakkomi   ticīvaramādāya   pakkamituṃ   nāhaṃ  gamissāmīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {11.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  gilānassa bhikkhuno ticīvarena
avippavāsasammatiṃ  1-  dātuṃ  .  evañca  pana  bhikkhave  dātabbā. Tena
gilānena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ  bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ paggahetvā
evamassa  vacanīyo  ahaṃ  bhante  gilāno  na sakkomi ticīvaramādāya pakkamituṃ
sohaṃ   bhante   saṅghaṃ  ticīvarena  avippavāsasammatiṃ  yācāmīti  .  dutiyampi
yācitabbā   tatiyampi   yācitabbā   .   byatatena   bhikkhunā   paṭibalena
@Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.
Saṅgho ñāpetabbo
     {11.2}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmassa
bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti.
     {11.3}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ  yācati  .  saṅgho  itthannāmassa  bhikkhuno  ticīvarena avippavāsa-
sammatiṃ  deti  .  yassāyasmato  khamati  itthannāmassa  bhikkhuno  ticīvarena
avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {11.4}  Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa-
sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {11.6}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce   bhikkhu   ticīvarena   vippavaseyya   aññatra  bhikkhusammatiyā  nissaggiyaṃ
pācittiyanti.
     [12]  Niṭṭhitacīvarasminti  bhikkhuno  [1]-  cīvaraṃ  kataṃ vā hoti naṭṭhaṃ
vā   vinaṭṭhaṃ   vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ
kaṭhineti     aṭṭhannaṃ     mātikānaṃ    aññatarāya    mātikāya    ubbhataṃ
hoti   saṅghena  vā  antarā  ubbhataṃ  hoti  .  ekarattampi  ce  bhikkhu
ticīvarena    vippavaseyyāti    saṅghāṭiyā    vā   uttarāsaṅgena   vā
@Footnote: 1 Po. bhikkhunā.
Antaravāsakena  vā  ekarattampi  1-  ce  vippavutthaṃ hoti 1-. Aññatra
bhikkhusammatiyāti    ṭhapetvā   bhikkhusammatiṃ   .   nissaggiyaṃ   hotīti   saha
aruṇuggamanena   2-   nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa
vā  puggalassa  vā  .  evañca  pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā
saṅghaṃ  upasaṅkamitvā  .pe.  evamassa  vacanīyo  idaṃ  me bhante cīvaraṃ 3-
rattivippavutthaṃ   4-   aññatra   bhikkhusammatiyā  nissaggiyaṃ  imāhaṃ  saṅghassa
nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti  .pe.  āyasmato
dammīti.
     [13]   Gāmo   ekūpacāro   nānūpacāro   nivesanaṃ  ekūpacāraṃ
nānūpacāraṃ   uddosito   ekūpacāro   nānūpacāro  aṭṭo  ekūpacāro
nānūpacāro   mālo   ekūpacāro   nānūpacāro  pāsādo  ekūpacāro
nānūpacāro    hammiyaṃ    ekūpacāraṃ   nānūpacāraṃ   nāvā   ekūpacārā
nānūpacārā    sattho   ekūpacāro   nānūpacāro   khettaṃ   ekūpacāraṃ
nānūpacāraṃ   dhaññakaraṇaṃ   ekūpacāraṃ   nānūpacāraṃ   ārāmo  ekūpacāro
nānūpacāro   vihāro   ekūpacāro   nānūpacāro   rukkhamūlaṃ  ekūpacāraṃ
nānūpacāraṃ ajjhokāso ekūpacāro nānūpacāro.
     [14]  Gāmo  ekūpacāro  nāma ekakulassa gāmo hoti parikkhitto
@Footnote:1-1 Ma. Yu. ime pāṭhā natthi .  2 Ma. Yu. aruṇuggamanā .  3 Yu. Rā. ticīvaraṃ.
@4 Sī. yu rattiṃ vippavutthaṃ. Rā. ekarattaṃ vippavutthaṃ.
Ca  antogāme  cīvaraṃ  nikkhipitvā  antogāme  vatthabbaṃ  .  aparikkhitto
hoti  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ghare  vatthabbaṃ hatthapāsā
vā  na  vijahitabbaṃ  .  nānūpacāro  nāma  1-  nānākulassa  gāmo hoti
parikkhitto   ca  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ghare  vatthabbaṃ
sabhāye  vā  dvāramūle  vā  hatthapāsā  vā  na  vijahitabbaṃ  .  sabhāyaṃ
gacchantena   hatthapāse   cīvaraṃ   nikkhipitvā   sabhāye   [2]-  vatthabbaṃ
dvāramūle  vā  hatthapāsā  vā  na  vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā
sabhāye  [2]-  vatthabbaṃ  dvāramūle  vā  hatthapāsā  vā na vijahitabbaṃ.
Aparikkhitto  hoti  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ ghare vatthabbaṃ
hatthapāsā vā na vijahitabbaṃ.
     [15]   Ekakulassa   nivesanaṃ   hoti   parikkhittañca   nānāgabbhā
nānāovarakā    antonivesane    cīvaraṃ    nikkhipitvā   antonivesane
vatthabbaṃ   .   aparikkhittaṃ   hoti   yasmiṃ   gabbhe  cīvaraṃ  nikkhittaṃ  hoti
tasmiṃ   gabbhe   vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  nānākulassa
nivesanaṃ    hoti    parikkhittañca    nānāgabbhā   nānāovarakā   yasmiṃ
gabbhe   cīvaraṃ   nikkhittaṃ   hoti  tasmiṃ  gabbhe  vatthabbaṃ  dvāramūle  vā
hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhittaṃ  hoti  yasmiṃ  gabbhe
cīvaraṃ     nikkhittaṃ    hoti    tasmiṃ    gabbhe    vatthabbaṃ    hatthapāsā
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Ma. Yu. vā.
Vā na vijahitabbaṃ.
     [16]   Ekakulassa  uddosito  hoti  parikkhitto  ca  nānāgabbhā
nānāovarakā    antouddosite   cīvaraṃ   nikkhipitvā   antouddosite
vatthabbaṃ   .   aparikkhitto   hoti   yasmiṃ  gabbhe  cīvaraṃ  nikkhittaṃ  hoti
tasmiṃ   gabbhe   vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  nānākulassa
uddosito    hoti    parikkhitto    ca    nānāgabbhā   nānāovarakā
yasmiṃ   gabbhe   cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  gabbhe  vatthabbaṃ  dvāramūle
vā   hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto  hoti  yasmiṃ
gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   gabbhe   vatthabbaṃ   hatthapāsā
vā na vijahitabbaṃ.
     [17]   Ekakulassa   aṭṭo  hoti  antoaṭṭe  cīvaraṃ  nikkhipitvā
antoaṭṭe   vatthabbaṃ   .   nānākulassa   aṭṭo   hoti   nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [18]   Ekakulassa   mālo  hoti  antomāle  cīvaraṃ  nikkhipitvā
antomāle   vatthabbaṃ   .   nānākulassa   mālo   hoti   nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [19]  Ekakulassa  pāsādo  hoti  antopāsāde cīvaraṃ nikkhipitvā
antopāsāde     vatthabbaṃ     .    nānākulassa    pāsādo    hoti
Nānāgabbhā    nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti
tasmiṃ    gabbhe    vatthabbaṃ    dvāramūle   vā   hatthapāsā   vā   na
vijahitabbaṃ.
     [20]   Ekakulassa  hammiyaṃ  hoti  antohammiye  cīvaraṃ  nikkhipitvā
antohammiye   vatthabbaṃ   .   nānākulassa   hammiyaṃ   hoti  nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [21]   Ekakulassa  nāvā  hoti  antonāvāya  cīvaraṃ  nikkhipitvā
antonāvāya   vatthabbaṃ   .   nānākulassa   nāvā   hoti  nānāgabbhā
nānāovarakā   yasmiṃ   ovarake  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ovarake
vatthabbaṃ dvāramūle vā 1- hatthapāsā vā na vijahitabbaṃ.
     [22]  Ekakulassa  sattho  hoti  satthe  cīvaraṃ  nikkhipitvā  purato
vā   pacchato   vā   sattabbhantarā   na  vijahitabbā  passato  abbhantaraṃ
na   vijahitabbaṃ   .  nānākulassa  sattho  hoti  satthe  cīvaraṃ  nikkhipitvā
hatthapāsā na vijahitabbaṃ.
     [23]  Ekakulassa  khettaṃ  hoti  parikkhittañca  antokhette  cīvaraṃ
nikkhipitvā   antokhette   vatthabbaṃ   .   aparikkhittaṃ  hoti  hatthapāsā
na   vijahitabbaṃ  .  nānākulassa  khettaṃ  hoti  parikkhittañca  antokhette
cīvaraṃ   nikkhipitvā   antokhette   vatthabbaṃ  dvāramūle  vā  hatthapāsā
@Footnote: 1 Po. Ma. Yu. pāṭhadvayaṃ natthi.
Pāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ.
     [24]   Ekakulassa   dhaññakaraṇaṃ   hoti   parikkhittañca  antodhañña-
karaṇe   cīvaraṃ   nikkhipitvā   antodhaññakaraṇe   vatthabbaṃ  .  aparikkhittaṃ
hoti   hatthapāsā   na   vijahitabbaṃ   .   nānākulassa   dhaññakaraṇaṃ  hoti
parikkhittañca    antodhaññakaraṇe    cīvaraṃ   nikkhipitvā   dvāramūle   vā
vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  aparikkhittaṃ  hoti  hatthapāsā
na vijahitabbaṃ.
     [25]  Ekakulassa  ārāmo  hoti  parikkhitto  ca  antoārāme
cīvaraṃ   nikkhipitvā   antoārāme   vatthabbaṃ   .   aparikkhitto   hoti
hatthapāsā   na   vijahitabbaṃ  .  nānākulassa  ārāmo  hoti  parikkhitto
ca    antoārāme    cīvaraṃ   nikkhipitvā   dvāramūle   vā   vatthabbaṃ
hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto   hoti  hatthapāsā
na vijahitabbaṃ.
     [26]   Ekakulassa   vihāro  hoti  parikkhitto  ca  antovihāre
cīvaraṃ   nikkhipitvā   antovihāre  vatthabbaṃ  .  aparikkhitto  hoti  yasmiṃ
vihāre   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   vihāre  vatthabbaṃ  hatthapāsā
vā   na   vijahitabbaṃ   .   nānākulassa   vihāro  hoti  parikkhitto  ca
yasmiṃ    vihāre    cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   vihāre   vatthabbaṃ
dvāramūle   vā   hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto
Hoti   yasmiṃ   vihāre   cīvaraṃ   nikkhittaṃ  hoti  tasmiṃ  vihāre  vatthabbaṃ
hatthapāsā vā na vijahitabbaṃ.
     [27]  Ekakulassa  rukkhamūlaṃ  hoti  yaṃ  majjhantike  kāle  samantā
chāyā   1-   pharati   antochāyāya   cīvaraṃ   nikkhipitvā   antochāyāya
vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti hatthapāsā na vijahitabbaṃ.
     [28]  Ajjhokāso  ekūpacāro  nānūpacāro  nāma  2- agāmake
araññe samantā sattabbhantarā ekūpacāro tato paraṃ nānūpacāro.
     [29]    Vippavutthe    vippavutthasaññī    aññatra    bhikkhusammatiyā
nissaggiyaṃ   pācittiyaṃ   .   vippavutthe  vematiko  aññatra  bhikkhusammatiyā
nissaggiyaṃ    pācittiyaṃ    .    vippavutthe    avippavutthasaññī    aññatra
bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ  .  apaccuddhaṭe  paccuddhaṭasaññī  3-
aññatra    bhikkhusammatiyā    nissaggiyaṃ    pācittiyaṃ    .    avissajjite
vissajjitasaññī    aññatra    bhikkhusammatiyā    nissaggiyaṃ    pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   aññatra   bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ .
Avinaṭṭhe   vinaṭṭhasaññī   aññatra   bhikkhusammatiyā  nissaggiyaṃ  pācittiyaṃ .
Adaḍḍhe   daḍḍhasaññī   aññatra   bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ .
Avilutte viluttasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ.
     [30]    Nissaggiyaṃ    cīvaraṃ   anissajjitvā   paribhuñjati   āpatti
@Footnote: 1 Po. rukkhachāyā .  2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@3 Po. apaccuddhārake paccuddhārakasaññī.
Dukkaṭassa    .   avippavutthe   vippavutthasaññī   āpatti   dukkaṭassa  .
Avippavutthe     vematiko    āpatti    dukkaṭassa    .    avippavutthe
avippavutthasaññī anāpatti.
     [31]   Anāpatti   antoaruṇe   paccuddharati   vissajjeti  nassati
vinassati   dayhati   acchinditvā   gaṇhāti   1-   vissāsaṃ  gaṇhāti  2-
bhikkhusammatiyā ummattakassa ādikammikassāti.
                    Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1-2 Ma. Yu. sabbattha gaṇhanti.
                       Tatiyasikkhāpadaṃ
     [32]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno    akālacīvaraṃ   uppannaṃ   hoti   tassa   taṃ   cīvaraṃ   kayiramānaṃ
nappahoti   .   athakho   so   bhikkhu   taṃ  cīvaraṃ  ussāpetvā  punappunaṃ
vimajjati   .   addasā   kho   bhagavā   senāsanacārikaṃ  āhiṇḍanto  taṃ
bhikkhuṃ   taṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjantaṃ   disvāna  yena
so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ  etadavoca  kissa
tvaṃ   bhikkhu   imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjasīti  .  idaṃ
me    bhante    akālacīvaraṃ   uppannaṃ   kayiramānaṃ   nappahoti   tenāhaṃ
imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjāmīti   .  atthi  pana  te
bhikkhu   cīvarapaccāsāti   .   atthi  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   akālacīvaraṃ   paṭiggahetvā   cīvarapaccāsāya   1-
nikkhipitunti.
     [33]  Tena  kho  pana  samayena  bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ
paṭiggahetvā    cīvarapaccāsāya    2-    nikkhipitunti   akālacīvaraṃ   3-
@Footnote: 1-2 Ma. Yu. cīvarapaccāsā .  3 Ma. Yu. akālacīvarāni.
Paṭiggahetvā   atirekamāsaṃ   nikkhipanti   .   tāni   cīvarāni  cīvaravaṃse
bhaṇḍikābaddhāni    tiṭṭhanti    .   addasā   kho   āyasmā   ānando
senāsanacārikaṃ   āhiṇḍanto   tāni   cīvarāni  cīvaravaṃse  bhaṇḍikābaddhāni
ṭhitāni   1-   disvāna   bhikkhū   āmantesi  kassimāni  āvuso  cīvarāni
cīvaravaṃse   bhaṇḍikābaddhāni   tiṭṭhantīti  .  amhākaṃ  āvuso  imāni  2-
akālacīvarāni   cīvarapaccāsāya   3-   nikkhittānīti  .  kīvaciraṃ  panāvuso
imāni   cīvarāni   nikkhittānīti  .  atirekamāsaṃ  āvusoti  .  āyasmā
ānando   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhikkhū  akālacīvaraṃ
paṭiggahetvā atirekamāsaṃ nikkhipissantīti.
     {33.1}   Athakho  āyasmā  ānando  [4]-  bhagavato  etamatthaṃ
ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipantīti   .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipissanti   netaṃ   bhikkhave  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {33.2}  niṭṭhitacīvarasmiṃ  bhikkhunā  ubbhatasmiṃ  kaṭhine  bhikkhuno paneva
akālacīvaraṃ    uppajjeyya    ākaṅkhamānena    bhikkhunā    paṭiggahetabbaṃ
paṭiggahetvā   khippameva  kāretabbaṃ  no  cassa  pāripūri  māsaparamantena
@Footnote: 1 Ma. Yu. tiṭṭhante .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. Yu. cīvarapaccāsā.
@4 Ma. te bhikkhū anekapariyāyena vigarahitvā.
Bhikkhunā   taṃ   cīvaraṃ   nikkhipitabbaṃ  ūnassa  pāripūriyā  satiyā  paccāsāya
tato   ce   uttariṃ   1-   nikkhipeyya   satiyāpi  paccāsāya  nissaggiyaṃ
pācittiyanti.
     [34]  Niṭṭhitacīvarasmiṃ  bhikkhunāti  bhikkhuno  cīvaraṃ  kataṃ vā hoti naṭṭhaṃ
vā   vinaṭṭhaṃ   vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ
kaṭhineti    aṭṭhannaṃ   mātikānaṃ   aññatarāya   mātikāya   ubbhataṃ   hoti
saṅghena  vā  antarā  ubbhataṃ  hoti  .  akālacīvaraṃ nāma anatthate kaṭhine
ekādasamāse   uppannaṃ   atthate  kaṭhine  sattamāse  uppannaṃ  kālepi
ādissa   dinnaṃ  etaṃ  akālacīvaraṃ  nāma  .  uppajjeyyāti  uppajjeyya
saṅghato  vā  gaṇato  vā  ñātito  vā  mittato  vā  paṃsukūlato 2- vā
attano vā dhanena.
     [35]    Ākaṅkhamānenāti    icchamānena    paṭiggahetabbaṃ   .
Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.
     [36]  No  cassa  pāripūrīti  kayiramānaṃ  nappahoti. Māsaparamantena
bhikkhunā   taṃ   cīvaraṃ   nikkhipitabbanti  māsaparamatā  nikkhipitabbaṃ  .  ūnassa
pāripūriyāti   ūnassa   pāripūratthāya  .  satiyā  paccāsāyāti  paccāsā
hoti  saṅghato  vā  gaṇato  vā  ñātito  vā  mittato vā paṃsukūlato 3-
vā attano vā dhanena.
     [37]   Tato   ce   uttariṃ   nikkhipeyya  satiyāpi  paccāsāyāti
@Footnote: 1 Ma. uttari. evamuparipi .  2-3 Ma. Yu. paṃsukulaṃ.
Tadahuppanne   mūlacīvare  paccāsācīvaraṃ  uppajjati  dasāhā  kāretabbaṃ .
Dvīhuppanne  mūlacīvare ... Tīhuppanne mūlacīvare ... Catūhuppanne mūlacīvare
... Pañcāhuppanne mūlacīvare ... Chāhuppanne mūlacīvare ... Sattāhuppanne
mūlacīvare  ...  aṭṭhāhuppanne mūlacīvare ... Navāhuppanne mūlacīvare ...
Dasāhuppanne  mūlacīvare  ... Paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ.
Ekādase uppanne mūlacīvare ... Dvādase uppanne mūlacīvare ... Terase
uppanne mūlacīvare ... Cuddase uppanne mūlacīvare ... Paṇṇarase uppanne
mūlacīvare ... Soḷase uppanne mūlacīvare ... Sattarase uppanne mūlacīvare ...
Aṭṭhārase uppanne mūlacīvare ... Ekūnavīse uppanne mūlacīvare ... Vīse
uppanne   mūlacīvare   paccāsācīvaraṃ   uppajjati  dasāhā  kāretabbaṃ .
Ekavīse    uppanne    mūlacīvare   paccāsācīvaraṃ   uppajjati   navāhā
kāretabbaṃ   .   dvāvīse  uppanne  mūlacīvare  paccāsācīvaraṃ  uppajjati
aṭṭhāhā   kāretabbaṃ  .  tevīse  uppanne  mūlacīvare  ...  sattāhā
kāretabbaṃ  .  catuvīse  uppanne  mūlacīvare  ...  chāhā  kāretabbaṃ.
Pañcavīse   uppanne  mūlacīvare  ...  pañcāhā  kāretabbaṃ  .  chabbīse
uppanne   mūlacīvare   ...  catūhā  kāretabbaṃ  .  sattavīse  uppanne
mūlacīvare  ... Tīhā kāretabbaṃ. Aṭṭhavīse uppanne mūlacīvare ... Dvīhā
kāretabbaṃ   .  ekūnatiṃse  uppanne  mūlacīvare  paccāsācīvaraṃ  uppajjati
ekāhaṃ   kāretabbaṃ   .   tiṃse   uppanne   mūlacīvare   paccāsācīvaraṃ
Uppajjati    tadaheva    adhiṭṭhātabbaṃ    vikappetabbaṃ   vissajjetabbaṃ  .
No  ce  adhiṭṭhaheyya  vā  vikappeyya  vā  vissajjeyya  vā  ekatiṃse
aruṇuggamane   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā
puggalassa   vā   .   evañca   pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ
me   bhante   akālacīvaraṃ   māsātikkantaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa
nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti  .pe.  āyasmato
dammīti.
     [38]   Visabhāge   uppanne   mūlacīvare  paccāsācīvaraṃ  uppajjati
rattiyo ca sesā honti na akāmā kāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 1-21. https://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=38&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=38              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=1&items=38&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=1&items=38&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=1              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]