ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [284]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  upāsake  padaso  dhammaṃ  vācenti  .  upāsakā  bhikkhūsu  agāravā
appatissā  asabhāgavuttikā  viharanti  .  ye  te  bhikkhū  appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū
upāsake   padaso   dhammaṃ   vācessanti   upāsakā   bhikkhūsu   agāravā
appatissā   asabhāgavuttikā   viharantīti   .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe  bhikkhave upāsake padaso
dhammaṃ   vācetha   upāsakā  bhikkhūsu  agāravā  appatissā  asabhāgavuttikā
viharantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe
moghapurisā   upāsake   padaso   dhammaṃ   vācessatha   upāsakā   bhikkhūsu
agāravā    appatissā    asabhāgavuttikā   viharanti   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ   uddiseyyātha   yo   pana   bhikkhu  anupasampannaṃ  padaso  dhammaṃ
vāceyya pācittiyanti.
     [285]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .  anupasampanno  nāma  bhikkhuñca
bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.
     [286]  Padaso  nāma  1-  padaṃ  anupadaṃ anvakkharaṃ anubyañjanaṃ. Padaṃ
nāma   ekato   paṭṭhapetvā   ekato   osāpenti  .  anupadaṃ  nāma
pāṭekkaṃ   paṭṭhapetvā   ekato   osāpenti   .   anvakkharaṃ   nāma
rūpaṃ   aniccanti   vuccamāno  rūti  2-  opāteti  .  anubyañjanaṃ  nāma
rūpaṃ   aniccanti   vuccamāno   vedanā   aniccāti  saddaṃ  nicchāreti .
Yañca    padaṃ    yañca    anupadaṃ   yañca   anvakkharaṃ   yañca   anubyañjanaṃ
sabbametaṃ   padaso   dhammo   3-   nāma  .  dhammo  nāma  buddhabhāsito
sāvakabhāsito       isibhāsito       devatābhāsito      atthupasañhito
dhammupasañhito   .   vāceyyāti   padena  vāceti  pade  pade  āpatti
pācittiyassa     .    akkharāya    vāceti    akkharakkharāya    āpatti
pācittiyassa.
     [287]   Anupasampanne   anupasampannasaññī   padaso  dhammaṃ  vāceti
āpatti    pācittiyassa   .   anupasampanne   vematiko   padaso   dhammaṃ
vāceti    āpatti    pācittiyassa   .   anupasampanne   upasampannasaññī
padaso    dhammaṃ    vāceti    āpatti   pācittiyassa   .   upasampanne
anupasampannasaññī    āpatti    dukkaṭassa    .   upasampanne   vematiko
āpatti dukkaṭassa. Upasampanne upasampannasaññī anāpatti.
     [288]   Anāpatti   ekato   uddisāpento   ekato  sajjhāyaṃ
@Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati .  2 Ma. runti .  3 atirekapāṭhena bhavitabbaṃ.
@Ma. ayaṃ pāṭho natthi.
Karonto   yebhuyyena   paguṇaṃ   ganthaṃ   bhaṇantaṃ   opāteti  osārentaṃ
opāteti ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                      Pañcamasikkhāpadaṃ
     [289]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye   .   tena   kho  pana  samayena  upāsakā  ārāmaṃ  āgacchanti
dhammassavanāya  .  dhamme  bhāsite  therā  bhikkhū  yathāvihāraṃ  gacchanti .
Navakā   bhikkhū   tattheva   upaṭṭhānasālāyaṃ   upāsakehi  saddhiṃ  muṭṭhassatī
asampajānā  naggā  vikujjamānā  1-  kākacchamānā  seyyaṃ  kappenti.
Upāsakā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhaddantā
muṭṭhassatī    asampajānā   naggā   vikujjamānā   kākacchamānā   seyyaṃ
kappessantīti   .   assosuṃ  kho  bhikkhū  tesaṃ  upāsakānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhū  anupasampannena  saha  seyyaṃ
kappessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave  bhikkhū  anupasampannena  saha  seyyaṃ  kappentīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā   anupasampannena   saha   seyyaṃ   kappessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {289.1}  yo  pana  bhikkhu  anupasampannena  saha  seyyaṃ  kappeyya
pācittiyanti.
     {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. vikūjamānā. evamuparipi.
     [290]  Athakho  bhagavā  āḷaviyaṃ  yathābhirantaṃ viharitvā yena kosambī
tena  cārikaṃ  pakkāmi  anupubbena cārikaṃ caramāno yena kosambī tadavasari.
Tatra  sudaṃ  bhagavā  kosambiyaṃ  viharati  badarikārāme  .  bhikkhū  āyasmantaṃ
rāhulaṃ   etadavocuṃ   bhagavatā   āvuso   rāhula  sikkhāpadaṃ  paññattaṃ  na
anupasampannena   saha   seyyā   kappetabbāti   seyyaṃ  āvuso  rāhula
jānāhīti   .  athakho  āyasmā  rāhulo  seyyaṃ  alabhamāno  vaccakuṭiyā
seyyaṃ  kappesi  .  athakho  bhagavā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya yena
vaccakuṭī   tenupasaṅkami   upasaṅkamitvā   ukkāsi  .  āyasmāpi  rāhulo
ukkāsi  .  ko  etthāti . Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha
nipannosīti   1-   .   athakho   āyasmā   rāhulo  bhagavato  etamatthaṃ
ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  anupasampannena
dvirattatirattaṃ   saha   seyyaṃ   kappetuṃ   .  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {290.1}   yo   pana   bhikkhu  anupasampannena  uttaridvirattatirattaṃ
saha seyyaṃ kappeyya pācittiyanti.
     [291]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   anupasampanno   nāma
bhikkhuṃ   ṭhapetvā  avaseso  anupasampanno  nāma . Uttaridvirattatirattanti
@Footnote: 1 Ma. Yu. nisinnosīti.
Atirekadvirattatirattaṃ  .  sahāti  ekato  .  seyyā  nāma  sabbacchannā
sabbaparicchannā   yebhuyyenacchannā   yebhuyyena   paricchannā   .  seyyaṃ
kappeyyāti   catutthe  divase  atthaṅgate  suriye  anupasampanne  nipanne
bhikkhu   nipajjati   āpatti  pācittiyassa  .  bhikkhu  nipanne  anupasampanno
nipajjati   āpatti   pācittiyassa   .   ubho   vā   nipajjanti  āpatti
pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.
     [292]    Anupasampanne    anupasampannasaññī    uttaridvirattatirattaṃ
saha   seyyaṃ  kappeti  āpatti  pācittiyassa  .  anupasampanne  vematiko
uttaridvirattatirattaṃ   saha   seyyaṃ   kappeti   āpatti   pācittiyassa .
Anupasampanne     upasampannasaññī    uttaridvirattatirattaṃ    saha    seyyaṃ
kappeti    āpatti   pācittiyassa   .   upaḍḍhacchanne   upaḍḍhaparicchanne
āpatti    dukkaṭassa    .    upasampanne    anupasampannasaññī   āpatti
dukkaṭassa  .  upasampanne  vematiko  āpatti  dukkaṭassa  .  upasampanne
upasampannasaññī anāpatti.
     [293]   Anāpatti   dve  tisso  rattiyo  vasati  ūnakadvetisso
rattiyo   vasati   dve   rattiyo   vasitvā  tatiyāya  rattiyā  purāruṇā
nikkhamitvā   puna   vasati   sabbacchanne   sabbaaparicchanne  sabbaparicchanne
sabbaacchanne     yebhuyyena     acchanne    yebhuyyena    aparicchanne
anupasampanne   nipanne   bhikkhu   nisīdati   bhikkhu   nipanne  anupasampanno
Nisīdati ubho vā nisīdanti ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                       Chaṭṭhasikkhāpadaṃ
     [294]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
anuruddho   kosalesu   janapadesu  1-  sāvatthiṃ  gacchanto  sāyaṃ  aññataraṃ
gāmaṃ   upagacchi  .  tena  kho  pana  samayena  tasmiṃ  gāme  aññatarissā
itthiyā   āvasathāgāraṃ   paññattaṃ  hoti  .  athakho  āyasmā  anuruddho
yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā   taṃ  itthiṃ  etadavoca
sace   te  bhagini  agaru  vaseyyāmi  ekarattiṃ  2-  āvasathāgāreti .
Vaseyyātha    bhanteti    .    aññepi   addhikā   yena   sā   itthī
tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   itthiṃ  etadavocuṃ  sace  te  ayye
agaru   vaseyyāma    ekarattiṃ  āvasathāgāreti  .  eso  kho  ayyo
samaṇo paṭhamaṃ upagato sace so anujānāti vaseyyāthāti.
     {294.1}  Athakho  te  addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ  anuruddhaṃ  etadavocuṃ  sace  te  bhante  agaru
vaseyyāma   ekarattiṃ   āvasathāgāreti   .   vaseyyātha  āvusoti .
Athakho   sā  itthī  āyasmante  anuruddhe  saha  dassanena  paṭibaddhacittā
ahosi   .   athakho   sā   itthī   yenāyasmā  anuruddho  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    anuruddhaṃ    etadavoca    ayyo   bhante
imehi   manussehi   ākiṇṇo   na   phāsu   viharissati   sādhāhaṃ  bhante
@Footnote: 1 Ma. janapade. sabbattha īdisameva .  2 Ma. vaseyyāma ekarattaṃ. evamuparipi.
Ayyassa    mañcakaṃ    abbhantaraṃ   paññāpeyyanti   .   adhivāsesi   kho
āyasmā   anuruddho   tuṇhībhāvena   .   athakho  sā  itthī  āyasmato
anuruddhassa   sāmaṃ  1-  mañcakaṃ  abbhantaraṃ  paññāpetvā  alaṅkatapaṭiyattā
gandhagandhinī     yenāyasmā    anuruddho    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   anuruddhaṃ   etadavoca   ayyo   bhante   abhirūpo  dassanīyo
pāsādiko    ahañcamhi    abhirūpā    dassanīyā    pāsādikā   sādhāhaṃ
bhante   ayyassa   pajāpatī   bhaveyyanti   .   evaṃ   vutte  āyasmā
anuruddho   tuṇhī   ahosi   .  dutiyampi  kho  .pe.  tatiyampi  kho  sā
atthī    āyasmantaṃ    anuruddhaṃ   etadavoca   ayyo   bhante   abhirūpo
dassanīyo    pāsādiko    ahañcamhi    abhirūpā   dassanīyā   pāsādikā
sādhu  bhante  ayyo  mañceva  sampaṭicchatu  2-  sabbañca  sāpateyyanti.
Tatiyampi kho āyasmā anuruddho tuṇhī ahosi.
     {294.2}   Athakho   sā   itthī   sāṭakaṃ  nikkhipitvā  āyasmato
anuruddhassa   purato   caṅkamatipi   tiṭṭhatipi  nisīdatipi  seyyaṃpi  kappeti .
Athakho   āyasmā   anuruddho   indriyāni  okkhipitvā  taṃ  itthiṃ  neva
olokesi  napi  ālapi  .  athakho  sā  itthī acchariyaṃ vata bho abbhūtaṃ vata
bho   bahū  me  manussā  satenapi  sahassenapi  pahīṇanti  ayaṃ  pana  samaṇo
mayā   sāmaṃ  yāciyamāno  na  icchati  mañceva  sampaṭicchituṃ  3-  sabbañca
sāpateyyanti   sāṭakaṃ   nivāsetvā   āyasmato   anuruddhassa   pādesu
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. Yu. paṭicchatu .  3 Ma. Yu. paṭicchituṃ.
Sirasā   nipatitvā   āyasmantaṃ  anuruddhaṃ  etadavoca  accayo  maṃ  bhante
accagamā    yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ   yāhaṃ   evarūpamakāsiṃ
tassā   me   bhante   ayyo   accayaṃ   accayato  paṭiggaṇhātu  āyatiṃ
saṃvarāyāti   .   iṅgha   taṃ   1-   bhagini  accayo  accagamā  yathābālaṃ
yathāmūḷhaṃ   yathāakusalaṃ   yā  tvaṃ  evamakāsi  yato  ca  kho  tvaṃ  bhagini
accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  tante  mayaṃ  paṭiggaṇhāma
vuḍḍhi   hesā   bhagini   ariyassa   vinaye  yo  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ 2- saṃvaraṃ āpajjatīti.
     {294.3}  Athakho  sā  itthī  tassā  rattiyā accayena āyasmantaṃ
anuruddhaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   āyasmantaṃ   anuruddhaṃ   bhuttāviṃ   onītapattapāṇiṃ  [3]-
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  taṃ  itthiṃ  āyasmā anuruddho
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   sā   itthī  āyasmatā  anuruddhena  dhammiyā  kathāya  sandassitā
samādapitā   samuttejitā   sampahaṃsitā   āyasmantaṃ   anuruddhaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre      vā      telappajjotaṃ      dhāreyya      cakkhumanto
@Footnote: 1 Ma. tavaṃ .  2 Ma. Yu. āyatiṃ ca .  3 Ma. Yu. abhivādetvā.
Rūpāni   dakkhantīti   evamevaṃ  1-  ayyena  anuruddhena  anekapariyāyena
dhammo   pakāsito  esāhaṃ  bhante  taṃ  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsikaṃ   maṃ   ayyo   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṃ gatanti.
     {294.4}   Athakho  āyasmā  anuruddho  sāvatthiṃ  gantvā  bhikkhūnaṃ
etamatthaṃ  ārocesi  .  ye  te  bhikkhū  appicchā .pe. Te ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā  anuruddho  mātugāmena  saha
seyyaṃ  kappessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ
.pe.  saccaṃ  kira  tvaṃ  anuruddha  mātugāmena  saha  seyyaṃ  kappesīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  anuruddha
mātugāmena   saha   seyyaṃ  kappessasi  netaṃ  anuruddha  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {294.5}   yo   pana  bhikkhu  mātugāmena  saha  seyyaṃ  kappeyya
pācittiyanti.
     [295]  Yo  panāti  yo  yādiso  .pe.  bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  mātugāmo  nāma  manussitthī  na  yakkhī  na
petī    na   tiracchānagatā   antamaso   tadahujātāpi   dārikā   pageva
mahantatarī   2-   .   sahāti   ekato  .  seyyā  nāma  sabbacchannā
sabbaparicchannā   yebhuyyenacchannā   yebhuyyena   paricchannā   .  seyyaṃ
kappeyyāti   atthaṅgate   suriye   mātugāme   nipanne  bhikkhu  nipajjati
@Footnote: 1 sabbattha evamevāti pāṭho paññāyati .  2 Ma. mahattarī. Yu. mahatarī.
Āpatti   pācittiyassa   .  bhikkhu  nipanne  mātugāme  nipajjati  āpatti
pācittiyassa  .  ubho  vā  nipajjanti  āpatti  pācittiyassa. Uṭṭhahitvā
punappunaṃ nipajjanti āpatti pācittiyassa.
     [296]   Mātugāme   mātugāmasaññī  saha  seyyaṃ  kappeti  āpatti
pācittiyassa   .   mātugāme   vematiko  saha  seyyaṃ  kappeti  āpatti
pācittiyassa   .   mātugāme   amātugāmasaññī   saha   seyyaṃ   kappeti
āpatti pācittiyassa.
     {296.1}   Upaḍḍhacchanne  upaḍḍhaparicchanne  āpatti  dukkaṭassa .
Yakkhiyā  1-  vā  petiyā  vā  paṇḍakena  vā tiracchānagatitthiyā vā saha
seyyaṃ   kappeti   āpatti   dukkaṭassa   .   amātugāme  mātugāmasaññī
āpatti   dukkaṭassa   .   amātugāme  vematiko  āpatti  dukkaṭassa .
Amātugāme amātugāmasaññī anāpatti.
     [297]   Anāpatti   sabbacchanne   sabbaaparicchanne  sabbaparicchanne
sabbaacchanne   yebhuyyena  acchanne  yebhuyyena  aparicchanne  mātugāme
nipanne   bhikkhu   nisīdati   bhikkhu  nipanne  mātugāmo  nisīdati  ubho  vā
nisīdanti ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                               -------
@Footnote: 1 Ma. yakkhiniyā.
                      Sattamasikkhāpadaṃ
     [298]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ  kulūpako  hoti  bahukāni  kulāni  upasaṅkamati . Athakho āyasmā
udāyi    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataraṃ
kulaṃ  tenupasaṅkami  .  tena  kho pana samayena gharaṇī  nivesanadvāre nisinnā
hoti  .  gharasuṇhā  āvasathadvāre  nisinnā  hoti  .  athakho  āyasmā
udāyi   yena   gharaṇī   tenupasaṅkami   upasaṅkamitvā  gharaṇiyā  upakaṇṇake
dhammaṃ  desesi  .  athakho  gharasuṇhāya  etadahosi  kinnu  kho  so samaṇo
sassuyā jāro udāhu obhāsatīti.
     {298.1}   Athakho   āyasmā  udāyi  gharaṇiyā  upakaṇṇake  dhammaṃ
desetvā   yena   gharasuṇhā   tenupasaṅkami   upasaṅkamitvā   gharasuṇhāya
upakaṇṇake  dhammaṃ  desesi  .  athakho  gharaṇiyā  etadahosi  kinnu kho so
samaṇo   gharasuṇhāya   jāro   udāhu   obhāsatīti  .  athakho  āyasmā
udāyi   gharasuṇhāya   upakaṇṇake   dhammaṃ  desetvā  pakkāmi  .  athakho
gharaṇī  gharasuṇhaṃ  etadavoca  he je kiṃ te so 1- samaṇo avocāti. Dhammaṃ
me  ayye  desesi  ayyāya  pana kiṃ avocāti. Mayhaṃpi dhammaṃ desesīti.
@Footnote: 1 Ma. Yu. eso.
Tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  ayyo  udāyi
mātugāmassa   1-   upakaṇṇake  dhammaṃ  desessati  nanu  nāma  vissaṭṭhena
vivaṭena dhammo desetabboti.
     {298.2}  Assosuṃ  kho  bhikkhū  tāsaṃ  itthīnaṃ  ujjhāyantīnaṃ khīyantīnaṃ
vipācentīnaṃ  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi   mātugāmassa   dhammaṃ
desessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  tvaṃ  udāyi  mātugāmassa  dhammaṃ  desesīti . Saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tvaṃ  moghapurisa  mātugāmassa
dhammaṃ   desessasi   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {298.3} yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiyanti.
     {298.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [299]  Tena  kho  pana  samayena upāsikā bhikkhū passitvā etadavocuṃ
iṅgha  ayyā  dhammaṃ  desethāti  .  na  bhagini  kappati  mātugāmassa  dhammaṃ
desetunti   .   iṅgha   ayyā   chappañcavācāhi  dhammaṃ  desetha  sakkā
ettakenapi   dhammo   aññātunti   .   na   bhagini  kappati  mātugāmassa
dhammaṃ    desetunti    kukkuccāyantā    na    desesuṃ   .   upāsikā
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā   amhehi
yāciyamānā   dhammaṃ   na   desessantīti   .  assosuṃ  kho  bhikkhū  tāsaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Upāsikānaṃ   ujjhāyantīnaṃ   khīyantīnaṃ   vipācentīnaṃ  .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
mātugāmassa   chappañcavācāhi  dhammaṃ  desetuṃ  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {299.1}   yo   pana   bhikkhu   mātugāmassa  uttarichappañcavācāhi
dhammaṃ deseyya pācittiyanti.
     {299.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [300]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū bhagavatā anuññātaṃ
mātugāmassa    chappañcavācāhi    dhammaṃ   desetunti   .   te   aviññuṃ
purisaviggahaṃ     upanisīdāpetvā     mātugāmassa     uttarichappañcavācāhi
dhammaṃ  desenti  .  ye  te  bhikkhū appicchā .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   aviññuṃ   purisaviggahaṃ
upanisīdāpetvā       mātugāmassa      uttarichappañcavācāhi      dhammaṃ
desessantīti.
     {300.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira   tumhe   bhikkhave  aviññuṃ  purisaviggahaṃ  upanisīdāpetvā  mātugāmassa
uttarichappañcavācāhi  dhammaṃ  desethāti  .  saccaṃ  bhagavāti. Vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe moghapurisā aviññuṃ purisaviggahaṃ upanisīdāpetvā
mātugāmassa   uttarichappañcavācāhi   dhammaṃ   desessatha  netaṃ  moghapurisā
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
Uddiseyyātha
     {300.2}   yo   pana   bhikkhu   mātugāmassa  uttarichappañcavācāhi
dhammaṃ deseyya aññatra viññunā purisaviggahena pācittiyanti.
     [301] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto  bhikkhūti  .  mātugāmo  nāma  manussitthī  na  yakkhī  na petī na
tiracchānagatā    viññū    paṭibalā    subhāsitadubbhāsitaṃ    duṭṭhullāduṭṭhullaṃ
ājānituṃ     .    uttarichappañcavācāhīti    atirekachappañcavācāhi   .
Dhammo   nāma   buddhabhāsito   sāvakabhāsito   isibhāsito  devatābhāsito
atthupasañhito   dhammupasañhito   .   deseyyāti   padena  deseti  pade
pade   āpatti   pācittiyassa   .   akkharāya   deseti   akkharakkharāya
āpatti    pācittiyassa    .    aññatra    viññunā    purisaviggahenāti
ṭhapetvā   viññuṃ   purisaviggahaṃ   .   viññū   nāma  purisaviggaho  paṭibalo
hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
     [302]   Mātugāme   mātugāmasaññī   uttarichappañcavācāhi   dhammaṃ
deseti   aññatra   viññunā   purisaviggahena   āpatti   pācittiyassa .
Mātugāme   vematiko   uttarichappañcavācāhi   dhammaṃ   deseti   aññatra
viññunā    purisaviggahena    āpatti    pācittiyassa    .    mātugāme
amātugāmasaññī     uttarichappañcavācāhi     dhammaṃ    deseti    aññatra
viññunā    purisaviggahena    āpatti   pācittiyassa   .   yakkhiyā   vā
petiyā    vā    paṇḍakassa    vā   tiracchānagatamanussaviggahitthiyā   vā
Uttarichappañcavācāhi   dhammaṃ   deseti   aññatra   viññunā  purisaviggahena
āpatti  dukkaṭassa  .  amātugāme  mātugāmasaññī  āpatti  dukkaṭassa .
Amātugāme  vematiko  āpatti  dukkaṭassa  .  amātugāme amātugāmasaññī
anāpatti.
     [303]   Anāpatti   viññunā  purisaviggahena  chappañcavācāhi  dhammaṃ
deseti   ūnakachappañcavācāhi   dhammaṃ  deseti  uṭṭhahitvā  puna  nisīditvā
dhammaṃ  deseti  mātugāmo  uṭṭhahitvā  puna  nisīdati  tasmiṃ deseti aññassa
mātugāmassa   deseti  pañhaṃ  pucchati  pañhaṃ  puṭṭho  katheti  aññassatthāya
bhaṇantaṃ mātugāmo suṇāti ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                              -------
                      Aṭṭhamasikkhāpadaṃ
     [304]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā    bhikkhū   vaggumudāya   nadiyā   tīre   vassaṃ   upagacchiṃsu  .
Tena   kho   pana  samayena  vajjī  dubbhikkhā  hoti  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena   paggahena   yāpetuṃ   .  athakho
tesaṃ   bhikkhūnaṃ   etadahosi   etarahi   kho   vajjī  dubbhikkhā  dvīhitikā
setaṭṭhikā   salākāvuttā   na   sukarā   uñchena   paggahena   yāpetuṃ
kena   nu   kho   mayaṃ   upāyena   samaggā  sammodamānā  avivadamānā
phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilamissāmāti 1-.
     {304.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ   vaseyyāma   2-   na  ca
piṇḍakena   kilamissāmāti   .   ekacce   evamāhaṃsu  alaṃ  āvuso  kiṃ
gihīnaṃ    kammantaṃ   adhiṭṭhitena   handa   mayaṃ   āvuso   gihīnaṃ   dūteyyaṃ
harāma   evante   amhākaṃ   dātuṃ   maññissanti   evaṃ   mayaṃ  samaggā
sammodamānā    avivadamānā    phāsukaṃ    vassaṃ    vaseyyāma   na   ca
piṇḍakena kilamissāmāti.
     {304.2}    Ekacce   evamāhaṃsu   alaṃ   āvuso   kiṃ   gihīnaṃ
kammantaṃ    adhiṭṭhitena    kiṃ    gihīnaṃ    dūteyyaṃ   haṭena   handa   mayaṃ
āvuso      gihīnaṃ      aññamaññassa      uttarimanussadhammassa     vaṇṇaṃ
@Footnote: 1 Ma. kilameyyāmāti .  2 Ma. vasissāma. evamuparipi.
Bhāsissāma  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  asuko  bhikkhu  dutiyassa
jhānassa   lābhī   asuko   bhikkhu   tatiyassa  jhānassa  lābhī  asuko  bhikkhu
catutthassa   jhānassa   lābhī   asuko   bhikkhu   sotāpanno  asuko  bhikkhu
sakadāgāmī   asuko  bhikkhu  anāgāmī  asuko  bhikkhu  arahā  asuko  bhikkhu
tevijjo    asuko    bhikkhu    chaḷabhiññoti   evante   amhākaṃ   dātuṃ
maññissanti   evaṃ   mayaṃ   samaggā   sammodamānā   avivadamānā  phāsukaṃ
vassaṃ  vaseyyāma  na  ca  piṇḍakena  kilamissāmāti  esoyeva kho āvuso
seyyo    yo    amhākaṃ    gihīnaṃ    aññamaññassa   uttarimanussadhammassa
vaṇṇo bhāsitoti.
     {304.3}   Athakho   te  bhikkhū  gihīnaṃ  aññamaññassa  uttarimanussa-
dhammassa   vaṇṇaṃ   bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.
Asuko  bhikkhu  chaḷabhiññoti  .  athakho  te  manussā  lābhā vata no suladdhaṃ
vata  no  yesaṃ  no  evarūpā  bhikkhū vassaṃ upagatā na vata no ito pubbe
evarūpā   bhikkhū   vassaṃ   upagatā   yathāyime   1-   bhikkhū   sīlavanto
kalyāṇadhammāti   .   te   na   tādisāni   bhojanāni  attanā  bhuñjanti
mātāpitūnaṃ     denti     puttadārassa    denti    dāsakammakaraporisassa
denti    mittāmaccānaṃ    denti   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ    denti    na    tādisāni   khādanīyāni   sāyanīyāni   pānāni
attanā     pivanti     mātāpitūnaṃ     denti    puttadārassa    denti
dāsakammakaraporisassa    denti   mittāmaccānaṃ   denti   ñātisālohitānaṃ
@Footnote: 1 Ma. yathayime.
Denti  yādisāni  bhikkhūnaṃ  denti  .  athakho  te  bhikkhū  vaṇṇavanto  1-
ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
     [305]   Āciṇṇaṃ   kho   panetaṃ  vassaṃ  vutthānaṃ  bhikkhūnaṃ  bhagavantaṃ
dassanāya  upasaṅkamituṃ  .  athakho  te  bhikkhū  vassaṃ  vutthā temāsaccayena
senāsanaṃ  saṃsāmetvā  pattacīvaramādāya  yena  vesālī  tenupasaṅkamiṃsu 2-
anupubbena   yena   vesālī   mahāvanaṃ   kūṭāgārasālā   yena   bhagavā
tenupaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .  tena  kho  pana  samayena  disāsu  vassaṃ  vutthā  bhikkhū  kisā
honti    lūkhā   dubbaṇṇā   uppaṇḍuppaṇḍukajātā   dhamanisanthatagattā  .
Vaggumudātīriyā     pana     bhikkhū    vaṇṇavanto    honti    pīnindriyā
pasannamukhavaṇṇā    vippasannacchavivaṇṇā    .    āciṇṇaṃ    kho    panetaṃ
buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā  vaggumudātīriye  bhikkhū  etadavoca  kacci  bhikkhave  khamanīyaṃ
kacci   yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ
vassaṃ   vasittha  na  ca  piṇḍakena  kilamitthāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   samaggā   ca   mayaṃ   bhante  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ   vasimhā   na  ca  piṇḍakena  kilamimhāti  .  jānantāpi  tathāgatā
pucchanti  jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ  viditvā
na    pucchanti    atthasañhitaṃ    tathāgatā   pucchanti   no   anatthasañhitaṃ
anatthasañhite      setughāto      tathāgatānaṃ     .     dvīhākārehi
@Footnote: 1 Ma. vaṇṇavā. evamuparipi .  2 Ma. tena pakkamiṃsu.
Buddhā   bhagavanto   bhikkhū  paṭipucchanti  dhammaṃ  vā  desessāma  sāvakānaṃ
vā sikkhāpadaṃ paññāpessāmāti.
     {305.1}  Athakho  bhagavā  vaggu mudātīriye bhikkhū etadavoca yathākathaṃ
pana   tumhe  bhikkhave  samaggā  sammodamānā  avivadamānā  phāsukaṃ  vassaṃ
vasittha  na  ca  piṇḍakena  kilamitthāti . Athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ  .  kacci pana vo bhikkhave bhūtanti. Bhūtaṃ bhagavāti. Vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe  bhikkhave  udarassa kāraṇā gihīnaṃ aññamaññassa
uttarimanussadhammassa   vaṇṇaṃ   bhāsissatha   netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {305.2}   yo   pana   bhikkhu   anupasampannassa   uttarimanussadhammaṃ
āroceyya bhūtasmiṃ pācittiyanti.
     [306]  Yo  panāti  yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto    bhikkhūti    .   anupasampanno   nāma   bhikkhuñca   bhikkhuniñca
ṭhapetvā avaseso anupasampanno nāma.
     [307]  Uttarimanussadhammo  nāma  jhānaṃ  vimokkho  samādhi samāpatti
ñāṇadassanaṃ    maggabhāvanā    phalasacchikiriyā    kilesappahānaṃ   vinīvaraṇatā
cittassa suññāgāre abhirati.
     [308]   Jhānanti   paṭhamaṃ  jhānaṃ  dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ  .  vimokkhoti  suññato  vimokkho  animitto  vimokkho  appaṇihito
vimokkho    .    samādhīti    suññato    samādhi    animitto    samādhi
Appaṇihito    samādhi   .   samāpattīti   suññatā   samāpatti   animittā
samāpatti   appaṇihitā   samāpatti   .  ñāṇanti  1-  tisso  vijjā .
Maggabhāvanāti     cattāro    satipaṭṭhānā    cattāro    sammappadhānā
cattāro   iddhipādā   pañcindriyāni   pañca   balāni  satta  bojjhaṅgā
ariyo    aṭṭhaṅgiko    maggo    .   phalasacchikiriyāti   sotāpattiphalassa
sacchikiriyā    sakadāgāmiphalassa   sacchikiriyā   anāgāmiphalassa   sacchikiriyā
arahattaphalassa    sacchikiriyā    .    kilesappahānanti   rāgassa   pahānaṃ
dosassa   pahānaṃ   mohassa   pahānaṃ   .  vinīvaraṇatā  cittassāti  rāgā
cittassa   2-   vinīvaraṇatā   dosā   cittassa   3-  vinīvaraṇatā  mohā
cittassa   4-   vinīvaraṇatā   .  suññāgāre  abhiratīti  paṭhamena  jhānena
suññāgāre   abhirati   dutiyena   jhānena   suññāgāre  abhirati  tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.
     [309]   Āroceyyāti  anupasampannassa  paṭhamaṃ  jhānaṃ  samāpajjinti
bhaṇantassa   āpatti   pācittiyassa   .   āroceyyāti   anupasampannassa
paṭhamaṃ    jhānaṃ    samāpajjāmīti   bhaṇantassa   āpatti   pācittiyassa  .
Āroceyyāti   anupasampannassa   paṭhamaṃ   jhānaṃ   samāpannoti   bhaṇantassa
āpatti    pācittiyassa   .   āroceyyāti   anupasampannassa   paṭhamassa
jhānassa     lābhimhīti     bhaṇantassa     āpatti     pācittiyassa   .
Āroceyyāti     anupasampannassa     paṭhamassa     jhānassa     vasimhīti
bhaṇantassa   āpatti   pācittiyassa   .   āroceyyāti   anupasampannassa
@Footnote: 1 Ma. ñāṇadassananti .  2-3-4 Ma. cittaṃ.
Paṭhamaṃ jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa.
     [310]   Āroceyyāti  anupasampannassa  dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ
catutthaṃ   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno  catutthassa  jhānassa
lābhimhi   vasimhi   catutthaṃ   jhānaṃ   sacchikataṃ   mayāti  bhaṇantassa  āpatti
pācittiyassa.
     [311]   Āroceyyāti  anupasampannassa  suññataṃ  vimokkhaṃ  animittaṃ
vimokkhaṃ   appaṇihitaṃ   vimokkhaṃ  suññataṃ  samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ
samādhiṃ    samāpajjiṃ   samāpajjāmi   samāpanno   appaṇihitassa   samādhissa
lābhimhi    vasimhi   appaṇihito   samādhi   sacchikato   mayāti   bhaṇantassa
āpatti pācittiyassa.
     [312]    Āroceyyāti    anupasampannassa    suññataṃ   samāpattiṃ
animittaṃ    samāpattiṃ    appaṇihitaṃ    samāpattiṃ   samāpajjiṃ   samāpajjāmi
samāpanno    appaṇihitāya   samāpattiyā   lābhimhi   vasimhi   appaṇihitā
samāpatti sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.



             The Pali Tipitaka in Roman Character Volume 2 page 191-213. https://84000.org/tipitaka/read/roman_item.php?book=2&item=284&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=284&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=284&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=284&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=284              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]