ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [853]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
pattanillehakaṃ bhuñjanti .pe.
     {853.1} Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    pattanillehakaṃ    bhuñjitabbaṃ    .   yo   anādariyaṃ   paṭicca
pattanillehakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
parittake    sese    ekato    saṅkaḍḍhitvā    nillehitvā    bhuñjati
āpadāsu ummattakassa ādikammikassāti.
     [854]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
oṭṭhanillehakaṃ bhuñjanti .pe.
     {854.1} Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    oṭṭhanillehakaṃ    bhuñjitabbaṃ   .   yo   anādariyaṃ   paṭicca
oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [855]  Tena  samayena buddho bhagavā bhaggesu viharati suṃsumāragire 1-
@Footnote: 1 Ma. Yu. susumāragire. evamuparipi.
Bhesakaḷāvane   migadāye   .  tena  kho  pana  samayena  bhikkhū  kokanade
pāsāde   sāmisena   hatthena   pānīyathālakaṃ   paṭiggaṇhanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
sāmisena    hatthena    pānīyathālakaṃ   paṭiggahessanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū   sāmisena
hatthena   pānīyathālakaṃ   paṭiggahessantīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhū    sāmisena    hatthena   pānīyathālakaṃ   paṭiggaṇhantīti   .   saccaṃ
bhagavāti.
     {855.1}   Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā    sāmisena   hatthena   pānīyathālakaṃ   paṭiggahessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {855.2}   na   sāmisena  hatthena  pānīyathālakaṃ  paṭiggahessāmīti
sikkhā karaṇīyā.
     Na   sāmisena   hatthena   pānīyathālako   paṭiggahetabbo  .  yo
anādariyaṃ    paṭicca    sāmisena    hatthena   pānīyathālakaṃ   paṭiggaṇhāti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
dhovissāmīti    vā    dhovāpessāmīti    vā   paṭiggaṇhāti   āpadāsu
ummattakassa ādikammikassāti.
     [856]  Tena  samayena  buddho  bhagavā  bhaggesu viharati suṃsumāragire
bhesakaḷāvane   migadāye   .  tena  kho  pana  samayena  bhikkhū  kokanade
pāsāde   sasitthakaṃ   pattadhovanaṃ   antaraghare   chaḍḍenti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
sasitthakaṃ    pattadhovanaṃ    antaraghare    chaḍḍessanti    seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   sasitthakaṃ
pattadhovanaṃ    antaraghare    chaḍḍessantīti    .   saccaṃ   kira   bhikkhave
bhikkhū   sasitthakaṃ  pattadhovanaṃ  antaghare  chaḍḍentīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
sasitthakaṃ    pattadhovanaṃ    antaraghare    chaḍḍessanti    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {856.1}   na   sasitthakaṃ   pattadhovanaṃ   antaraghare  chaḍḍessāmīti
sikkhā karaṇīyā.
     Na  sasitthakaṃ  pattadhovanaṃ  antaraghare  chaḍḍetabbaṃ  .  yo  anādariyaṃ
paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
udridhatvā   vā   bhinditvā   vā   paṭiggahe   vā  nīharitvā  chaḍḍeti
āpadāsu ummattakassa ādikammikassāti.
                Soḷasa dhammadesanāpaṭisaṃyuttā 1-
     [857]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū  chattapāṇissa  dhammaṃ  desenti  .  ye te bhikkhū appicchā .pe. Te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma chabbaggiyā bhikkhū chattapāṇissa
dhammaṃ   desessantīti   .pe.   saccaṃ  kira  tumhe  bhikkhave  chattapāṇissa
dhammaṃ  desethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tumhe    moghapurisā   chattapāṇissa   dhammaṃ   desessatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {857.1} na chattapāṇissa dhammaṃ desessāmīti 2- sikkhā karaṇīyā.
     {857.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [858]   Tena   kho  pana  samayena  bhikkhū  chattapāṇissa  gilānassa
dhammaṃ    desetuṃ    kukkuccāyanti    .   manussā   ujjhāyanti   khīyanti
vipācenti    kathaṃ    hi    nāma    samaṇā   sakyaputtiyā   chattapāṇissa
gilānassa   dhammaṃ   na   desessantīti   .   assosuṃ   kho  bhikkhū  tesaṃ
manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   athakho   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   chattapāṇissa   gilānassa   dhammaṃ  desetuṃ  evañca
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi .  2 yebhuyyena desissāmīti paṭhanti. evaṃ sabbattha
@ñātabbaṃ.
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {858.1}   na   chattapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Chattaṃ   nāma   tīṇi   chattāni  setacchattaṃ  kilañjacchattaṃ  paṇṇacchattaṃ
maṇḍalabaddhaṃ   salākabaddhaṃ   .   dhammo   nāma  buddhabhāsito  sāvakabhāsito
isibhāsito     devatābhāsito     atthupasañhito     dhammupasañhito   .
Deseyyāti   1-   padena  deseti  pade  pade  āpatti  dukkaṭassa .
Akkharāya    deseti    akkharakkharāya    āpatti    dukkaṭassa   .   na
chattapāṇissa    agilānassa   dhammo   desetabbo   .   yo   anādariyaṃ
paṭicca     chattapāṇissa     agilānassa     dhammaṃ    deseti    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [859]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū daṇḍapāṇissa dhammaṃ desenti .pe.
     {859.1}   Na   daṇḍapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Daṇḍo   nāma   majjhimassa   purisassa   catuhattho  daṇḍo  .  tato
ukkaṭṭho    adaṇḍo    omako    adaṇḍo    .    na    daṇḍapāṇissa
agilānassa   dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  daṇḍapāṇissa
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
@Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ avijjamānattā.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [860]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū satthapāṇissa dhammaṃ desenti .pe.
     {860.1}   Na   satthapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Satthaṃ   nāma  ekatodhāraṃ  ubhatodhāraṃ  paharaṇi  .  na  satthapāṇissa
agilānassa    dhammo    desetabbo    .    yo    anādariyaṃ   paṭicca
satthapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [861]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū āvudhapāṇissa dhammaṃ desenti .pe.
     {861.1}   Na   āvudhapāṇissa   agilānassa   dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Āvudhaṃ   nāma  cāpo  kodaṇḍo  .  na  āvudhapāṇissa  agilānassa
dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  āvudhapāṇissa  agilānassa
dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
                    Surusuruvaggo chaṭṭho.
                        -------
@Footnote: 1 Ma. Yu. paharaṇaṃ.
                       Pādukāvaggo
     [862]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pādukārūḷhassa dhammaṃ desenti .pe.
     {862.1}   Na   pādukārūḷhassa   agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Na   pādukārūḷhassa   agilānassa   dhammo   desetabbo   .  yo
anādariyaṃ   paṭicca   akkantassa   vā   paṭimukkassa  vā  omukkassa  vā
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [863]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū upāhanārūḷhassa dhammaṃ desenti .pe.
     {863.1}   Na   upāhanārūḷhassa  agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Na   upāhanārūḷhassa   agilānassa   dhammo   desetabbo  .  yo
anādariyaṃ   paṭicca   akkantassa   vā   paṭimukkassa  vā  omukkassa  vā
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [864]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū  yānagatassa dhammaṃ desenti .pe.
     {864.1}          Na         yānagatassa         agilānassa
dhammaṃ desessāmīti sikkhā karaṇīyā.
     Yānaṃ   nāma  vayhaṃ  ratho  sakaṭaṃ  sandamānikā  sivikā  pāṭaṅkī .
Na   yānagatassa   agilānassa   dhammo   desetabbo   .  yo  anādariyaṃ
paṭicca yānagatassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [865]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sayanagatassa dhammaṃ desenti .pe.
     {865.1}  Na  sayanagatassa  agilānassa  dhammaṃ  desessāmīti  sikkhā
karaṇīyā.
     Na  sayanagatassa  agilānassa  dhammo  desetabbo  .  yo  anādariyaṃ
paṭicca   antamaso   chamāyaṃpi   1-  nipannassa  agilānassa  dhammaṃ  deseti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [866]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pallatthikāya nisinnassa dhammaṃ desenti .pe.
     {866.1}  Na  pallatthikāya  nisinnassa agilānassa dhammaṃ desessāmīti
sikkhā karaṇīyā.
     Na   pallatthikāya   nisinnassa   agilānassa  dhammo  desetabbo .
Yo   anādariyaṃ   paṭicca   hatthapallatthikāya   vā   dussapallatthikāya  vā
nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
@Footnote: 1 Yu. chamāyapi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [867]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
veṭhitasīsassa dhammaṃ desenti .pe.
     {867.1}   Na   veṭhitasīsassa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Veṭhitasīso   nāma   kesantaṃ  na  dassāpetvā  veṭhito  hoti .
Na   veṭhitasīsassa   agilānassa   dhammo   desetabbo  .  yo  anādariyaṃ
paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
kesantaṃ      vivarāpetvā      deseti     āpadāsu     ummattakassa
ādikammikassāti.
     [868]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū oguṇṭhitasīsassa dhammaṃ desenti .pe.
     {868.1}   Na   oguṇṭhitasīsassa   agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Oguṇṭhitasīso  nāma  sasīsaṃ  pāruto  vuccati  .  na  oguṇṭhitasīsassa
agilānassa  dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca oguṇṭhitasīsassa
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   ajānantassa   gilānassa   sīsaṃ
vivarāpetvā deseti āpadāsu ummattakassa ādikammikassāti.
     [869]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
Bhikkhū chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desenti .pe.
     {869.1}  Na chamāyaṃ 1- nisīditvā āsane nisinnassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   chamāyaṃ   nisīditvā   āsane   nisinnassa   agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca   chamāyaṃ  nisīditvā  āsane
nisinassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [870]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū   nīce   āsane   nisīditvā   ucce   āsane   nisinnassa  dhammaṃ
desenti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhū  nīce  āsane
nisīditvā   ucce   āsane   nisinnassa   dhammaṃ   desessantīti   .pe.
Saccaṃ   kira   tumhe  bhikkhave  nīce  āsane  nisīditvā  ucce  āsane
nisinnassa   dhammaṃ   desethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  nīce  āsane  nisīditvā
ucce    āsane    nisinnassa   dhammaṃ   desessatha   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
@Footnote: 1 Yu. chamāya.
     [871]   Bhūtapubbaṃ   bhikkhave  bārāṇasiyaṃ  aññatarassa  chavakassa  1-
pajāpati   gabbhinī  ahosi  .  athakho  bhikkhave  sā  chavakī  2-  taṃ  chavakaṃ
etadavoca   gabbhinimhi   ayyaputta   icchāmi   ambaṃ  khāditunti  .  natthi
ambo  3-  akālo  ambassāti  .  sace  na  labhissāmi  marissāmīti .
Tena   kho   pana   samayena   rañño  ambo  dhuvaphalo  hoti  .  athakho
bhikkhave   so   chavako   yena   so  ambo  tenupasaṅkami  upasaṅkamitvā
taṃ  ambaṃ  abhirūhitvā  nilīno  acchi  .  athakho  bhikkhave rājā purohitena
brāhmaṇena   saddhiṃ   yena   so   ambo   tenupasaṅkami   upasaṅkamitvā
ucce āsane nisīditvā mantaṃ pariyāpuṇāti.
     {871.1}   Athakho   bhikkhave   tassa   chavakassa  etadahosi  yāva
adhammiko  ayaṃ  rājā  yatra  hi  nāma  ucce  āsane  nisīditvā  mantaṃ
pariyāpuṇissati    ayañca    brāhmaṇo    adhammiko    yatra   hi   nāma
nīce   āsane   nisīditvā  ucce  āsane  nisinnassa  mantaṃ  vācessati
ahañcamhi   adhammiko   yohaṃ   itthiyā  kāraṇā  rañño  ambaṃ  avaharāmi
sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati.
     Ubho atthaṃ na jānanti      ubho dhammaṃ na passare
     yo cāyaṃ mantaṃ vāceti      yo cādhammena dhīyati.
     Sālīnaṃ odano bhutto      sucimaṃsūpasecano
     tasmā dhamme na vattāmi   dhammo ariyebhi vaṇṇito.
@Footnote: 1 Ma. Yu. chapakassa .  2 Ma. Yu. chapakī. evamuparipi .  3 Ma. Yu. ambaṃ.
@4 Ma. Yu. carimaṃ .  5 Ma. Yu. katanti.
     Dhiratthu taṃ dhanalābhaṃ           yasalābhañca brāhmaṇa
     yā vutti vinipātena        adhammacaraṇena vā.
     Paribbaja mahābrahme     pacantaññepi pāṇino.
     Mā taṃ adhammo ācarito   asmā kumbhamivābhidāti.
     [872]  Tadāpi  me  bhikkhave  amanāpā  nīce  āsane  nisīditvā
ucce   āsane   nisinnassa   mantaṃ   vācetuṃ  kimaṅgaṃ  pana  etarahi  na
amanāpā   bhavissati  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa
dhammaṃ   desetuṃ   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {872.1}  na  nīce  āsane  nisīditvā  ucce  āsane nisinnassa
agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     Na  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa agilānassa
dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  nīce  āsane  nisīditvā
ucce    āsane    nisinnassa   agilānassa   dhammaṃ   deseti   āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [873]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe.
     {873.1}   Na   ṭhito  nisinnassa  agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Na   ṭhitena   nisinnassa   agilānassa  dhammo  desetabbo  .  yo
anādariyaṃ   paṭicca   ṭhito  nisinnassa  agilānassa  dhammaṃ  deseti  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [874]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe.
     {874.1}  Na  pacchato  gacchanto purato gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   pacchato   gacchantena   purato  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca   pacchato  gacchanto  purato
gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [875]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe.
     {875.1}  Na  uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   uppathena   gacchantena  pathena  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca  uppathena  gacchanto  pathena
Gacchantassa    agilānassa    dhammaṃ    deseti   āpatti   dukkaṭassa  .
Anāpatti      asañcicca      asatiyā      ajānantassa      gilānassa
āpadāsu ummattakassa ādikammikassāti.
                     Tayo pakiṇṇakā 1-
     [876]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā uccārampi passāvampi karonti .pe.
     {876.1}  Na  ṭhito  agilāno  uccāraṃ vā passāvaṃ vā karissāmīti
sikkhā karaṇīyā.
     Na  ṭhitena  agilānena  uccāro  vā  passāvo  vā  kātabbo.
Yo  anādariyaṃ  paṭicca  ṭhito  agilāno  uccāraṃ  vā  passāvaṃ vā karoti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [877]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe.
     {877.1}  Na  harite  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  harite  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  harite  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
appaharite     kato     haritaṃ    ottharati    āpadāsu    ummattakassa
ādikammikassāti.
     [878]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   udake   uccārampi   passāvampi   kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
udake   uccārampi   passāvampi   kheḷampi   karissanti   seyyathāpi  gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
udake   uccārampi   passāvampi   kheḷampi   karissantīti   .pe.   saccaṃ
kira  tumhe  bhikkhave  udake  uccārampi  passāvampi  kheḷampi karothāti.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā   udake   uccārampi   passāvampi   kheḷampi   karissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {878.1}  na  udake  uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti
sikkhā karaṇīyā.
     {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [879]  Tena  kho  pana  samayena  gilānā  bhikkhū udake uccārampi
Passāvampi    kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  gilānena
bhikkhunā    udake   uccārampi   passāvampi   kheḷampi   kātuṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {879.1}  na  udake  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  udake  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  udake  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     Anāpatti    asañcicca   asatiyā   ajānantassa   gilānassa   thale
kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti.
                   Pādukāvaggo sattamo.
                            ---------
     Uddiṭṭhā   kho   āyasmanto  sekhiyā  dhammā  .  tatthāyasmante
pucchāmi   kaccittha   parisuddhā   dutiyampi   pucchāmi   kaccittha   parisuddhā
tatiyampi     pucchāmi     kaccittha     parisuddhā    parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                             [1]-
                    Sekhiyakaṇḍaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. sekhiyā niṭṭhitā.
                    Adhikaraṇasamathā dhammā
     [880]   Ime   kho   panāyasmanto  satta  adhikaraṇasamathā  dhammā
uddesaṃ   āgacchanti  .  uppannuppannānaṃ  adhikaraṇānaṃ  samathāya  vūpasamāya
sammukhāvinayo   dātabbo   sativinayo   dātabbo   amūḷhavinayo  dātabbo
paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti.
     Uddiṭṭhā   kho   āyasmanto   satta   adhikaraṇasamathā   dhammā .
Tatthāyasmante    pucchāmi    kaccittha    parisuddhā    dutiyampi   pucchāmi
kaccittha     parisuddhā     tatiyampi     pucchāmi    kaccittha    parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
               Adhikaraṇasamathā dhammā 1- niṭṭhitā.
                        ----------
     [881]   Uddiṭṭhaṃ   kho  āyasmanto  nidānaṃ  uddiṭṭhā  cattāro
pārājikā   dhammā   uddiṭṭhā   terasa  saṅghādisesā  dhammā  uddiṭṭhā
dve   aniyatā   dhammā   uddiṭṭhā  tiṃsa  nissaggiyā  pācittiyā  dhammā
uddiṭṭhā    dvenavuti    pācittiyā    dhammā    uddiṭṭhā    cattāro
pāṭidesanīyā   dhammā   uddiṭṭhā   sekhiyā   dhammā   uddiṭṭhā   satta
adhikaraṇasamathā    dhammā    .    ettakaṃ    tassa   bhagavato   suttāgataṃ
suttapariyāpannaṃ   anvaḍḍhamāsaṃ   uddesaṃ   āgacchati  .  tattha  sabbeheva
samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
                   Mahāvibhaṅgo niṭṭhito.
                       --------
@Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 555-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=853&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=853&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=853&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=853&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=853              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]