ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [316]   Cakkhuto   cepi  naṃ  bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati    rittakaṃyeva    khāyati    tucchakaṃyeva    khāyati   suññakaṃyeva
@Footnote: 1 Ma. Yu. natthi ca. 2 Ma. Yu. rūpupādānakkhandho .... 3 Yu. etanti pāṭho
@natthi. evamuparipi.
Khāyati   .   sotato   cepi   naṃ   bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati    rittakaṃyeva    khāyati    tucchakaṃyeva    khāyati   suññakaṃyeva
khāyati   .   ghānato   cepi   naṃ   bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati     rittakaṃyeva     khāyati    tucchakaṃyeva    khāyati    suññakaṃ
yeva  khāyati  .  jivhāto  cepi naṃ bhikkhave. Kāyato cepi naṃ bhikkhave.
Manato   cepi   naṃ   bhikkhave   paṇḍito   byatto   medhāvī  upaparikkhati
rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati.
     {316.1}   Corā  gāmaghātāti  kho  bhikkhave  channetaṃ  bāhirānaṃ
āyatanānaṃ    adhivacanaṃ   .   cakkhuṃ   bhikkhave   haññati   manāpāmanāpesu
rūpesu  .  sotaṃ  bhikkhave  .pe.  ghānaṃ  bhikkhave  .pe.  jivhā bhikkhave
haññati   manāpāmanāpesu   rasesu   .   kāyo   bhikkhave  .pe.  mano
bhikkhave    haññati    manāpāmanāpesu    dhammesu   .   mahāudakaṇṇavoti
kho    bhikkhave   catunnetaṃ   oghānaṃ   adhivacanaṃ   kāmoghassa   bhavoghassa
diṭṭhoghassa   avijjoghassa   .   orimaṃ   tīraṃ  sāsaṅkaṃ  sappaṭibhayanti  kho
bhikkhave  sakkāyassetaṃ  adhivacanaṃ  .  pārimaṃ  tīraṃ  khemaṃ  appaṭibhayanti  kho
bhikkhave   nibbānassetaṃ   adhivacanaṃ  .  kullanti  kho  bhikkhave  ariyassetaṃ
aṭṭhaṅgikassa   maggassa   adhivacanaṃ   .   seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   hatthehi  ca  pādehi  ca  vāyamamānoti  kho  bhikkhave
viriyārambhassetaṃ    adhivacanaṃ    .    tiṇṇo   pāragato   thale   tiṭṭhati
brāhmaṇoti kho bhikkhave arahato etaṃ adhivacananti. Paṭhamaṃ.
     [317]   Tīhi   bhikkhave   dhammehi  samannāgato  bhikkhu  diṭṭhe  va
dhamme    sukhasomanassabahulo    viharati   yoni   cassa   āraddhā   hoti
āsavānaṃ   khayāya   .  katamehi  tīhi  .  indriyesu  guttadvāro  hoti
bhojane mattaññū jāgariyaṃ anuyutto.
     {317.1}    Kathañca   bhikkhave   bhikkhu   indriyesu   guttadvāro
hoti   .   idha   bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
hoti        nānubyañjanaggāhī       yatvādhikaraṇamenaṃ       cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   .  sotena  saddaṃ  sutvā  .  ghānena
gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ
phusitvā    .    manasā    dhammaṃ    viññāya   na   nimittaggāhī   hoti
nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ  manindriye  saṃvaraṃ  āpajjati .
Seyyathāpi    bhikkhave    subhūmiyaṃ   cātummahāpathe   ājaññaratho   yutto
assaṭṭhito    odhatapatodo    1-    tamenaṃ    dakkho    yoggācariyo
assadammasārathi    abhirūhitvā    vāmena   hatthena   rasmiyo   gahetvā
dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ  yadicchakaṃ  sāreyyāpi
paccāsāreyyāpi  evameva  kho  bhikkhave  bhikkhu  imesaṃ  channaṃ indriyānaṃ
@Footnote: 1 Ma. odhastapatodo. Yu. assa odhasatapatodo.
Ārakkhāya    sikkhati    saññamāya   sikkhati   damāya   sikkhati   upasamāya
sikkhati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti
     [318]  Kathañca  bhikkhave  bhikkhu bhojane mattaññū hoti. Idha bhikkhave
bhikkhu   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na  madāya
na    maṇḍanāya   na   vibhūsanāya   yāvadeva   imassa   kāyassa   ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
bhavissati   anavajjatā   ca   phāsuvihāro   cāti  .  seyyathāpi  bhikkhave
puriso   vaṇaṃ   ālimpeyya   yāvadeva  sevanatthāya  1-  seyyathā  vā
pana  akkhaṃ  abbhañjeyya  yāvadeva  bhārassa  nittharaṇatthāya. Evameva 2-
kho  bhikkhave  bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ āhāreti neva davāya na
madāya   na   maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
bhavissati  anavajjatā  ca  phāsuvihāro  cāti  .  evaṃ  kho  bhikkhave bhikkhu
bhojane mattaññū hoti.



             The Pali Tipitaka in Roman Character Volume 18 page 218-221. https://84000.org/tipitaka/read/roman_item.php?book=18&item=316&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=316&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=316&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=316&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=316              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]