ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page42.

Khandhasaṃyuttassa mūlapaṇṇāsake natumhākavaggo catuttho [71] Sāvatthiyaṃ . tatra kho . yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ . rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . vedanā na tumhākaṃ taṃ pajahatha sā vo pahīnā hitāya sukhāya bhavissati . saññā na tumhākaṃ . Saṅkhārā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. [72] Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya api nu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . no hetaṃ bhante . taṃ kissa hetu. Na hi no etaṃ bhante attā vā attaniyaṃ vāti . evameva kho bhikkhave rūpaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . vedanā na tumhākaṃ taṃ pajahatha sā vo pahīnā hitāya sukhāya bhavissati . Saññā na tumhākaṃ . saṅkhārā na tumhākaṃ . viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.

--------------------------------------------------------------------------------------------- page43.

[73] Sāvatthiyaṃ . tatra kho . yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ . rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . vedanā na tumhākaṃ . saññā na tumhākaṃ . saṅkhārā na tumhākaṃ . viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. [74] Sāvatthiyaṃ 1- . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . Yaṃ kho bhikkhu 2- anuseti tena saṅkhaṃ gacchati yaṃ nānuseti na tena saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti. {74.1} Yathākathaṃ pana tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsīti . rūpañce bhante anuseti tena saṅkhaṃ gacchati . vedanañce anuseti . saññañce anuseti . Saṅkhāre ce anuseti . viññāṇañce anuseti tena saṅkhaṃ gacchati. Rūpañce bhante nānuseti na tena saṅkhaṃ gacchati. Vedanañce nānuseti na tena saṅkhaṃ gacchati . saññañce . saṅkhāre ce . Viññāṇañce @Footnote: 1 Po. sāvatthiyaṃ ārāme. Yu. sāvatthiārāme . 2 Po. bhikkhave.

--------------------------------------------------------------------------------------------- page44.

Nānuseti na tena saṅkhaṃ gacchati . imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. [75] Sādhu sādhu bhikkhu sādhu kho tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi . rūpañce bhikkhu anuseti tena saṅkhaṃ gacchati . vedanañce . saññañce . saṅkhāre ce . Viññāṇañce anuseti tena saṅkhaṃ gacchati . rūpañce bhikkhu nānuseti na tena saṅkhaṃ gacchati . vedanañce . saññañce . Saṅkhāre ce . viññāṇañce nānuseti na tena saṅkhaṃ gacchati . Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. [76] Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca pana so bhikkhu arahataṃ ahosīti. [77] Sāvatthiyaṃ . atha kho aññataro bhikkhu yena bhagavā .pe. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca sādhu me

--------------------------------------------------------------------------------------------- page45.

Bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . Yaṃ kho bhikkhu anuseti taṃ anumiyyati 1- yaṃ anumiyyati tena saṅkhaṃ gacchati yaṃ nānuseti na taṃ anumiyyati yaṃ nānumiyyati na tena saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti. {77.1} Yathākathaṃ pana tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsīti . rūpañce bhante anuseti taṃ anumiyyati yaṃ anumiyyati tena saṅkhaṃ gacchati . vedanañce anuseti . saññañce anuseti . saṅkhāre ce anuseti . viññāṇañce anuseti taṃ anumiyyati yaṃ anumiyyati tena saṅkhaṃ gacchati . rūpañce bhante nānuseti na taṃ anumiyyati yaṃ nānumiyyati na tena saṅkhaṃ gacchati . vedanañce nānuseti . saññañce nānuseti . saṅkhāre ce nānuseti . Viññāṇañce nānuseti na taṃ anumiyyati yaṃ nānumiyyati na tena saṅkhaṃ gacchati . imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. [78] Sādhu sādhu bhikkhu sādhu kho tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi . rūpañce bhikkhu anuseti taṃ anumiyyati yaṃ anumiyyati tena saṅkhaṃ gacchati . vedanañce . Saññañce . saṅkhāre ce . viññāṇañce anuseti taṃ anumiyyati yaṃ anumiyyati tena saṅkhaṃ gacchati . rūpañce bhikkhu nānuseti na @Footnote: 1 Ma. Yu. anumīyati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page46.

Taṃ anumiyyati yaṃ nānumiyyati na tena saṅkhaṃ gacchati . vedanañce nānuseti . saññañce nānuseti . saṅkhāre ce nānuseti . Viññāṇañce nānuseti na taṃ anumiyyati yaṃ nānumiyyati na tena saṅkhaṃ gacchati . imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti .pe. aññataro ca pana so bhikkhu arahataṃ ahosīti. [79] Sāvatthiyaṃ . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca sace taṃ ānanda evaṃ puccheyyuṃ katamesaṃ āvuso ānanda dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho tvaṃ ānanda kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ katamesaṃ āvuso ānanda dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ rūpassa kho āvuso uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . Vedanāya . saññāya . saṅkhārānaṃ . viññāṇassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . Imesaṃ kho āvuso dhammānaṃ uppādo paññāyati vayo paññāyati

--------------------------------------------------------------------------------------------- page47.

Ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [80] Sādhu sādhu ānanda rūpassa kho ānanda uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . Vedanāya . saññāya . saṅkhārānaṃ . viññāṇassa uppādo imesaṃ kho ānanda dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho tvaṃ ānanda evaṃ byākareyyāsīti. [81] Sāvatthiyaṃ . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca sace taṃ ānanda evaṃ puccheyyuṃ katamesaṃ āvuso ānanda dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ 1- aññathattaṃ paññāyittha . katamesaṃ dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati . Katamesaṃ dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho tvaṃ ānanda kinti byākareyyāsīti . sace maṃ bhante evaṃ paccheyyuṃ katamesaṃ āvuso ānanda dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha. {81.1} Katamesaṃ dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati . @Footnote: 1 Ma. ṭhitassa. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page48.

Katamesaṃ dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ yaṃ kho āvuso rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . yā vedanā atītā niruddhā vipariṇatā tassā uppādo paññāyittha vayo paññāyittha ṭhitāya aññathattaṃ paññāyittha . yā saññā . ye saṅkhārā atītā niruddhā vipariṇatā tesaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha . yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . imesaṃ kho āvuso dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha. {81.2} Yaṃ kho āvuso rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati vayo paññāyissati ṭhitāya aññathattaṃ paññāyissati . yā saññā . Ye saṅkhārā ajātā apātubhūtā tesaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati . yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . imesaṃ kho

--------------------------------------------------------------------------------------------- page49.

Āvuso dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati. {81.3} Yaṃ kho āvuso rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . yā vedanā jātā pātubhūtā .pe. yā saññā . ye saṅkhārā jātā pātubhūtā tesaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyati . Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . imesaṃ kho āvuso dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [82] Sādhu sādhu ānanda yaṃ kho ānanda rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . yā vedanā . yā saññā . ye saṅkhārā . yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha imesaṃ kho ānanda dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha. {82.1} Yaṃ kho ānanda rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . yā vedanā . yā saññā . Ye saṅkhārā . yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo

--------------------------------------------------------------------------------------------- page50.

Paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . imesaṃ kho ānanda dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati. {82.2} Yaṃ kho ānanda rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . yā vedanā jātā pātubhūtā .pe. yā saññā . ye saṅkhārā . Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . imesaṃ kho ānanda dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda evaṃ byākareyyāsīti. [83] Sāvatthiyaṃ . tatra kho . dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayamanudhammo hoti yaṃ rūpe nibbidābahulo 1- vihareyya vedanāya nibbidābahulo vihareyya saññāya nibbidābahulo vihareyya saṅkhāresu nibbidābahulo vihareyya viññāṇe nibbidābahulo vihareyya . so rūpe nibbidābahulo viharanto . vedanāya . Saññāya . saṅkhāresu . viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā @Footnote: 1 Yu. sabbattha nibbidābahulanti dissati.

--------------------------------------------------------------------------------------------- page51.

Parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti. [84] Sāvatthiyaṃ . tatra kho . dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayamanudhammo hoti yaṃ rūpe aniccānupassī vihareyya . Vedanāya . saññāya . saṅkhāresu . viññāṇe aniccānupassī vihareyya . so rūpe aniccānupassī viharanto . vedanāya . Saññāya . saṅkhāresu . viññāṇe aniccānupassī viharanto rūpaṃ parijānāti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ parijānāti . so rūpaṃ parijānaṃ . vedanaṃ . saññaṃ . saṅkhāre. Viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti. [85] Sāvatthiyaṃ . tatra kho . dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayamanudhammo hoti yaṃ rūpe dukkhānupassī vihareyya . Vedanāya . saññāya . saṅkhāresu . viññāṇe dukkhānupassī vihareyya . so rūpe dukkhānupassī viharanto . vedanāya . Saññāya . saṅkhāresu . viññāṇe dukkhānupassī viharanto rūpaṃ parijānāti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ parijānāti . so rūpaṃ parijānaṃ . vedanaṃ . saññaṃ . saṅkhāre.

--------------------------------------------------------------------------------------------- page52.

Viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti. [86] Sāvatthiyaṃ . tatra kho . dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayamanudhammo hoti yaṃ rūpe anattānupassī vihareyya . Vedanāya . saññāya . saṅkhāresu . viññāṇe anattānupassī vihareyya . so 1- rūpe anattānupassī viharanto . vedanāya . Saññāya . saṅkhāresu . viññāṇe anattānupassī viharanto rūpaṃ parijānāti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ parijānāti . so rūpaṃ parijānaṃ . vedanaṃ . saññaṃ . saṅkhāre. Viññāṇaṃ parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti. Natumhākavaggo catuttho. Tassuddānaṃ natumhākena dve vuttā bhikkhūhi apare duve ānandena ca dve vuttā anudhammehi dve dukāti. ------------ @Footnote: 1 Ma. yo.


             The Pali Tipitaka in Roman Character Volume 17 page 42-52. https://84000.org/tipitaka/read/roman_item.php?book=17&item=71&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=71&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=71&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=71&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=71              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]