ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [418]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   api   nu  taṃ  anupādāya  evaṃ  diṭṭhi
uppajjeyya   na   vātā   vāyanti   na  najjo  sandanti  na  gabbhiniyo
vijāyanti  na  candimasuriyā  udenti  vā apenti vā esikaṭṭhāyiṭṭhitāti.
No hetaṃ bhante.
     {418.1}  Vedanā  niccā  vā  aniccā  vāti  .pe.  saññā.
Saṅkhārā  niccā  vā  aniccā  vāti  .pe.  viññāṇaṃ  niccaṃ  vā aniccaṃ
vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ
bhante    .    yaṃ    panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   api   nu   taṃ
anupādāya   evaṃ   diṭṭhi   uppajjeyya  na  vātā  vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .   no  hetaṃ  bhante  .  yampidaṃ
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ  manasā  taṃpi
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
api   nu   taṃ  anupādāya  evaṃ  diṭṭhi  uppajjeyya  na  vātā  vāyanti
na   najjo   sandanti  na  gabbhiniyo  vijāyanti  na  candimasuriyā  udenti
vā apenti vā esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu  1-  ṭhānesu kaṅkhā
@Footnote: 1 Ma. ca.
Pahīnā    hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   dukkhasamudayepissa
kaṅkhā    pahīnā    hoti    dukkhanirodhepissa    kaṅkhā   pahīnā   hoti
dukkhanirodhagāminiyā    paṭipadāyapissa   kaṅkhā   pahīnā   hoti   .   ayaṃ
vuccati    bhikkhave   ariyasāvako   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 249-250. https://84000.org/tipitaka/read/roman_item.php?book=17&item=418&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=418&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=418&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=418&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=418              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]