ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                        Diṭṭhisaṃyuttaṃ
                        -------
                   sotāpattivaggo paṭhamo
     [417]   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane  .pe.
Bhagavā   etadavoca   kismiṃ   nu   kho   bhikkhave  sati  kiṃ  upādāya  kiṃ
abhinivissa   evaṃ   diṭṭhi   uppajjati   na   vātā   vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .  bhagavaṃmūlakā  no  bhante  dhammā
bhagavaṃnettikā    bhagavaṃpaṭisaraṇā    sādhu    vata    bhante   bhagavantaññeva
paṭibhātu   etassa   bhāsitassa   attho   bhagavato   dhammaṃ   sutvā  bhikkhū
dhāressantīti  .  tenahi  bhikkhave  suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
rūpe   kho   bhikkhave   sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ  diṭṭhi
uppajjati   na   vātā   vāyanti   na   najjo   sandanti  na  gabbhiniyo
vijāyanti  na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā 1- .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
na   vātā   vāyanti   na  najjo  sandanti  na  gabbhiniyo  vijāyanti  na
candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā.
@Footnote: 1 Ma. esikaṭṭhāyiṭṭhitāti.



             The Pali Tipitaka in Roman Character Volume 17 page 248. https://84000.org/tipitaka/read/roman_item.php?book=17&item=417&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=417&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=417&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=417&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=417              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]