ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [251]  Tesaṃ  kho  pana  bhikkhu  caturāsītiyā nagarasahassānaṃ ekaññeva
taṃ  nagaraṃ  hoti  yamahaṃ  tena  samayena  ajjhāvasāmi  kusāvatī  rājadhānī.
Tesaṃ   kho   pana   bhikkhu   caturāsītiyā   pāsādasahassānaṃ  eko  yeva
so   pāsādo   hoti   yamahaṃ   tena   samayena   ajjhāvasāmi   dhammo
pāsādo   .   tesaṃ   kho   pana  bhikkhu  caturāsītiyā  kūṭāgārasahassānaṃ
ekaññeva   taṃ   kūṭāgāraṃ   hoti   yamahaṃ   tena  samayena  ajjhāvasāmi
mahābyūhaṃ    kūṭāgāraṃ    .    tesaṃ   kho   pana   bhikkhu   caturāsītiyā
pallaṅkasahassānaṃ    eko    yeva    so    pallaṅko    hoti   yamahaṃ
tena    samayena    paribhuñjāmi    dantamayo    vā    sāramayo    vā
@Footnote: 1 Po. Ma. Yu. subhaddā- .  2 Po. kaṃsucanāraṇāni. Yu. kaṃsu ....

--------------------------------------------------------------------------------------------- page178.

Suvaṇṇamayo vā rūpiyamayo vā . tesaṃ kho pana bhikkhu caturāsītiyā nāgasahassānaṃ eko yeva so nāgo hoti yamahaṃ tena samayena abhirūhāmi uposatho nāgarājā. {251.1} Tesaṃ kho pana bhikkhu caturāsītiyā assasahassānaṃ eko yeva so asso hoti yamahaṃ tena samayena abhirūhāmi balāho 1- assarājā. Tesaṃ kho pana bhikkhu caturāsītiyā rathasahassānaṃ eko yeva so ratho hoti yamahaṃ tena samayena abhirūhāmi vejayanto ratho . tesaṃ kho pana bhikkhu caturāsītiyā itthīsahassānaṃ ekā yeva sā itthī hoti yā maṃ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā . tesaṃ kho pana bhikkhu caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā . tesaṃ kho pana bhikkhu caturāsītiyā thālipākasahassānaṃ eko yeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyaṃ ca sūpabyañjanaṃ 2- . Iti kho bhikkhu sabbe te saṅkhārā atītā niruddhā vipariṇatā evaṃ aniccā kho bhikkhu saṅkhārā evaṃ addhuvā kho bhikkhu saṅkhārā evaṃ anassāsikā kho bhikkhu sabbe 3- saṅkhārā . yāvañcidaṃ bhikkhu alameva sabbasaṅkhāresu 4- nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.


             The Pali Tipitaka in Roman Character Volume 17 page 177-178. https://84000.org/tipitaka/read/roman_item.php?book=17&item=251&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=251&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=251&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=251&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=251              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]