ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [251]  Tesaṃ  kho  pana  bhikkhu  caturāsītiyā nagarasahassānaṃ ekaññeva
taṃ  nagaraṃ  hoti  yamahaṃ  tena  samayena  ajjhāvasāmi  kusāvatī  rājadhānī.
Tesaṃ   kho   pana   bhikkhu   caturāsītiyā   pāsādasahassānaṃ  eko  yeva
so   pāsādo   hoti   yamahaṃ   tena   samayena   ajjhāvasāmi   dhammo
pāsādo   .   tesaṃ   kho   pana  bhikkhu  caturāsītiyā  kūṭāgārasahassānaṃ
ekaññeva   taṃ   kūṭāgāraṃ   hoti   yamahaṃ   tena  samayena  ajjhāvasāmi
mahābyūhaṃ    kūṭāgāraṃ    .    tesaṃ   kho   pana   bhikkhu   caturāsītiyā
pallaṅkasahassānaṃ    eko    yeva    so    pallaṅko    hoti   yamahaṃ
tena    samayena    paribhuñjāmi    dantamayo    vā    sāramayo    vā
@Footnote: 1 Po. Ma. Yu. subhaddā- .  2 Po. kaṃsucanāraṇāni. Yu. kaṃsu ....
Suvaṇṇamayo   vā  rūpiyamayo  vā  .  tesaṃ  kho  pana  bhikkhu  caturāsītiyā
nāgasahassānaṃ   eko   yeva   so  nāgo  hoti  yamahaṃ  tena  samayena
abhirūhāmi uposatho nāgarājā.
     {251.1}  Tesaṃ  kho  pana  bhikkhu  caturāsītiyā assasahassānaṃ eko
yeva so asso hoti yamahaṃ tena samayena abhirūhāmi balāho 1- assarājā.
Tesaṃ  kho  pana  bhikkhu  caturāsītiyā rathasahassānaṃ eko yeva so ratho hoti
yamahaṃ  tena  samayena  abhirūhāmi  vejayanto  ratho  .  tesaṃ kho pana bhikkhu
caturāsītiyā  itthīsahassānaṃ  ekā  yeva  sā  itthī  hoti  yā  maṃ tena
samayena   paccupaṭṭhāti   khattiyā   vā   velāmikā  vā  .  tesaṃ  kho
pana   bhikkhu   caturāsītiyā   vatthakoṭisahassānaṃ   ekaññeva   taṃ  vatthayugaṃ
hoti   yamahaṃ   tena   samayena   paridahāmi  khomasukhumaṃ  vā  koseyyasukhumaṃ
vā   kambalasukhumaṃ   vā   kappāsikasukhumaṃ   vā  .  tesaṃ  kho  pana  bhikkhu
caturāsītiyā    thālipākasahassānaṃ    eko    yeva    so   thālipāko
hoti   yato   nāḷikodanaparamaṃ   bhuñjāmi  tadupiyaṃ  ca  sūpabyañjanaṃ  2- .
Iti   kho   bhikkhu   sabbe   te   saṅkhārā  atītā  niruddhā  vipariṇatā
evaṃ  aniccā  kho  bhikkhu  saṅkhārā  evaṃ  addhuvā  kho  bhikkhu saṅkhārā
evaṃ  anassāsikā  kho  bhikkhu  sabbe  3-  saṅkhārā  .  yāvañcidaṃ bhikkhu
alameva sabbasaṅkhāresu 4- nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.



             The Pali Tipitaka in Roman Character Volume 17 page 177-178. https://84000.org/tipitaka/read/roman_item.php?book=17&item=251&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=251&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=251&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=251&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=251              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]